Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 227
________________ पढमसमोसरण] आचार्यश्रीमानन्दसागरसूरिसङ्कलित: [पणतित का ३३ । पढमसमोसरण-प्रथम-आद्यं बहूण समवातो-समस्सरणं । | पणए-पनक-अनन्तकायवनस्पतिभेदः । बाचा० ५६ । नि. चू० प्र० ३३६ आ । प्रथमसमवसरणं-प्रथमवर्षा पनक:-वनस्पतिविशेषः । पिण्ड. १२ । साधारणवादरकालसमयः । व्य. प्र. १६१ आ। वनस्पतिकायिकः । प्रज्ञा० ३४ । जलरुहविशेषः । प्रज्ञा. पढमा-प्रथमा-प्रथमालिका। बोष०४१। प्रथमालिका।। बोध० १५४। प्रथमिका-मूलभूता । जं. प्र. ३२४ । | पणएमि-याचे। नि०० वि०१०१। प्रणयामि-प्रार्थ पढमाओसप्पिणी-अवसर्पिण्या:-प्रथमो विभाग:-प्रथमाव- | यामि । ६० द्वि० २०४ आ। सप्पिणी । जं. प्र. ४५५ । पणओ-उल्ली । नि० चू० प्र० १८२ आ । पनक:पढमालिय-प्रथमालियं मात्रकम् । ओघ० १०३ । नि० | सूक्ष्मवनस्पतिजीवविशेषः । विशे० ३१३ । चू० प्र १५५ अ। पणग-पनकः-फुल्लि । आव० ५७३ । पनक-उल्लि । दश. पढमालिया-प्रथमालिका-नमस्कारसहितभोजनकालमा- १७५। पनक:-उल्लिवनस्पतिः । दश० २२९ । पनक: नम् । आव० २६३ । प्रथमालिका । उत्त० ६० । उल्लीरः । ओघ १३७ । पनक:-उल्लिजीवः । उत्त. पढमावलियाए-प्रथमा-उत्तरोत्तरावलिकापेक्षया आद्या- ६६२ । पंचवण्णो संकुरो अणंकुरो वा । नि० चू० वि० श्चतस्र आवलिका यस्मिन् स प्रथमावलिकः, अथवा ३ अ । आयरिय उवज्झाउ पवत्ती थेरो गणावच्छेतितो प्रथमात-मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका- य एते पंच अहवा आयरिय उवज्झाउ थेरो खुड्डो सोहा विमानानुपूर्वी । सम० ७७ । एते पंच । नि० चू० प्र० १७३ मा । उल्लो । नि० पदमा सत्तरादिणा-प्रथमा सप्तरात्रिकी । आव०६४७॥ चू० प्र० १२१ अ । नि० चू० प्र० २५५ । पनक: सप्तराविन्दियानि यासु ताः सप्तरात्रिन्दिवास्ताच तित्र काष्ठादावुल्लिविशेषः पञ्चवर्णः । आचा० ३. । पनक:भवन्तीति सप्तानामुपर्यष्टमी प्रथमासप्तरात्रिन्दिवा। सम. प्रबलः कर्दमविशेषः । भग० ३०७ । पनक:-भूम्यादा वल्लिविशेषः । आचा०२८५। पनक:-उल्ली । ठाणा. पढमिल्लुआ-प्रथमिल्लुका-अनन्तानुबन्धिकोषमानमाया- ४३० । लोभः । विशे० ५४३ । पणगजीव-पनकजीव:-वनस्पतिविशेषः । आव० २९ । पढमिल्लुग-प्रथममेव प्रथमिल्लुक-प्रथममनापतसंलोकल- पणगदगमट्टीमकडासंताणए-ससदशं सबलम् । सम. क्षणं स्थंडिलं तत् । बृ० प्र०७२ ब. । प्रथमक- ३९ । आविचिमरणम् । उत्त० २४० । जहण्णं । नि० चू. पणगमट्टिया-पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका तृ. ६ आ । पनकमृत्तिका । उत्त० ६८६ । पवनमृत्तिका-माषु प्रथमः । सं०। पर्पटिका । उत्त० ६८६ । पढमिल्लुया-प्रथमिल्लुका-प्रथमा एव । आव०७७ । । पणगमत्तिया-नद्यादिपुरप्लाविते देशे नद्यादिपूरेऽपणते पढमेवए-प्रथमे वयसि बायोवने । उत्त० ४७५। यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः । पढमोग्गहो-अनुज्ञास्यदाचार्य भोगज्ञापनपूर्वमवग्रहप्रहः। वृ० पनकमृत्तिका । जीवा० २३ । द्वि० ८६ (?)। पणटुसंधि-प्रनष्टसन्धिः, सर्वथाऽनुपलक्ष्यमाण पत्राद्वय. पण-पणः-द्रम्भः । आव० ४२१ । सन्धिः । (?)। पणइ-प्रणतिः । बाव. ४०७ । पणट्रसंधिय-प्रनष्टसन्धि-अनंतजीवम् । आचा. ५६ । पणइओ-याचितः । नि. चू० प्र० १६५ म। पणत-प्रणतो-जात्यादिभावहीनो निम्बादिः । ठाणा पण उ-उलो । दश• चू. ८०। उल्ली । नि: चू०प्र० १८२ । नंदी. ३ । १८२ बा। पण तित-पणयितः। उत्त. २१९ । प्रणयित:-याषितः । (६४६ ) २२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334