________________
पडियरग ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ पडिलेहणं
पडिक्खति । नि० चू० द्वि० १२३ अ ।
मुनीनां यद्रूपम् (?) । जा वत्यु वत्युपडुच्च अणुरूवो पडियरग-प्रतिचारक:-परिपालक: । पिण्ड ० ७०। । पउंजइ सो। दश० चू० १३० । प्रतिक्षणं नवं नवं पडियरगा-अवराहा । नि० चू० तृ०१८ आ। परिणी. | रूपं यस्य तद् प्रतिरूपम् । प्रज्ञा० ८७ । प्रतिरूप:-उचितः । अणसणोवदिट्ठो, तस्स जे वेयावच्चकारिणो ते पहियरगा। ध्य० प्र० १९ अ। नि० चू० प्र० ८६ अ ।
| पडिरूवकाय किरिया-प्रतिरूपकायक्रिया-यथा परिपाट्या पडियरणा-प्रतिचरणा-आगमनम् । ओघ० ३३ । प्रति- शरीरविधामणम् । व्य० प्र० २२ अ । प्रतितेष्वर्थेषू चरणं गमनं तेन तेन आसेवनाप्रकारेणेति-पडिरूवग-प्रतिरूपक-प्रतिबिम्बम् । राज०६ । प्रतिप्रतिचरणा, प्रतिक्रमणद्वितीयपर्यायः । आव० ५५२ ।। रूपक-सदृशम् । उपा० ८ । प्रतिरूपक-आकृतिप्रतिप्रतिचरणा-आगमनम् । ओघ० ३३ ।
बिम्बम् । ? १३२ ) । प्रतिरूपकम् । आव २६६ । पडियरावितो-प्रतिचारितः । आव. २२० ।
प्रतिरूपक-सदृशम् । आव० ८२३ । पडियरिए-निरूविए । प्रोघ० १६१ ।
पडिरूवजोगजुंजण- प्रतिरूपयोगयोजनं-उपचारविनयपडियरिओ-प्रतिचरितः । आव २९८ ।
भेदः । दश० २४१ । पडिया-थिग्गलयं । नि• चू० प्र० १२५ मा । प्रतिज्ञा। पडिरूवन्नु-प्रतिरूपविनयो-यथोचितप्रतिपत्तिरूपस्तं जाना' नि. चू० द्वि० ५८ आ । वाचना । आव० ६६७ । तीति प्रतिरूपज्ञः । उत्त० ५०० । पडियाए-प्रतिज्ञाय-उद्दिश्य । आचा० ३६१ । पहिरूवया-प्रति:-सादृश्ये ततःप्रतीति स्थविरकल्पिकादिपडियागार
। ओघ० २०९ । सदृश रूप-वेशो यस्य स तथा तद्भावस्तत्ता-अधिकोपपडियाण-पटतानक-पयोणस्याघो यद्दीयते । ज्ञाता० । करणपरिहाररूपा । उत्त० ५८६ ।। २३० ।
पडिरूवा-प्रतिविशिष्टं-असाधारणं रूपं यस्याः सा प्रतिपडियार-शरीरसंस्कारः । नि० चू० प्र० २६४ अ। रूपा, प्रतिक्षणं नवं नवमिव रूपं यस्याः सा । ज०प्र० पडियारणा-आसेवना । आचा० ३६४ ।
२१ । चतुर्थ कुलकरभार्या । ठाणा० ३९८ । प्रतिरूपापडियारी-प्रतिचारिण:-कायिकीमात्रकादिसमप्र्पका विधा- द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा । ज्ञाता० ३ । मकाः । व्य० प्र० १३१ अ ।
प्रतिरूपा:-द्रष्टारं द्रष्टारं प्रति रमणीया इति । ठाणा. परिरूव-प्रतिरूपं द्रष्टारं द्रष्टारं प्रति रमणीयम् । सम० २३२ । १३८ । अस्यामवसपिण्यां चतुर्थकुलकभार्या । सम० पडिलग्गो-प्रति लग्न -ग्लानो जातः । आव० ६७८ । १५० । प्रतिरूपः-उत्तरनिकाये द्वितीयो व्यन्तरेन्द्रः । पडिलाम)ग्गो-प्रतिलग्नः । आव० ३६२ । भग० १५८ । सदृशम् । भग० ३१६ । प्रतिरूपा-चतुर्थ- पडिलमे-प्रतिलभेत-प्राप्नुयात् । उत्त० ४६ । कुलकरपस्नी । आव. ११२ प्रतिरूप:-उचितः। दश० पडिलाभिता-प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो २४१ । द्वितीयो भूतेन्द्रः । ठाणा० ८५ । प्रतिरूपः- य: च भवति । ठाणा० १०६ । रूपवान् । प्रश्न० ११६ । प्रतिरूप:- साधुचित्तस्वरूपः । | पडिलाहेहि-प्रतिलम्भय । बाव० ८१५ । विपा० ३३ । प्रतिरूप:-रूपवान् । औप०११ । प्रतिरूपः
त्युपेक्षन्ते-पौनःपुन्येन लगन्ति । आचा. भूतेन्दः । जीवा० १७४ । प्रतिरूपं-प्रतिविशिष्ट असाधारणं रूपं आकारो यस्य सः । ज० प्र० ७५ । प्रतिरूपं | पडिलेह-प्रतिलेखः । आव० ३६६ । उचितम् । उत्त० ५.. । प्रतिरूपं-प्रतिबिम्बम् । सूत्र० पडिलेहओ-प्रतिलेखक:-प्रतिलिखतीति, प्रवचनानुसारेण ४०७ । प्रतिरूपं-प्रतिविशिष्टं रूपं यस्य तत् । प्रज्ञा० स्थानादिनिरीक्षकः साधुः । ओघ० १३ । ८७ । प्रतिरूपं-प्रधानरूपं प्रति-प्रतिबिम्बं चिरन्तन पडिलेहणं-प्रत्युपेक्षणा-चक्षुषा निरीक्षणम् । प्रश्न. १५६ । (अल्प० ८१)
(६४१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org