________________
पडिकुविअ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पडिचोयणा
पडिकुविय-प्रतिकूजितं-प्रतिभाषितम् । निरय० ३३ । पडिक्खलण-धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिपडिकूल-प्रतिकूल:-नानुकूलोऽनभिमतः । आचा० ३६४ ।। स्खलनम् । प्रज्ञा० १०८। प्रतिस्खलनम् । औप० ११६ । प्रतिकूल:-विपरीतवृत्तिः । ठाणा० २४४ ।
पडिक्खित-परिक्षिप्तो-विस्तारितः । अन्त० ७ । पडिक्कंत-प्रतिक्रान्तम् । दश० ४६ । प्रतिक्रमणं-प्रति-पडिगओ-प्रतिगतः । आव० १६६ ।
क्रान्तं, प्रज्ञापकात् प्रतोपं कमणम् । दश०. १४१ । पडिगच्छह-प्रतिगच्छामो-निवर्तामहे । उत्त० ३५५ । पडिक्कओ-प्रतिक्रिया-आधारः । आव० ३०४ । पडिगमणं-णिक्वमणं । नि० चू० प्र० १०६अ। पडिक्कमए-प्रतिकामति-निवर्तते । पिण्ड० ७६ । पडिग्गह-पतद्गृहः-पात्रम् । आचा० २४० । पतद्ग्रहः पडिक्कमण-प्रतिक्रमणं-प्रतीपं-पश्चाद् अभिमुखं क्रमणं- काठच्छब्ब कादि । आचा० ३५५ । पतद्ग्रहः । आचा० प्रतिक्रमणं आगमनमित्यर्थः । आचा० २६२ । प्रतिक्रमण- ३४६ । प्रतिग्रहम् । आव० ७६३ । प्रतिग्रहम् । अनु० प्रतीपं क्रमणं शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शूभेष्वेव २५३ । पतगृह-पात्रम् । भग० १३६ । प्रतिग्रहःगमनम् , निवर्त्तनं पुनरकरणमित्यर्थः । ठाणा० ३५०। पतग्रहो वा पात्रम् । औप० १०० । पतद्ग्रहः-पात्रम् । प्रतिक्रमणं-मिथ्यादुष्कृतदानम् । ठाणा० १३७ । प्रती प्रश्न. १५६ । कमुणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्त्तनम् । पडिग्गहग
। ज्ञाता० ५३ । आव० ५४१ । मिच्छादुक्कई । नि० चू० द्वि०६१ । पडिग्गहति-गृह्णाति । नि० चू० तृ० ७४ आ। आलोचनादिषु द्वितीयः । ठाणा० २०० । प्रतिक्रमणं- पडिग्गहधरो-पतद्ग्रहधरः । आव० ३२४ । मिथ्यादुष्कृतम् । भग० ६२० । प्रतिक्रमणं-मिथ्यादुष्कृतम्। पडिग्गामो-पडिवसभगामो अंतरपल्लिगा वा अण्णो वा ठाणा० १६० । प्रतिक्रमणस्य प्रथमं नाम । आव० । पडिग्गामो भण्णति । नि० चू.द्वि. १२१ अ । ५५२ । प्रतिक्रमणं-दोषात् प्रतिनिवर्त्तनमपुनःकरणतया पडिग्गाहित्तत-प्रतिग्रहीतु आश्रयितुम् । ठाणा० १३९ । मिथ्यादुष्कृतप्रदानम् , तदहं प्रायश्चित्तम् । व्य० प्र० पडिग्घाओ-प्रतिघात:-विनाशः । उत्त० ३१८ । १४ अ ।
पडिघात-प्रतिघात:-गतिस्खलनम् । ठाणा० १७१। पडिक्कमणारिह-प्रतिक्रमणा ई-मिथ्यादुष्कृतम् । औप० पडिचंद-द्वितीयचन्द्रः। भग० १६६ । प्रतिचन्द्रः-उत्पा४१ । मिथ्यादुष्कृतं, दशविधप्रायश्चित्ते द्वितीयः । भग० तादिसूचको द्वितीयश्चन्द्रः । जीवा० २८३ । प्रतिचन्द्र:१२० ।
उत्पादादिसूचको द्वितीयश्चन्द्रः । अनु० १२१ । पडिक्कमति-मनोवचनकायलक्षणेन करणेन प्रतिकामति पडिचरए क्षेत्रप्रत्युपेक्षकानु । बृ० प्र० २३० आ । ' निन्दनेन विरमति । भग० ३७० ।
पडिचरगा-गामणगरसेणादियाण भंडिया पडिचरगा। पडिक्कममान-प्रतिकामनु-निवर्तमानः । आचा० २१७। नि० चू० द्वि० ११ अ । प्रतिचरका नाम हेरिका: पडिक्कमामि-प्रतिक्रमामि-अपनःकरणतया निवर्तयामि । परराष्ट्रगवेषकाः । बृ० द्वि० ८२ आ ।। आव० ५४८ ।
पडिचरति-मेहणमासेवति । नि० चू० द्वि० ३३ आ। पडिक्कमाहि-प्रतिक्रमणं-मिथ्यादुष्कृतदानलक्षणं अकृस्या- पहिचरिओ-प्रतिचरितः । आव० ३९२ । निवर्त्तनं वा । ज्ञाता० २०६ ।
पडिचार-प्रतिचार:-प्रतिकूलश्चारो-ग्रहाणां वक्रगमनादिपडिक्कमे-प्रतिक्रामेत-कायोत्सर्ग कुर्यात् । दश० १७६ ।। स्तत्परिज्ञानं, अथवा प्रतिचरण प्रतिचारो रोगिणः प्रति. पडिक्कमेला-नियत्तेज्जा । दश० चू० ८५ ।
कारकरणं तद्ज्ञानम् । जं० प्र० १३६ । पडिक्कामण-प्रतिकामणं यद्यसो ग्लानः परिकामति पडिचोडओ-प्रतिचोदितः । आव० ७६३ । प्रतिचोदितः। तस्मात्स्थानानिवर्तनम् । ओघ० ४५ ।
आव० २६२ । पडिक्खंत-प्रतिक्षमाणः । आव० ६४० ।
पढिचोयणा-तन्मतप्रतिकूला चोदना कर्तव्यप्रोत्साहना (६३७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org