________________
पडलगं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
। पडिकुट
पडाली.
पडलगं-पटलकम् । जीवा० २१४ ।।
पडागासंठाणसंठिता-पताकासंस्थानसंस्थिता- वायुकायपडलाइं-पटलकानि भिक्षायां पात्रोपरि स्थाप्यानि ।। संस्थानम् । प्रज्ञा० ४११ ।। ब० द्वि० २३७ म।
पडालि-लघुतरा । आव० २६२ । पडवायं
नि० चू० प्र० ५३ अ। पडालिया-पडालिका-यत्र मध्याह्ने साथिकाः तिष्ठन्ति पडविज्जा-विज्जाविसेसो । नि० चू० प्र० १६ अ।। यत्र वा वसन्ति तत्र वा वसन्ति तत्र वस्त्रादिमयं कुव. पटविद्या । आव २९५ ।
लयनं कुर्वन्ति ता वा अस्य दिने दिने उपलभ्यन्ते तदा पडसाडग-पटशाटक:-उत्तरीयं उपरिकायवस्त्रम् । प्रश्न स एवैकः सागारिक: शय्यातरो भवति । गढागतेपु तु
७१ । पटशाटकं-उत्तरीयं परिधानम् । जं० प्र० २४७। अवज्ञया यत्र तत्र गतेषु तु साधूषु यत्र रात्री वसन्ति पडसाडियं-पटशाटिका । अनु० १७१ ।।
तदिवसं स शय्यातरः । इयमत्र भावना-यस्य न नियमेन पडह-पटहः । जीवा० १०५, २४५, २६६ । पटहः । सडो वा पडालिका वा । व्य० द्वि० २७८ आ । ज० प्र० १०१ । पटहः-पटहकः । प्रश्न. ४८ । पडाली-पडालिका-एकस्मिनू पार्श्वे वृक्षयुगलं समश्रेण्या पटहः-आतोद्यः । नंदी० ८८ । पटहः । भग० २१७ ।। व्यवस्थितं चतुर्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः । पटह:-आतोद्यविशेषः। प्रज्ञा० ५४२ ।
बृ० प्र० १८३ आ । पडाली-गृहाच्छादनम् । व्य० द्वि. पडहओ-पटहक:- । आव० ४२० ।
२७६ अ । पडहग-पटहक:-विमध्यमावधिसंस्थानदृष्टान्तः । आव.
नि० चू० प्र० २५६ आ ।
-प्रतिश्रुतः प्रतिशब्दः । ज० प्र० १४४.। पडहत्थं
। नि.चु० प्र० ३४४ अ । पडि-प्रति-प्रतीपं प्रतिकूलं वा । आव० ५५१ । प्रतिपडहसंठिय-पटहसंस्थितः मावलिकाबाह्यस्य रत्नप्रभानरके प्रतिबिम्बं प्रधानं वा । उत्त० ५६ । प्रति:-सादृश्ये । संस्थानम् । जीवा. १०४ ।
उत्त० ५८६ । पडागसठिय-पताकासंस्थितः, अश्लेषानक्षत्रसंस्थानम् ।। पडिअरइ-प्रतिजामति । ओघ० ८४ । . सूर्य० १३० ।
पडिअरण-प्रतिपालन-निरूपणं-आलोचनम् । ओघ० ४४। पडागसमाण-यस्य नवस्थितो बोधो विचित्रदेशनावायुना | पडिअरिअ-आराध्य । दश० २५५ । सर्वतोऽपह्रियमाणत्वाद् पताकेव स पताकासमानः । पडिआइखे-प्रत्याचक्षोत:-प्रतिषेधयेत् । दश०१६६ । ठाणा० २४३ ।
पडिआयइ-प्रत्यापिरति-सेवते । दश० २६५ । पडागा-पताका-ध्वजादन्या । भग० ३१६ । पताकामत्स्यविशेषः । जीवा० ३६ । पताका-चक्रादिलच्छनो-पडिओ सत्वगत्तेण भूमीए । नि० चू० प्र०४६अ। पेतादितरा। भग० ४७६ । पताका-ध्वजेतररूपा । ज० पडिओसरइ-प्रत्यवसपंति । आ० ५४ (?)। . प्र. १८८ । पताका । सूर्य० २६३ । मत्स्यविशेषः । प्रज्ञा० ४४ । पताका-गरुडादिवजिता ध्वजा । विपा० | पडिकप्पेह-सन्नद्धं कुरुतः । भग० ३१७ ।
पडिकुट्ठ-प्रतिष्ठ-प्रतिसिद्धम् । आव० ४७१ । प्रतिकुष्ठंपडागाइपडागा-पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिनी- विरुद्धम् । ओघ० २१५। प्रति कुष्ठं-निराकृतम् । पिण्ड० दीर्घत्वेन विस्तारेण च पताका पताकातिपताका । जीवा. ८४ । निराकृतम् । पिण्ड० ११० । प्रतिकुष्ट:-निषिद्धः । १९१ । मत्स्यविशेषः । जीवा० ३६ । पताकाभ्योऽति- | प्रश्र. १२७ । प्रतिकुष्टः-प्रतिषिद्धः । बोध. १४५ । शायिन्यो दीर्घत्वेन विस्तरेण च पताकाः पताकातिपताका। प्रतिकूष्ट:-प्रतिषिद्धः । ओघ० २१० । प्रतिकूष्टं-छिम्पजं० प्र० ४४ ।
कादिगृहं सूतकोपग्रहं वा । ओघ० १५७ । (६३६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org