________________
पडिविलइत्ता )
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ई
[ डिसेवणाकुसोलो
न्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वसन्ते पडिसाहरति- प्रतिसंहरति-निरुणद्धि । ठाणा० ११२ ।
इति । ठाणा० ३१४ ।
ज्ञाता० ३३ ।
पडिसाहरिए - प्रतिसंहरणं - शिलायाः शिलापुत्रकाच संहत्य पढिकरणम् । भग० ७६७ ।
पडिसीसगं - प्रतिशीर्षक - दत्तस्वशीर्षं प्रतिरूपम् । प्रश्न ३६ ।
पडिडिओ - प्रतिसुंडितो - निषिद्धः । बृ० प्र० २८६ था । पडि सुई - आगामिन्यामुत्सपिण्यां जम्बू ऐरवते नवम कुले
तानां व्यूहम् । ज० प्र० १३६ ।
गरः । सम० १५३ ।
बडिये सिय- प्रतिवेसिक :- सीमान्तवर्ती प्रत्यर्थी । व्य० प्र० १७० अ ।
पडि सुण- प्रतिशृणोति - अभ्युपगच्छति । जीवा० २४३ ।
भग० ७६७ ।
पडिसंखिविय-प्रतिसङ्क्षेपणं - शिलायाः पततः संरक्षणम् । पडिसुणणा-प्रतिभवणा । आव० २६५ । पडिसुणमाण- प्रतिवण्वति । आव० ५७६ । पडिसुणेति- प्रतिशृण्वति-अभ्युपगच्छति, परस्परं साक्षी - कृत्य प्रतिज्ञातं कार्यं कर्तव्यमवश्यामिति दृढो भवन्ति । ज० प्र० २४० ।
पड़िसंथागं| भग० ३२१ । परिसंघ - डिसंधत्ते । कर्मोदयात् त्रुटितमपि संघट्टयति ।
उत्त० ५५० ।
परिसंघाय प्रतिसन्धाय - सह गन्तृभावेनानुकूल्यं प्रतिपञ्च वा । पडिसुते - आगमिन्यामुस्सर्पिण्यां सप्तमकुलकर: । ठाना० सूत्र० ३२१ ।
५१८ ।
पडिसं लोण - प्रतिसंलीन: -वस्तु प्रति सम्यग्लीनो निरोधवान् प्रति संलीनः क्रोधं प्रति उदयनिशेधेनोदय प्राप्तविफलीकरणेन च च प्रतिसंलीनः । ठाणा० २०७ । पडिसं लोण पडिमा - प्रतिसंलीनप्रतिमा - संलीनताऽभिग्रहः । पडिसुया - प्रतिश्रुत्ता प्रतिशब्दका । ज्ञाता० १०१ ।
पडिय-प्रतिश्रुतं प्रतिशब्दः । प्रभ० २० । प्रतिश्रुतं - प्रतिज्ञानम् । ठाणा ० ४७४ । प्रतिश्रुतं प्रतिशब्दः । राज० २५ । प्रतिश्रुतः - प्रतिशब्दः । भग० ४८३ ।
पडिसूयग- प्रतिसूचक : नगरद्वारसमीपेऽल्पव्यापारोऽवतिइति । व्य० प्र० १७० म ।
पडसूर - प्रतिसूर्य:- द्वितीय सूर्यः । भग० १६५ । प्रतिसूर्य:- उत्पातादिसूत्रको द्वितीयः सूर्यः । जीवा० २८३ । प्रतिसूर्य:- उत्पाठादिसूत्रको द्वितीयः सूर्यः । अनु० १२१ । पडिसेगा - प्रतिसेकाः नखाः । ज० प० ८१ । पडि सेवणा- प्रतिसेवना । ओघ २२५ । सम्माराहणवि वरिया परमया वा सेवणा । उत्त० २५६ । प्रतिषेवणाप्राणातिपाताचा सेवनम् । ठाणा० ४८५ । प्रतिषेवणाअकल्प्य समाचरणमितिभावः । व्य० प्र०११ अ । पडिलेवणाकसिण- प्रतिसेवनाकृत्स्नं- ततः परस्यान्यस्य प्रतिसेवना स्थानस्यासम्भवात् स च यत्कृत्स्नम् । व्य• प्र० ११५ मा ।
परिसेवणाकुसोलो - प्रतिसेवनाकुशीलः - सम्यगाराधनविप( ६४३ )
पडिविलइत्ता - प्रतिविलगिता | आव० ३५० । पडिविशिष्ट - प्रतिविशिष्टम् । सूर्य० २६८ ( ? ) । पडणा- वासासु वा सिसिरेसु वा निवातट्ठा तेसि चेव पडिवुज्जणा । नि० चू० प्र०२३२ श्रा । पडिवूहं - प्रतिव्यूहं - तत्प्रति द्वन्द्वगानां तद्भङ्गोपायप्रवृ
औप० ३२ । पडिलोणया-षष्ठं बाह्यं तपः । भग० २१ । पडिल्लीणा - अभयस्थिता । दश० चू० ५२ । पडिसं विवखे- प्रतिसमीक्षतेऽदोनमनाः बलाभमाश्रित्थालो
चयति । उत्त० ११५ । पडसं बेइज्जा| नंदो० १७८ । पडिसंवेदेइ - प्रतिसंवेदयति- अनुभवति । आचा० २४ । पडिसं साहणय - अनुव्रजनम् । मग० ६३७ | पडिस साहेहि-विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधय - अनुव्रज, अथवा संश्लाघय - प्रशंसां कुवित्यर्थः । ज्ञाता० १८६ । पडसंहर इ - प्रतिसंहरति । आव० १२४ । पडिसवत्त - प्रतिसपत्न:- परस्परविरोधी । दश० १९४ । पडिसामियं - प्रतिस्वामितं-स्वामिना प्रतिगृहीतम् । बृ० द्वि० २४ अ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org