________________
पडिचोयना ] .
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पडिनिकास
प्रतिचोदना । भग० ६७५ ।
पडिट्रिय-प्रतिष्ठितं -सिद्धं सत्यं अविचार्यम् । दश० ३३ । पडिचोयना-पुनः पुनः खलितस्य निष्ठर शिक्षापणं पडिणं-प्रतीचो-पश्चिमादिक् । दश० २०१ । प्रतिचोदना । व्य० द्वि० ७२ आ ।
पडिणत्ति-प्रतिशप्तः । बृ० तृ० २५ आ । पडिच्छंद-प्रतिच्छन्दम् । आव. ४१६ ।
पडिणिज्जाएमि-प्रतिनिर्यातयामि-समर्पयामि । ज्ञाता० पडिच्छइ-प्रतीच्छति-गृहाति । ओघ० ११२ ।
११८ । पडिच्छग-सूत्रार्थग्रहणार्थं ये आयाताः साधवस्ते प्रती- पडिणिभोवण्णास-प्रतिनि भोपन्यासः । उपन्यासस्य तृतीच्छकः । ओघ० ६३ ।
यभेदः । दश० ५५ । पडिच्छगा-प्रतीच्छका-उपसम्पन्ना । विशे० ६३६ । पडिणियं-प्रस्यनीक-यद् बाहारादिकाले वन्दते तत्, कृतिपडिच्छति-प्रतोच्छति । आव. २१७ । प्रतीक्ष्यते ।। कर्मणि सप्तदशो भेदः । आव० ५४४ । आव० ८५३ ।
पडिणीए-प्रत्यनीक:-प्रतिकूलवर्ती दोषानीकं प्रति वर्तत परिच्छमाए-प्रतीक्ष्यभागः । आव. १५० ।
इति । उत्त० ४४ । प्रत्यनीकः । ओघ० ४९ । पडिच्छा-प्रतीच्छा प्रतिग्रहणम् । व्य. द्वि. ३४५ आ। पडिणीणेइ-प्रतिमुञ्चति । दश. ९८ । पडिच्छामि-अङ्गीकरोमि । आउ० ।
पडिणीय-प्रत्यनीकः । आव. २०३ । प्रत्यनीक:-प्रति. पडिच्छामो-प्रतीक्षामहे । आव० ३४६ ।
कूलः । ठाणा० १६६ । प्रत्यनीकम् । आव० ८४४ ॥ पडिच्छायणं-प्रतिच्छादनं-आच्छादनम् । सूर्य० २६३ ।। प्रत्यनोक:-प्रतिकूलवृत्तिः । ज्ञाता० ८७ । प्रतिच्छादनं-रजस्त्राणस्योपरि द्वितीयमाच्छादनम्। जीवा० पडिणीयत्ता-प्रत्यनीकता-कार्योपपातकता। भग० ५८१ । २१० । प्रतिच्छादनं-आच्छादनम् । जीवा० २३२ । पडिणीयय-प्रत्यनीकः कार्योपघातकः । ज० प्र० १२३ । पडिच्छिअं-प्रताप्सितं-ग्रहीतम् । दश. १७७ । पडिणीयया-प्रत्यनोकता । आव० ६२० । प्रत्यनीकता. पडिच्छिए-पुनः पुनरिष्ठः भावता वा प्रतिपन्नः । भग० __सामान्येन प्रतिकूलता । भग० ४११ । ४६७ ।
पडिण्णा-प्रतिज्ञा-स्याद्वादप्रधानत्वाम्मौनीन्द्रागमस्यैकपक्षापहिच्छिगा-प्रातीच्छिका:- अनुयोगाचार्यानुमान्याः अध्यय- बधारणम् । आचा० १३३ । नाथं ग-छान्तरादागताः स्वाचार्यानुज्ञापुरस्सरमनुयोगाचा- पडितप्पह-वैयावृत्त्यं कुरुत । ओष० १८० । र्यप्रतीच्छया चरन्ति । नंदो. ५४ ।
पडियद्ध-प्रतिस्तब्धः-प्रतिवः । उत्त० ३६८ । पडिच्छण्णे-प्रतिच्छादनं-पाच्छादनम् । ज्ञाता. १५ । पडिदार-प्रतिद्वार-द्वारमेव । प्रभ० ५६ । प्रतिद्वार-मूल
प्रतोच्छन-वेलां प्रतिपालयति । गोष० ४६ । | द्वारानान्तरालवत्तिलघुद्वारम् । जीवा० १६० । पडिच्छिय-प्रतीप्सितं प्राप्तुमिष्टम् । भग० १२१ । प्रती. पडिदासो-प्रतिदासी । दक्ष. १०८। च्छितम् । आव०७९३ । प्रत्येषीत-प्रतिपत्रवान् । उत्त. पडिदिस-प्रतिदिक-विदिक् । प्रशा० १०५ । प्रतिदिक। ४६४ । प्रतीष्ट-प्रतीप्सितं वा अम्युपगतम् । जाता सूर्य० २६ । प्रतिदिक् विदिक् । जीवा० ३६१ ।
प्रतिदिक् विदिक् । प्रज्ञा० ३२६ । पडिच्छेज्ज-परीक्षाकार्या । ओध. १३२ ।
पडिदिसि-प्रतिदिश:-विदिशः । ठाणा० २५१ । पडिजग्गि-प्रतिजागर्यः । आव ४८४ ।
पडिदुवार-प्रतिद्वारं-अवान्तरद्वारम् । सम० १३८ । प्रतिपडिजागरण-करणम् । म्य० द्वि० १६ अ ।। द्वारं-स्थूलद्वारावान्तरालवतिलघुद्वारम् । प्रज्ञा० ८६ । पडिजागारज्जा-प्रतिजागृयात उपचरेत् । दश० २५२ । प्रतिद्वारं-मूलद्वारावान्तगलवतिलघुद्वारम् । ज० प्र० पडिजाणामि-व्युत्सृजामि । महाप्र० ।
७६ । प्रतिद्वारं बाह्यद्वारम् । ज० प्र० २६६ । पाडजिओ-प्रतिजितः । आव. ४१७ ।
पडिनिकास-सहशः । ज० प्र० ५७ । ( ६३८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org