________________
पट्टयुग्मादि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ पडलं
वंसो
पट्टयुग्मादि-आच्छादनम् । (?)
प्रज्ञा. ४०३ । प्रस्थापित:-प्रवर्तितः । नि. चू० तु. पट्टशालारूपो-मण्डपविशेषः । स्था० २३२ ।
१३६ अ। पट्टसाडय-वस्त्रं तस्य युगलरूपो यः पट्टशाट्टकः । सूर्य पट्टविया- । नि० चू० तृ० १३६ आ । २६३ । पट्टसाटिका । अनु० १७५ ।
पट्ठवेजा-प्रस्थापयेत्-प्रवर्तयेत् । भग० ३८५। पट्टसूत्र-पतङ्गकोटलालासमुत्पन्नम् । अनु० ३५ । यत् पट्टवेति-प्रस्थापयति-कर्तुं आरभत इति । ठाणा० ३०० । हंसाद्यण्डकेभ्यो जायते तदण्ड क्वचित् पट्टसूत्रम् । उत्त० प्रस्थापयति-वोढुमारभते । ठाणा० ३२५ । ५७१ । कीटज-यत्तथाविधकीटेभ्यो लालात्मक प्रभवति | पट्ठसंठिआ-पृष्ठसंस्थिता-प्रधानसंस्थाना । जं०प्र०११४ । यथा पट्टमूत्रम् । उत्त. ५७१ ।
पट्टि-पृष्टिः । आव० १९२ । पृष्टम् । उत्त० ३६७ । पट्टागा-पट्टकाराः पट्टकूलकुविन्दाः शीलगर्वभेदः । प्रज्ञा० | पट्टिअओ-प्रस्थित:-संप्रस्थितद्वितीयः । आव० १०० ।
पट्ठिआवाहो-पीठमर्दवाहकः । आव० २०४ । . पट्रिका
। नंदो० १८८ | पट्टिओ-प्रस्थितः । दश० ११ । पट्टिया-पट्टिका-वंशानामुपरि कम्बास्थानीया । जीवा०८०॥ पट्टित-प्रस्थितः । प्रज्ञा० ३२७ । पट्टिका-वंशानामुपरि कम्बास्थानीया । जं० प्र० २३ । पट्ठिमंसं-पृष्ठिमांसं-परोक्षस्य दूषणाविष्करणम् । प्रभ०४१॥ पट्टिका । जीवा० २५६ ।
पट्ठिवंस-बलहरणं पृष्टवंशो । बृ० द्वि० ५४ अ। । पदिश:-प्रहरणविशेषः । उत्त० ४६. ।
।नि० चू० प्र० १०६ आ। पट्टिस-पट्टिस:-प्रहरणविशेषः । प्रश्न० २१ । पट्टिश:- पड-पदः-स्थानः पक्षः । ठाणा० ३६ । पट-प्रतीतम् । अस्त्रविशेषः । प्रश्न. ४८ ।
अनु० १५४ । पट्टशाटकः । प्रभ० ७१ । पट्टः । जं. पटुंती-प्रतिष्ठन्ती । आव० ८२२ ।
प्र० १६१ । पट-स्पृष्टं-विदारितम् । भग० १२० । प्रष्ठः वागमो। पडकारक-पटकारकः-तन्तुवायः । प्रश्न० ३० । ६० प्र० ३८८ । स्पष्टं-व्याकम् । उपा० ३९ । पृष्ठं पडगआहरण- ।नि० चू० द्वि० ९२ अ ।
पडणं-पतनं-तिष्ठत एव गच्छतो वा यल्लठनम । प्रज्ञा. उत्त० २४१ । स्पष्टम् । भग०६८४ ।
२६ । निपतितं हिंसाबुद्धघा रिपुमोचनम् । जं० प्र० पट्टवए-प्रस्थापक:-विविधकार्येषु प्रवर्तकः । ज्ञाता० ६३। १२५ । पतनं-कालधर्मनयनम् । ६० प्र० १२५ । पट्ठवओ-प्रस्थापक:-अवधिज्ञानप्रारम्भकः । आव० ३३ । पतनं-मरणं राजामात्यसेनापतिप्रामभोगिकादीनाम् । पटवणओ-प्रस्थापक:-प्रारम्भकः । बाव० ५४२ । ठाणा० ४७७ । पतनम् । भग० ४६६ । पट्टवणा-दाणं । नि० चू० १० १२२ मा । प्रस्थापना- पडणी-प्रत्यनीका । ग० । कल्पना । जीवा० १९ ।
पडणीय-प्रत्यनोक: शासनादेः । ओघ १३ । पट्टविति-प्रस्थापयति-प्रतिलेखयति । बाव. ७५६ ।।। | पडमंडव-पटमण्डपः । आव. ४३४ । पटमंडपं दिव्यपट्टविओ-प्रस्थापितः । बोध० १०६ ।
पटकृतमण्डपं पटमण्डपलक्षितं प्रासादम् । (?) । नि० पट्टवितिका-जं वहति पच्छित्तं सा पट्टवितिका । नि. चू० प्र० २२३ । . चू० तृ० १३६ आ ।
पडलं-उदयविकारेण य दमक्खिदियस्संतरणं पडलं (?). पट्टवितिया-आरोपितं प्रायश्चितं वहति सा प्रस्थापितिका। नि० चू० प्र० ३०२ बा । पटलः-समूहः । ज्ञाता. व्य० प्र० १२४ आ।
१७३ । पटलं-भिक्षावसरे पात्रप्रच्छादक वस्त्रखण्डम् । पट्टवियं-प्रस्थापितं-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरप.. | प्रश्न० १५६ । पटलं-वृन्दम् । बाव. ७८८ । पटलम्। यप्तिसुभगादेययश:कोतिनामसहोदयत्वेन व्यवस्थापितम् ।' आव० ८३७ ।
( ६३५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org