________________
पज्जवभंगसुहुमता]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पज्जोसवणा
पज्जवभंगसुहमता-परमाण्वादीसु वण्णगंधरसफासेसु एग- | पज्जुण्ण-द्वारावत्यां कुमारः । ज्ञाता० २०७ । प्रद्युम्नः । गुणकालगादि पज्जवभंगसुहुमता। नि० चू० तृ• ६७ आ। आव० ६४ । पज्जवयात-पर्यव जातं-जातविशेषं स्फूटतया भविष्यतीति । पज्जुतं-पौद्गलिकं भोजनम् । बृ० तृ. ५८ अ । ठाणा० ३५० ।
पज्जुन्न-प्रद्युम्न:-अध्युष्ठकुमारमुख्यः । अन्त० २ । पज्जवलाभ-पर्यवलाभ: पर्यवप्राप्तिः । प्राव० ४२ । चुतुविधमेधेसु द्वितीयः ।' ठाणा. २७० । प्रद्युम्न:पज्जवलीढ-प्रतिजर्णतया कुत्सिते वर्णान्तरयुक्ते स्फुटिते अन्तकृद्दशानां चतुर्थवर्गस्य षष्ठममध्ययनम्'। अन्त. वा । ६० द्वि० ६२ अ ।
१४ । प्रद्युम्न:-यदोरपत्य: । प्रभ०७३ । ज्ञाता० २१३ । पज्जवसंखा-पर्यवसला । अनु० १३३ (?) । द्वारामत्यां कुमारविशेषः । शाता० १०० । पज्जवसाण-पर्यवमानं-संसरणपर्यन्तः । ठाणा० ३४६ । पज्जुन्नसेण-प्रद्युम्नसेनः । उत्त० ३७६ । पर्यवसानं-निष्ठाफलम् । प्रश्न० १३६ । पर्यवसानम् । पन्जुवासण-पर्युपासनं-सेवा । भग० ११५ । सूर्य १२ ।
पज्जुवासणया-पर्युपासनं-सेवा एतद्भावस्तत्ता तया । पज्जवसिया-पर्यवसिता-निष्ठां गता । प्रशा० २५६ ।। ज्ञाता० ४४, ४५ । पज्जवा-पर्यव:-बुद्धिकृता निविभागा भागाः, एकगुण
ना-सेबा । ठाणा० १५६ । श्वेतत्वादयः । ज० प्र० १२८ । पर्यवा:-द्रव्यगुणाश्रिताः पज्जुवासमाण-पर्युपासीन:-सेवमानः । भग० १४ । । उत्त० ५५७ । पर्यवा:-पञ्चधनुः शतसहस्तमानादिका पज्जुवासेमाण-पर्युपासीन:-सेवमानः । सूय० ६ । विशेषाः । जं० प्र० ७० । पर्यवा:-प्रज्ञाकृताः अविभागाः पज्जुसणा-उदुबद्धिया वाससमोवातो जम्हा पगरिसेण पलिच्छेदाः । भग० १४६ । पर्याया:-स्वपरभेदभिन्ना ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पज्जुस्सणा। अक्षरार्थः पर्याया: । सम० १०६ । पर्यवा:-शब्दपर्य- नि० चू० प्र० ३३६ आ । वासावासो पढपस मोसरपं। वार्थपर्यवरूपाः । उत्त० ७१३ ।
नि० चू० प्र० ३३६ आ । पज्जवाग्ग-पर्यायाग्रं-मर्वानम् । आचा० ३१६ पज्जुसियं-परियासिय णाम रातो पज्जुभियं । नि० चू० पज्जाअ-पर्याय:-अभिप्राय । सूत्र. २५३ । पर्याय:- द्वि० ५० आ। निरुक्त तात्पर्यार्थः । सूत्र. २६२ । पर्याय:- अवस्थावि-पज्जेति-पाययति । विपा० ७२ । शेषः । सूत्र. २७८ पर्याय:-परिपाटी । सूत्र. ४१३। पज्जोय-प्रद्योत:-संवेगोदाहरणे उज्जयिनीनरेशः । आव. पज्जाण-पायन-लोहकारेणातापितम् । ज्ञाता. ११६ । ७०६ । प्रद्योतः । माव० ६४ । पारिणामिकी बुद्धी पहाय-पव्वज्जा- । नि० चू० प्र० १८३ ब । पर्याय:- प्रद्योतः । आव०. ४२८ । उज्जेणोए राया । भेदः, भाव । विशे० ३६ । 'इण्' गतो अयम, आयः, नि० चू० प्र० ३४८ आ। प्रद्योतः शूरावमादी । सूत्र. लाभः, प्राप्तिरिति परिस्तथैव समन्तादाय: पर्यायः । १०३ । प्रद्योतः-अभयकुमाराहतो राजा । दश० ५३ । विशे० ५५ । पर्याय:-नवपुराणादिः । विशे० ३५६ । प्रद्योतः । उत्त० १६ । पज्जाया-उद्धिया दव्यखेत्तकालभावा, एस्थ परि-पज्जोयगत-प्रद्योत प्रद्योतः प्रद्योतकरव-विशिष्टज्ञानशक्ति. समता आसविज्जति-परित्यजन्तीत्यर्थः । नि० चू. स्तस्करणशीला । जीवा २५५ । ३३६ आ।
पज्जोसवणा-परियामयवस्थणा । नि. चू० प्र० ३३६ पज्जिए-प्राजिका। दश० २१६ ।
आ । अण्णेय दम्वादिया वरिसकालपायोग्गा घेत्तुं आयपज्जित-पायितः । उत्त० ४६१ ।।
रिजति लम्हा पज्जोसवणा । पागयत्ति सम्बलोगपसिखंण पज्जित्ता-अज्जियाए माया । दश. चू० १०६ । पागतभिधाणेण पज्जोसवणा । नि. चू० प्र० ३३६ बा। पज्जिया-पायिता । आव. ४०२ ।
पर्याया-ऋतुबद्धिका:-द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृ. (अल्प. ८०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org