________________
सवियाणं ]
ज्यन्ते - उज्यन्ते यस्यां सा निरुक्तविधिना पर्यासवना, अथवा परीति सर्वतः क्रोधादिभावेभ्यः उपशाम्यते यस्यां सा पर्युपशमना । अथवा परि-सर्वथा एक क्षेत्रे जघन्यः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा । स्था० ५११ । पज्जोसवियाण- परीति- सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः । स्था० ३१० ।
पज्जोसवेति। नि० चू० प्र० ३५५ अ । पज्झमाण - शब्दायमानम् । जीवा० १८१ । ज० प्र०
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
२४ ।
पञ्भ-पार्य:- प्रतिपितामरः । व्य० प्र० १७१ अ । पज्झाय- प्रध्यातं प्रियजनविषयमतिचिन्तितम् । अनु०
१३६ ।
भोय- प्रद्योतः - अवन्तो पतिः । व्य प्र० १४६ मा । पञ्चकुलम् - | जीवा० ३४७ | पञ्चत्वं मरणम् । नंदी० १५६ । पञ्चमुष्टिः- पञ्चाष्टा । उत्त० ४६२ ( ? ) । पश्चशिक्षापादिका। सूत्र० ३६७ । पाग्नितपः- काय कष्टतपः । आचा० १७७ ।
पश्चाल - देशविशेषः । उत्त० ३७७ ।
पञ्जर भग्न:- सुखमिह वसितुमिति स इत्थंभूतः पञ्जरभग्नः ज्ञातव्यो न प्रतोच्छनीयः । व्य० प्र ५४ अ । पञ्जरुम्मिलिया-पञ्जरोन्मीलिता-पञ्जरबहिष्कृता । सम०
:
१३६ ।
पञ्जिका - अर्थे प्रकारः । सम० १११ । पटक-पिशाचभेदविशेषः । प्रज्ञा० ७० ।
पटल - पात्रावरणम् । ओघ० २१३ । तक्रवरष्टितचीव. रादि । दश० ४० ।
पटलकम् - वस्त्रम् । उत्त० ५४ ? ) । विशे० १३६ । पटलग-कच्चोलकः । नि० चू० द्वि० ९१ अ । पटुकार - प्रत्यवतार: । बृ० द्वि० २६५ अ । पटोली - वल्लीवेशषः । आचा० ५७ ।
पट्ट - वस्त्रपट्टः । उत्त० ६०६ | पट्टसूत्रमयम् । प्रश्न० ७१ । ललाटाभरणम् । विपा० ७० । जावा० २६९ | पट्टः । स्था० ३३८ । शिलापट्टकादि । जीवा० २७४ । चोल
Jain Education International
[ पट्टबद्धय
पट्टे । नि० चू० प्र० १६१ अ पट्टः एकः शाटकः । ज्ञाता० १५ । पट्टक - चोल पट्टकम् | ओघ० १७५ । वस्त्रम् । उत्त० ६०६ । योगपट्टक:- चिलिमिली । ओघ० २१८ | ओघ० १०६ (?) । पट्टे - पट्टसूत्र निष्पन्नम् । ज० प्र० १०७ । पट्टसूत्रजं, जांगमिकवस्त्रभेदः । वृ० द्वि० २०१ अ । छुरिकापट्टिकावत् पट्टो । नि० चू० प्र० १७६ आ । चउरंगुलो सुवण्णमओ पट्टो । नि० चू० प्र० २५४ आ । गंधपट्टः । वृ० तृ० ६८ अ । तिरीडरुक्खस्स तया । नि० चू० प्र० १२६ अ । वल्कलक्षणः । बृ० द्वि० २०१ अ । पट्टसूत्रनिष्पन्नम् । आचा० ३६४ । पल्ला -श्रेणिविशेषः । ज० प्र० १९३ ।
पट्टकार - वस्त्रकारः । अनु० १४६ पट्टजुयलं
| आचा० ४२३ । पट्टण - पत्तनम् । सूत्र ० ३०६ । पत्तनं - जलपथयुक्तं स्थलपथयुक्तं, रत्नभूमिर्वा । प्रश्न० ५२ । जलपथस्थल'पथयोरेकतरयुक्तम् । प्रश्न० ६६ । जलस्थलपथयोरन्यतरयुक्तम् । प्रश्न० ९२ । पत्तनम् । औप ७४ । पट्टनंपत्तनं वा । जीवा ० ४० । पट्टनं यनौभिरेव गम्यम् । जीवा० २७९ । पत्तनं - जलपथस्थलपथयोरेकतरयुक्तम् । ज्ञाता १४० । यच्छक घटकेनभिश्च गम्यं पट्टनं यनौभिरेव गम्यं तत् पट्टनं पत्तनम् प्रज्ञा० ४८ | पतन्ति तस्मिन् समस्तदिग्भ्यो जना इति पत्तनम् । उत्त० ६०५ । पत्तनं-नानादेशागत पण्यस्थानम् । अनु० १४२ । पट्टनंनोभिरेव गम्यं पट्टनम् । जीवा० ४० । पत्तनं - पर्याहारप्रवेशस्तत्पत्तनम् । ठाणा० २६४ । पट्टनं-जलस्थल निर्गमप्रवेशः । राज० ११४ । पत्तनं विविधदेशागतं पण्यस्थानम् । भग० ३६ । पत्तनं रत्नयोनिः । ज०प्र० २५८ । स्था० ८६ । यन्नोभिरेव गम्यम् । जीवा० ४० । पट्टणमारी - मारीविशेषः । भग० १६७ । पट्टणरूवंपट्टदुगं - पट्टद्विकं - संस्तारकोत्तरपट्टरूपं पर्याप्तिका संनाहपट्टरूपं वा । बृ० द्वि० २५३ ब० । संथरोत्तरपट्टो य । नि० चू० प्र० १८१ अ ।
। भग० ११३ ।
पट्टनं - यन्नोभिरेव गम्यं तत्पट्टनम् । प्रज्ञा० ४८ । पट्टबद्धय - बद्धपट्टः । आव० ३०० । ( ६३४ )
For Private & Personal Use Only
www.jainelibrary.org