________________
पडुपण्ण]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पढमसमुद्दिस्सग
पडुपण्ण-प्रत्युत्पन्नो-वार्तमानिक: अभूतपूर्व इत्यर्थः, दोष पड्डय-महिषीवत्सः । आव० ७१६ ।
गुणेत्तरः । ठाणा० ४६२ । प्रत्युत्पन्न:-वात्तैमानिकः । | पड्डिया-पड्डिका-ह्रस्वगोत्री, ह्रस्वमहिषी वा । विपा० 'प्रज्ञा० ५०६ । प्रत्युत्पन्न:-गुणितः । सूर्य ० ३८ । प्रत्यु. ४८ । त्पन्नः-गुणितः । अनु० २०७ । प्रत्युत्पन्ने-सर्वथा वस्व-पढम-प्रथमः-प्रधानः । ज० प्र० २०४ । आचंभ्युपगते विशेषो यो दोषोऽकृताम्यागमकृतविप्रणाशादिः प्रधानं वा । आचा०६ । प्रथम:-प्रधानः । ज० प्र० स दोषसामान्यापेक्षया विशेषः,दशषु विशेषेषु षष्ठः । ठाणा० २५१ । ४९४ ।
पढम अचरमसमय-प्रथमाचरमसमयः। भग० ९६६ । पडप्पण्णा-प्रत्युत्पन्ना । भाव० ६६ ।
पढम अपढमसमय-प्रथमाप्रथमसमयः । भग० ९६६ । पडप्पन्न-लब्धः । ओघ० १७३ । प्रत्युत्पन्न:-तत्काल-पढमग-प्रथमक:-मूलभूतः । जीवा० २२८ । प्रथमक:
मुत्पद्यमानः । जीवा० १४१ । प्रत्युत्पन्नं-लब्धम् । मूलभूतः । जीवा० २६४ । • दश० १२ । स एवं जणपयादीहिं उववेय । दश० चू० पदमचरमसमय-प्रथमचरमसमयः । भग० ९६६ । . १२५।
पढमद्धा-पढमपौरुष्यां यदद्धम् । ओघ. १४८ । पड़प्पन्ननंदी-प्रत्युत्पन्नेन-लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो पढमपढमसमय-प्रथमप्रथमसमयः। भग० ६६६ ।
वा-जातः शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्न पढमपत्तं-प्रथमपत्र-या बीजस्य समुच्छूनावस्था। प्रज्ञा० • नन्दी, नन्दनं नन्दि:-आनन्द:, प्रत्युत्पन्नेन नन्दिर्यस्य स ३० । ठाणा. २१८ ।
पढमपाउस-आसाढो, छण्हं उत्तूणं जेण पढमो पाउसो पडप्पन्नविणास-प्रत्युत्पन्नविनाशं-उदाहरणस्य चतुर्थो भेदः | · वणिजंति ते । नि० चू० प्र० ३३४ आ । ज्ञाता० दश० ३५ ।
६५। प्रथमप्रावृट् । आव. २६२ । प्रथमवर्षा। ओघ० पडुप्पन्नविणासि-प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विना- | १६० । इह आपाढ श्रावणी प्रावृट् , आषाढस्तु प्रथमशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविनाशि । ठाणा० प्रावृद्, ऋतुनां वा प्रथमेति प्रथमप्रावृट् । ठाणा० ३०९ । २५७ ।
पढमपुच्छा-कोसि तुमं को व ते णिध्वेदो जेणं पव्वयसि पडुप्पन्ना-प्रत्युपना:-वर्तमानकालभाविनः । आचा०१७८॥ एवं पुच्छिते पढमपुच्छा । नि० चू० द्वि० ३० आ। पडुप्पाएमाण-प्रत्युत्पद्यमान-गुण्यमानः। जोवा० १७६ । पढमबिइय-प्रथमपरिषहेण बाध्यमान:- क्षुधित इत्यर्थः । पडुप्पायंति-
। नि० चू० द्वि० २ अ। द्वितीयपरिषहेण तृषा बाध्यमानः पिपासया पीड्यमानः। पडेसुअ-प्रतिद्युतः-प्रतिशब्दः । जं० प्र० ३९६ । ओघ० १०३ । पडोआर-प्रतीकारः । आव० ३४७ । नि० चू० प्र०पढमवओ-प्रथमवयः । आव १३७ । ३५६ आ ।
पढमसत्तराइंदिया-भिक्षुप्रतिमाविशेषः । ज्ञाता० ७२ । पडोयार-परिकरणम् । ओघ० १३२ । प्रत्यवता:- पढमसमयणियंठा-योऽन्तर्मुहूर्तनिर्ग्रन्थकालसमय राशी प्रथप्रादुर्भावः । जं० प्र० ६६ । प्रति-सर्वतः सामस्त्येन मसमयं प्रतिपद्यमानः सः प्रथमसमयनिर्ग्रन्थः । उत्त० अवतोयंते व्याप्यते येन सः प्रत्यवतारः । प्रज्ञा ५३२ । २५७ । प्रत्यावतार:-उपकरणम् । पिण्ड० १३ ।
पढमसमयतिरिक्खजोणिय-प्रथमसमयतिर्यग्योनिक:-नरपडोलकंद-गुच्छाविशेषः । प्रशा० ३२ ।
कादिशेषगतित्रयादागतः प्रथमसमयेन वर्तमानः । जीवा. पड्डए-ह्रस्वमहिषो । उत्त०.३०३ । . पडुच्छिखोर-पड्डच्छिनोरं-पारिहिट्टिक्षोरम् । मोघ० पढमसमुहिस्सग-प्रथमसमुदिष्टः-ालानादिः । ओघo ४८ ।
१८५। (६४५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org