________________
पडिसेवणाणुलोमा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ पडुच्चसच्चा
रीना प्रतिगता वा सेवना तया कुशीलः । उत्त० २५६ । । . जीवा० १९८ । प्रतिहस्त:-प्रतिपूर्णः । जीवा० ३५० । पडिसेवणाणुलोमा-प्रतिसेवनानुलोम्येन-यथैव प्रतिसेवि- पडिहयं-प्रतिहतं - क्षपितम् । भग० ३६ । प्रतिहतं-सम्य. तास्तेनैवानुक्रमेण कदाचिच्चिन्तयति । ओघ० १७५ । क्त्वप्राप्त्या ह्रस्वीकृतम् । औप० ८५ । प्रतिहतपडिसेवना-प्रतिसेवनाप्युपचारात प्रायश्चितम् । व्य० प्र० मिथ्यादुष्कृतदानप्रायश्चित प्रतिपत्त्यादिना नाशितम् । प्रशा० १४ अ ।
२६८ । प्रतिहतं इदानीमकरणतया । आव ७६२ । पडि सेववियउणा-प्रतिसेवविकटना । ओघ० १७६।। प्रतिहतं-अतीतकालसम्बन्धिानन्दातः । भग० २६५ । पडिसेविग-प्रतिसेवको नाम यो भिक्षनिष्कारणे कारणाभा- प्रतिहत:-स्खलितः । प्रज्ञा० १०५। वेऽपि पञ्चकादीनि प्रायश्चितस्थानानि प्रतिसेवते। व्य० त-प्रतिभाति । आव०१७ ।। प्र० २५२ आ ।
इ-प्रतिभासते । आव० ५१२ । पडिसेविय-प्रतिमे वितः । आव० ५२ । संयमप्रतिकूलार्थ- पडिहार-प्रतिहारः प्रत्यार्पणम् । औ० १०० (?)। स्य समवलनकषायोदयात्सेवकः प्रतिसेवक: संयमविरा-पडिहारयग-प्रातिहार्यक-भूषणविधिविशेषः । जीवा. धकः । भग. ८९४
२६६ । पडिसेह-प्रतिषेधः-निराकरणम् । अचिकित्स्थोऽयमित्यभि-पडिहारितं-कथितं । नि० चू० प्र० २१० आ। धानरूपः । उत्त० ३०४ ।
पडिहारिय-प्रतिहारितः-शापितः । बृ. द्वि० २१४ । पडिसेहति-विनिवर्तयति-निराकुर्वती । ज्ञाता० १४६ । | प्रत्याहाय: । विशे० ११६० । पडिसेहस्स
। नि० चू० तृ० २६ अ। पडोणवाय-अपाचीनवातः-योऽपाचीनदिशः समागच्छति पडिसोतचारी-प्रतिश्रोतश्चारी-दूरादारम्य प्रतिश्रयाभिमु- वातः सः । जीवा० २६ । खचारीत्यर्थः । ठाणा० ३४२ ।
पडीतंतो-प्रतितन्त्रसिद्धान्तः-यः खल्वथ स्वतन्त्रसिद्धन्तो न पडिसोय-स्रोतं स्रोतं प्रतीति-प्रतिश्रोतं-प्रतिप्रवाहम् ।। परतन्त्रेषु स प्रतितन्त्रसिद्धान्तः । बृ• प्र० ३१ आ। भग० २३३ ।
पडु-पटुः-दक्षपुरुषः । सूर्य० २६७ । पटुः-स्पष्टध्वनिः । पडिसोयगमण-प्रतिश्रोतोगमनं-प्रवाहसन्मुखगमनम्। उत्त० | प्रश्न० ४८ । पटू-स्वविषयग्रहणदक्षम् । भग० ४६६ । ३२७ ।
| पड्रक्खेव-प्रत्युत्क्षेप:-मुरजकांसिकादिगोतोपकारकातोंधानां पडिस्सय-प्रतिश्रयः । आव० ६२ । प्रतिश्रयः-उपाश्रयः । | ध्वनिः नर्तकीपदप्रक्षेपलक्षणो वा । अनु० १३२ । मोघ १३८ ।
पडुच्च-प्रतीत्य-आश्रित्य । जीवा० ५६ । पडिस्सयवाल-प्रतिश्रयपाल: । आव० २६१ । पच्चकरणं- ।नि० चू. प्र. २३१ अ ।
:। जं. प्र. १३२।। पच्चक्खिय-निवृतिप्रत्याख्याने . आगारः । श्रतं-गुरी वाचनादिकं यच्छत्येवमेतदित्य- |८५४ । भ्युपगमः । उत्त० ५३५ ।
पडुच्चवित्ती-प्रतीत्यवृत्तिः-प्राश्रित्य कार्यस्य वृत्तिः। विशे. प्रतिघात:-प्रतिहननम् । ठाणा० ३०३ ।
७१७ । पडिहए-प्रतिहतं-निराकृतम् । भग ३६ ।
पड़च्चसच्च-प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यपडिहणिओ-प्रतिहतः । आव० ५२ ।
सत्यम् । ठाणा० ४६० । प्रतीत्यसत्यं-यथा अनामिपडिहता-प्रतिहता । सूयं. ६५ ।
काया दीर्घत्वं ह्रस्वत्वं चेति । दश० २०८ । दशधा पडिहत्थं-उद्धमायं-अधिक-आपूर्णश्च । नंदी० ४६ ।। सत्यो षष्ठः । ठाणा० ४८६ । अतिप्रभूत:-देशीशब्दोऽयम् । ज० प्र० २९२ । परिपूर्णः। पडुचसञ्चा-प्रतीत्यसल्या । पर्याप्तिकसत्यभाषायाः षष्ठो भेदः। ज० प्र०. ५७ । प्रतिहस्त:-अतिरेकत: अतिप्रभूतः । प्रज्ञा० २५६ ।
(.६४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org