________________
पढमसमोसरण]
आचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[पणतित
का
३३ ।
पढमसमोसरण-प्रथम-आद्यं बहूण समवातो-समस्सरणं । | पणए-पनक-अनन्तकायवनस्पतिभेदः । बाचा० ५६ । नि. चू० प्र० ३३६ आ । प्रथमसमवसरणं-प्रथमवर्षा पनक:-वनस्पतिविशेषः । पिण्ड. १२ । साधारणवादरकालसमयः । व्य. प्र. १६१ आ।
वनस्पतिकायिकः । प्रज्ञा० ३४ । जलरुहविशेषः । प्रज्ञा. पढमा-प्रथमा-प्रथमालिका। बोष०४१। प्रथमालिका।।
बोध० १५४। प्रथमिका-मूलभूता । जं. प्र. ३२४ । | पणएमि-याचे। नि०० वि०१०१। प्रणयामि-प्रार्थ पढमाओसप्पिणी-अवसर्पिण्या:-प्रथमो विभाग:-प्रथमाव- | यामि । ६० द्वि० २०४ आ। सप्पिणी । जं. प्र. ४५५ ।
पणओ-उल्ली । नि० चू० प्र० १८२ आ । पनक:पढमालिय-प्रथमालियं मात्रकम् । ओघ० १०३ । नि० | सूक्ष्मवनस्पतिजीवविशेषः । विशे० ३१३ । चू० प्र १५५ अ।
पणग-पनकः-फुल्लि । आव० ५७३ । पनक-उल्लि । दश. पढमालिया-प्रथमालिका-नमस्कारसहितभोजनकालमा- १७५। पनक:-उल्लिवनस्पतिः । दश० २२९ । पनक:
नम् । आव० २६३ । प्रथमालिका । उत्त० ६० । उल्लीरः । ओघ १३७ । पनक:-उल्लिजीवः । उत्त. पढमावलियाए-प्रथमा-उत्तरोत्तरावलिकापेक्षया आद्या- ६६२ । पंचवण्णो संकुरो अणंकुरो वा । नि० चू० वि० श्चतस्र आवलिका यस्मिन् स प्रथमावलिकः, अथवा ३ अ । आयरिय उवज्झाउ पवत्ती थेरो गणावच्छेतितो प्रथमात-मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका- य एते पंच अहवा आयरिय उवज्झाउ थेरो खुड्डो सोहा विमानानुपूर्वी । सम० ७७ ।
एते पंच । नि० चू० प्र० १७३ मा । उल्लो । नि० पदमा सत्तरादिणा-प्रथमा सप्तरात्रिकी । आव०६४७॥
चू० प्र० १२१ अ । नि० चू० प्र० २५५ । पनक: सप्तराविन्दियानि यासु ताः सप्तरात्रिन्दिवास्ताच तित्र काष्ठादावुल्लिविशेषः पञ्चवर्णः । आचा० ३. । पनक:भवन्तीति सप्तानामुपर्यष्टमी प्रथमासप्तरात्रिन्दिवा। सम. प्रबलः कर्दमविशेषः । भग० ३०७ । पनक:-भूम्यादा
वल्लिविशेषः । आचा०२८५। पनक:-उल्ली । ठाणा. पढमिल्लुआ-प्रथमिल्लुका-अनन्तानुबन्धिकोषमानमाया- ४३० । लोभः । विशे० ५४३ ।
पणगजीव-पनकजीव:-वनस्पतिविशेषः । आव० २९ । पढमिल्लुग-प्रथममेव प्रथमिल्लुक-प्रथममनापतसंलोकल- पणगदगमट्टीमकडासंताणए-ससदशं सबलम् । सम. क्षणं स्थंडिलं तत् । बृ० प्र०७२ ब. । प्रथमक- ३९ । आविचिमरणम् । उत्त० २४० । जहण्णं । नि० चू. पणगमट्टिया-पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका तृ. ६ आ ।
पनकमृत्तिका । उत्त० ६८६ । पवनमृत्तिका-माषु प्रथमः । सं०।
पर्पटिका । उत्त० ६८६ । पढमिल्लुया-प्रथमिल्लुका-प्रथमा एव । आव०७७ । । पणगमत्तिया-नद्यादिपुरप्लाविते देशे नद्यादिपूरेऽपणते पढमेवए-प्रथमे वयसि बायोवने । उत्त० ४७५। यो भूमौ श्लक्ष्णमृदुरूपो जलमलोऽपरपर्यायपङ्कः । पढमोग्गहो-अनुज्ञास्यदाचार्य भोगज्ञापनपूर्वमवग्रहप्रहः। वृ० पनकमृत्तिका । जीवा० २३ । द्वि० ८६ (?)।
पणटुसंधि-प्रनष्टसन्धिः, सर्वथाऽनुपलक्ष्यमाण पत्राद्वय. पण-पणः-द्रम्भः । आव० ४२१ ।
सन्धिः । (?)। पणइ-प्रणतिः । बाव. ४०७ ।
पणट्रसंधिय-प्रनष्टसन्धि-अनंतजीवम् । आचा. ५६ । पणइओ-याचितः । नि. चू० प्र० १६५ म। पणत-प्रणतो-जात्यादिभावहीनो निम्बादिः । ठाणा पण उ-उलो । दश• चू. ८०। उल्ली । नि: चू०प्र० १८२ । नंदी. ३ । १८२ बा।
पण तित-पणयितः। उत्त. २१९ । प्रणयित:-याषितः । (६४६ )
२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org