________________
पडिनिभे]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पतिबद्धया
पडिनिभे-यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सह ३५२ । दशधा सामाचार्यां सप्तमी । ठाणा० ४६६ । वस्तूत्तरदानायोपनीयते स प्रतिनिभः । ठाणा० २५४, प्रतिपृच्छा-प्राङ्नियुक्तेनापि करणकाले कार्या निषिदेन २६०।
वा प्रयोजनतः कर्तकामेनेति । आव० २५६ । ठाणा. पडिनियत्ता-प्रतिनिवृत्ता । आव० ५५७ ।
५०१। पडिनियत्तो-प्रतिनिवृत्तः । उत्त० ३०४ ।
पडिपुण्ण-प्रतिपूर्णः रूपं न पात्यते । अनु० २४० । पडिनिवस-प्रतिनिवेश:-एष पूज्यते अहं तु नेत्येवं पर- प्रतिपूर्णः । आव० ११० । सूत्रतो बिन्दुमात्रादिभिरनुनपूजाया असहनलक्षणः । ठाणा. २८५ । प्रतिनिवेशः। मर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्णम् । अनु० १५ । आव० २१८ । द्वेषः । आउ० ।
प्रतिपूर्ण-अर्थप्रतीतिजनकम् । सम० १५७ । प्रतिपूर्णपडिनिसंतंसि-विश्रान्ता यस्मिन् मनुष्या इतीह दृष्टव्यं । अपवर्गप्रापकैर्गुणभृतम् । प्राव० ७६० । प्रतिपूर्ण आत्म
अथवा सन्ध्याकालसमये सति प्रतिनिधान्त । ज्ञाता० १४७ स्वरूपेणाविकलः । भग० १४६ । उदात्तादिघोषैर्यत् पडिनिस्सीए-प्रतिनिश्चितं उपरिवति । दश० १५५ । परिपूर्णम् । दिशे० ४०६ । पडिन्ना-प्रतिज्ञा-आकाङ्क्षा । सूत्र. १८८ ।
पडिपुण्णगल्लकपोल-परिपूर्णगल्लकपोलः । आव० २८८ । पडिपक्ख-प्रतिपक्ष:-विसदृशः पक्ष:, असदृश इति । ओघ० पडिपुण्णघोष-प्रतिपूर्ण घोषं-उदात्तादिघोषविकलम् । अनु०
२३ । पडिपहो-दोण्हं गामाणं अवरे मपझे खेत्ते खलए वा पहं पडिपुन्नं-परिपूर्ण अहोरात्रम् । ठाणा० २३७ । प्रतिपूर्णपडिपहो भण्णति, उभामाइगतस्स वा अभिमूहो पहे बाह्येन निषद्याद्वयेन युक्तम् । ओघ० २१४ । प्रतिपूर्ण मिलिज्जा एस पडिपहो । नि० चू० द्वि० १२२ अ । अपवर्गप्रापकरण तम् । ज्ञाता० ४६, ५१ । पन्थानं प्रति प्रतिपथः । आचा० ३३८ । | पडिपेलिया-विनाश्य । भक्त । पडिपाय-मूलपादानां-प्रतिविशिष्टोपष्टम्भकरणाय पादः पडिपेहित्ता-प्रतिविधाय-पिठित्वा स्थगित्वा । सूत्र०३२४॥ - प्रतिपादः । ज० प्र० २८५ । ।
पडिपोग्गले-स्थास्नोर्गतो । नि० चू० प्र० २७३ अ । पडिपुंजिया-प्रतिपुंजिता-चन्दनादिचर्चिता। ज्ञाता० १२। पडिप्पहर-प्रतिप्रहारम् । आव० ५५७ । पडिपुच्छइ-पुनः पृच्छति प्रतिपृच्छति तच्छ्रतमशङ्कितं पडिबंध-प्रतिबन्धः-अवरोधः। भग० १६ (?)। व्याघातः । करोतीति । आव. २६ ।
भग० १०१ । उपरोधः । भग० ११७, १२३, १३६, पडिपुच्छई-प्रतिपृच्छति-प्रश्नयति । उत्त० ४७३ । । ७३८ । प्रतिबन्धः-स्नेहः । ठाणा० ४६५। प्रतिबन्धःपडिपुच्छण-प्रतिपृच्छा-आदिष्टस्य कार्यस्य करणकाले पुनः अयं ममास्याहमित्याशयबन्धरूपः । ज० प्र० १४९ । प्रच्छनम् । बृ० प्र० २२२ अ । प्रतिप्रच्छन -शरीरादि- प्रतिबन्धः-अभिष्वङ्गः, परिग्रहस्य द्वादशं नाम । प्रज्ञा वार्ताप्रश्नः । ज्ञाता० ४४ ।
९३ । प्रतिवन्धः । आव० ४०१ । प्रतिबन्ध:पडिपुच्छणा-प्रतिप्रच्छनं शरीरादिवाप्रिश्नः । भग. आसङ्गः । आव० ५३५ । प्रतिबन्धः-रागः । पिण्ड ० ११५ । प्रतिप्रच्छना । ओघ० १५१ । शङ्किते सूत्रादौ १४० । शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना । ठाणा० १६० पडिबद्ध-प्रतिबद्धं-व्याप्तम् । दश० ८६ । प्रतिबद्धं-अनुपडिपुच्छन्न-प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिबद्धं, सदानुगतम् । जीवा० १३० । प्रतिबद्ध-सूत्रार्थ
प्रच्छन्नम्,सम्यक्त्वपरक्रमे विंशतितं द्वारम् । उत्त० ५८४ ग्रहणसक्तम् । वृ० प्र० २४८ आ । प्रतिबद्धः । आव० पडिपुच्छा-ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छन । ३५६ । प्रतिबद्धः । उत्त० ३५८ । प्रतिबद्धः । प्रोघ० प्रतिप्रच्छना । अनु० १०३ । गुरोः पुन: प्रच्छनं प्रति- । प्रच्छना । अनु० १०३। प्रतिपृच्छा स्वालापकः । भग० पडिबद्धया-प्रतिबद्धता-गाढसम्बन्धः । भग० ८८ ।
(६३९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org