________________
पडिलेहणा ]
पडिलेहणा - प्रत्युपेक्षणा-चक्षुर्व्यापारः । प्रश्न० ११२ । प्रत्युपेक्षणा - आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा । उत्त० ५८३ । प्रतिलेखनं प्रतिलेखनाआगमानुसारेण या निरूपणा क्षेत्रादेः सा । ओघ० १२ । पहिणिया प्रत्युपेक्षणा | मोघ० ११७ | पडिलेह - प्रतिलेखयतीति प्रतिलेखकः - प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरिति । श्रोष० १३ । पडिलेहा - प्रत्युपेक्षणा- गुणदोषपर्यालोचना | आचा ०११४ । पडिले हाए- प्रत्युपेक्ष्य पर्यालोच्य | आचा० २७२ । आचा० २१४ ( ? ) ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
पडिले हिअठव-प्रेक्षितभ्यं - आलोचनीयम् । दश० २७२ । पहिले हिऊण - प्रत्युपेक्ष्य - चक्षुषा निरीक्ष्य | मोघ० ११४ | पडिले हित्त-प्रत्युपेक्ष्य - प्रतिजागयं । उत्त० ५३९ । पडिले हित्तए - प्रत्युपेक्षितुं - अवस्थानार्थं निरीक्षितुम्
।
ठाणा० १५७ ।
पडिले हित्ता - प्रत्युपेक्ष्य - ज्ञात्वा । दश० २५० । प्रत्युपेक्ष्यदृष्टा । आषा० ७१ ।
पडिले हिय-प्रत्युपेक्षण - गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणम् । आव० ८३६ । प्रेक्षितं पर्यालोचितम् । आचा० १८६ !
पडिले हिया - प्रति उप- सामीप्येन ईक्षिता-ज्ञाता प्रत्युपेक्षिता । आचा० २३३ ।
पडिले हे प्रत्युपेक्षेत - निरूपयेत् । मोघ० १७८ । पडिले हेइ - प्रतिलेखयति - प्रत्युपेक्षते । उत्त ४३४ ॥ प्रतिलिखति । आव० २१६ । पडिलेहेति प्रतिलेखयति प्रस्थापयति । आव० ७५६ । पडिलोम-प्रतिलोमः तद्गन्धाद्विपरीतगन्धः । आचा० ३६४ | प्रतिलोमः - इन्द्रियमनसोरनाल्हादः । ठाणा० २४४ ॥ प्रतिलोम :- अपवाद: । ओघ० ६५ । प्रतिलोमंपश्चानुपूर्व्वी । जं० प्र० १७ । प्रतिलोमं प्रतिकूलम् । दश० ५२ । प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात् । ठाणा० २५३ । पडिवइर - प्रतिवैरम् । आव० ६३६ । पडिवक्ख प्रतिपक्ष:- तुल्यपक्ष: । ओघ० ६७ । प्रतिपक्ष:असदृशः । ओष० २३ । प्रतिकूलः पक्षः प्रतिपक्षः
Jain Education International
[ पडिविद्धं संति
अप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणम् । दश० २४ । प्रतिपक्षः - सदृशपक्षः । बृ० प्र० २४७ अ । प्रतिपक्षः । आव० १०१ ।
पढिवज्जइ - प्रतिपद्यते । आव० ३१३ । उत्त० १८५ । पढि वज्जिण प्रतिपादिनोऽवश्यं प्रतिपद्यमानस्य । उत्त०
२६५ ।
पडिव जित्तए - प्रतिपत्तु - अभ्युपगन्तुम् । ठाणा० ५७ पडिवज्जेजा - प्रतिपद्येत | बाव० २२४ | पडिवत्ति - प्रतिपत्तिः- द्रव्यादिपदार्थाभ्युपगमः प्रतिमाच - भिग्रह विशेषो वा । नंदी० २१० । प्रतिपत्तिः- वारकः (?) । प्रतिपत्तिः उपमा । व्य० प्र० २२२ अ । प्रतिपत्ति:प्रतिपादनं, परिच्छित्तिः, अवधिप्रकृतिर्वा । आव० २६ । प्रतिपत्ति- अभ्यागत कर्तव्यरूपाम् । उत्त० ५०० । प्रतिपत्तिः - प्रकार: भेदः । ओघ० ११७ । पडिवत्ति कुसला - प्रतिपत्ति कुशलाः परप्रतिवचनदानसामर्थाः । व्य० द्वि० ५६ अ । पडिवत्ती - प्रतिपतिः - मतान्तररूपा । सूय० ८ प्रतिपत्तिःद्रव्यार्थी पदार्थाभ्युपगमा मतान्तराणि, प्रतिपाद्यनिमाद्यभिग्रहविशेषा वा । सम० १०८ । प्रतिपत्तिः- प्रत्यवताररूपं प्रतिपादनं, संवित्तिः अनुयोगद्वारं अर्थो वा । जीवा० ५ । प्रतिपत्तिः - यथास्व रुचिवस्तुभ्युपगमः । सूर्य० २४ । प्रतिपत्तिः प्रतिवचनप्रदानम् । बृ० तृ ५६ अ । प्रतिपत्तिः - उत्तरदानम् । बृ० द्वि० १४७ वा । प्रतिपत्तिः - परमतरूपा । सूय० ८ । प्रतिवचनम् । नि० चू० प्र० ४२ आ । वन्दनम् । चउ० । पडिवसम- प्रतिवृषभग्राम: - यत्र ग्रामं भिक्षाचर्या नमनम् । बृ० द्वि० ७९ म |
पडिवसभा - भिक्खायरियगामादि । नि० चू० प्र० ३३५
आ ।
पडिवाडी - परिपाटी । आव० १६ ।
पडिवाती - प्रतिपतनशीलं प्रतिपाति- उत्कर्षेण लोकविषयं भूत्वा प्रतिपतति । ठाणा० ३७० । पडिवाय प्रतिपद्यते पक्षस्याद्यतयेति प्रतिपत्, प्रथमो दिवस इति । जं० प्र० ४९१ ।
पंडिविद्धं संति- प्रतिध्वंसन्ते योनिदोषादुपहत शक्तयो भव( ६४२ )
For Private & Personal Use Only
www.jainelibrary.org