________________
पडिबद्धसरीर ]
आचार्यश्रीआनन्दसागरसूरिसङ्कुलितः
[पडियरइ
पडिबद्धसरीर-प्रतिबद्धशरीर:-दृढावयवकायः - युवा । व तिष्ठति । ठाणा० २६६ । सूत्र. ३२५ ।
पडिमा-प्रतिमा-अभिग्रहविशेषरूपारेकादशा दर्शनादिः । पडिबद्धा-प्रतिबद्धा-युक्ता संश्लिष्टा । नि०चू०प्र१०६ आ। उत्स० ६१३ । प्रतिमा-दर्शनादिगुणयुक्ताः । आव० पदिबाहिर-प्रतिबाह्य-अनाधिकारणः । सम० ५३ ।। ६४६ । कालविशेषमानयुतदर्शनाद्यभिग्रहधरणं कृष्ण. प्रतिबाह्य-अनधिकारिणं दारेभ्योऽथोगमद्वारेभ्यो वा, पाक्षिका क्रियावादिभिन्ना एकादशोपासकावस्था वा । दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः । सम० ५३ ।। उपास पंचा०दशाश्रुत० । प्रतिमा नग्नता । वृ० तृ. पडिबृद्धजीवी-प्रतिबुद्ध-प्रतिबोधः द्रव्यतो जाग्रत्तोभाव- २५३ प्रा । प्रतिमा-बिम्बलक्षणम् । आय० ५२४ । तस्तु यथावस्थितवस्तुतत्त्वावगमस्तेन जीवितु-प्राणान्ध- प्रतिमा-कायोत्सर्गः । प्रश्र० १४३ । प्रतिमा-प्रतिज्ञा। तुंशीलमस्येति, प्रतिबुद्धो वा द्विधाऽपि प्रतिबोधवान जीव- आव०६४६ । प्रतिमा-श्रावकस्य पञ्चमी प्रतिज्ञा । आव० तीत्येवंशोल:-प्रतिबुद्धजीवी । उत्त० २१३ ।
६४६ । गेहचेतियं । नि०० द्वि० ६६ । प्रतिमापहिबुद्धि-पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभृत- अभिग्रहः भिक्षुप्रतिमा । ठाणा० ४१६ । प्रतिमा
सूत्रार्थपुष्पफल ग्रहणसमर्थतया बुद्धिर्येषां ते । औप० २८ ।। प्रतिज्ञा-अभिग्रहरूपा । सम० १६ । प्रतिमा-पिण्ड. पडिबुद्धो-प्रतिवुद्धिः- इक्ष्वाकुराजः साकेतनिवासी । ठाणा० षणाभिग्रहविशेषः । आचा० ३५ । प्रतिमा-अभि
ग्रहचारी । ब्य० प्र० १३६ आ । प्रतिमा-भिक्षुप्रतिमा। पडिबोह-प्रतिबोधितानि-योवनेन व्यक्तचेतनावन्ति कृतानि व्य० प्र०१४६ अप्रतिमा-अभिग्रहः । ठाणा० ५११ । । ज्ञाता०४२ । प्रतिबोधितं-यौवनेन व्यक्तचेतनवन्तं कृतम् । प्रतिमा-प्रतिज्ञा । ठाणा० २१ । प्रतिमा-प्रतिपत्तिः ज्ञाता० ४२ ।
प्रतिज्ञा । ठाणा. ६५ । प्रतिमा-तथाविधाभिग्रहपडिबोहग-प्रतिबोधक: सुप्तस्योत्थापकः । नंदो० १७६ । विशेषरूपा । उनु० ५३१ । पडिबोहियलओ-प्रतिबोधितः । आव० ४०८ । परिमाणुसं-प्रतिमानुषम् । आव० ३४५ । पडिभग्ग-प्रतिभग्न.-उन्निष्क्रान्तः । ओघ. १८० । पडिमाणे-प्रतिमानम् । अनु० १५१ । प्रतिभग्नः । आव० २६८। प्रतिभग्नः । आव० ५२०। पडिमापडिवण्णओ-प्रतिपन्नप्रतिमः । आव० ६५। . प्रतिभग्नः । उत्त० १० ।
पडिमापडिवण्णा- ।नि• चू० प्र० ३३८ आ। पडिभज्जंतो-प्रतिभग्नः । आव० ४०८ ।
पडिमुडिओ-णिसद्धो । नि० चू० प्र० ३२० । पहिभाग-प्रतिभाग:-प्रतिविम्बः। ज० प्र०१४८ । प्रति
गीयया-पेरितशत्रवः । चउ० । भाग:-प्रतिबिम्बमादादाविव विशिष्टः-प्रतिबिम्बवस्तुगत पडियंति-प्रतियान्ति । दश० ४२ । आकार:-प्रतिभाग: । ३७२ । प्रतिभाग:-खण्डः । प्रज्ञा पहियंसि-पतिते-प्रासादादेमञ्चके वा ग्लानभावात्। शाता. २८३ । पडिभिण्णो-प्रतिभिन्नः । आव० ३८८, १६ । पडिय-वाहनात्पतितः । ज्ञाता. १९३ । पतितं-प्रासादपडिमंठाइ-प्रतिमास्थायी-प्रतिमया कायोत्सर्गेण भिक्षु- शिखरादेः कलशादिरिवाधो निपतितम् । प्रश्र.१३४ । प्रतिमया वा मासिकयादिकया तिष्ठति यः सः । प्रश्न पतित-भ्रष्टम् । प्रश्न. १२४ । १०७ ।
पडियगविठ-प्रत्यगन्तव्यम् । व्य० प्र० ३६९ अ ?) । पहिमंजूसा-प्रतिमञ्जूषा । आव० ४.१ । पडियपुयत्थणी-पतितपुतस्तनी-अवनतिगतनितम्बदेशवपडिम-प्रतिमा । अन्त० २१ ।
क्षोजा । शाता. २४८ । पडिमठाती-प्रतिमास्थायी-भिक्षुप्रतिमाकारी । ठाणा० डियरंति-प्रतिजागरण-निरूपणं कुर्वन्ति । ओघ० १०२। ३६७ । प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेष. पडियरह-प्रतिचरति-प्रति जागरणं करोति । ओघ. २०७४
(६४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org