________________
पद्धत्तियं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पज्जवपेयालणा
लक्षणा । आव० ३४१ ।
अवस्था । ठाणा० ४७ । परि:-सर्वतो भावे अवनं 'पद्धत्तियं-पर्याप्तम् । उत्त० १६३ । ।
अवः पर्यवः । ठाणा, ३४८ । परि-सर्वको भावे अवनं पज्जत्तिया-या प्रतिनियतरूपतया अवधारयितुं शक्यते अवः, अवनं अवः, अवनं-गमनं, पर्यवः पर्यवनं वा पर्यव
सा पर्याप्ता, भाषायाः प्रथमो भेदः। प्रज्ञा० २५५।। इति । आव० ८। परि:-समन्तादपगच्छति न पुनद्रव्यपजतो-पर्याति:-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः वत् सर्वदेव तिष्ठतोति पर्यायः । परिः-सामस्त्येन एतिशक्तिविशेषः । जीवा० १० । पर्याप्तिः-नामशक्ति:- अभिगच्छति व्याप्नोति वस्तुतामिति वा पर्यायः-एकगुणसामर्थ्य विशेषः । ठाणा० ५४ । पर्याप्तिः-प्रात्मशक्तिः ।। कालत्वादिरेव । अनु. १११ । पर्यायः, प्रत्ययकारणम् । नंदी० १०४। पर्याप्तिनाम आहारादिपुद्गलग्रहणपरिणम- विशे० ६५१ । पर्यव:-परिः समन्तादवति-अपगच्छति नहेतुरात्मनः शक्तिविशेषः स च पुद्गलोपचयादुपजायेता(?)। न तु द्रव्यवत्सर्वदैवावतिष्ठत इति पर्यवाः । अथवा परि:पर्याप्तिः-आहारादिपुद्गलग्रहणपरिमणन हेतुरात्मनः शक्ति- समन्ताद् अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपा. विशेषः । नंदो० १०४ । पर्याप्ति:-समस्तपर्याप्तिता ।। णीति पर्यवा:-एकगुणकालत्वादिः । अनु०१११ । पर्याय:उत्त० १४५ ।
भेदः । दश० २६० । पर्यव:-अपगमः । दश० २७७ । पज्जपावणं-प्रजल्पकारणम् । भग० ५४४ ।
पर्याय:-नारकत्वादिरेककृष्णस्वादिश्च । अनु० १०५ । पज्जय-पर्यायः-परिपाटो प्रस्तावः । उत्त० ६६८ । पज्जवकाय-पर्यायान्-वस्तुधर्मान् आश्रीत्य कायः पर्यायप्रार्यक:-पितामहः । उत्त. १८ । पितामहः । आव. कायः । आव० ६६७ । ३०५ । प्रार्यक:-पितामहः । आव० ३५७ । पर्ययः- पज्जवजाए-पर्यवजातं तैरेव वाग्निस्पृष्टभाषाद्रव्यर्यानि पर्यायः परिपाटिः । भग०४७० । प्रार्यक:-पितुः पिता. विश्रेणिस्थानि-भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघामहः । ज्ञाता. ४६ । प्रार्यक:-पितुः पितामहः । पर्ययः- तेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमिपर्यायः । भग० ४७० ।
त्युच्यन्ते । आचा० ३८५ । पर्यवः-ज्ञानादिविशेषा पज्जयण-अयनं-गमनं वेदनमित्ययः। परि:-सर्वतो भावे. जाता यस्य स पर्यवजातः । ठाणा० १६ । पर्ययनं सर्वतः-परिच्छेदनम् । विशे० ५५ ।
पजवजात-पर्यवजातं-सूत्रार्थप्रकारम् । ठाणा० ३०१ । पज्जरत-रत्नप्रभायां महानरके षष्ठः । ठाणा० ३६५ । पर्यवयात:-पर्यवानु पर्यवेषु यात:-प्राप्तः पर्यवयातः ।. पज्जलण-प्रज्वलयति-दीपयति वर्णवादकरणेन मागधव- ठाणा. २२ । पर्यवः-अवस्थान्तरं जातो यत्र तत् दिति प्रज्वलन इति । ठाणा० १९३ ।।
पर्यवजातम् । प्रश्न १५४ । पज्जलियरोस-प्रज्वलितरोषः । आव० ५६६ । पज्जवजाय-पर्यवा:-ज्ञानादिविशेषा जाता यस्य स पर्यपज्जव-पर्यव:-शब्दपर्यवार्थः पर्यवरूपः । उत्त० ७१३ । वजातः; विशुध्यति । ठाणा० २१ । पर्याय:-नवपुराणादिः क्रमवतिधर्मः। प्रश्नः ११७ । पज्जवलायसत्थ-पर्यवजातशस्त्रं-शब्दादीनां विषयाणां पयायः-भङ्गकादिप्रकारः । ६० द्वि०१९७ । परि:- | पर्यक:-विशेषास्तेषु तनिमित्तं जातं शस्त्रं पर्यवजातशस्त्रं सर्वतो भावे, पर्यवनं समस्तात् परिच्छेदनम् पर्यवः। विशे० शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत् । ५५ । पर्यायः-गुणो विशेषो धर्मश्च । प्रज्ञा० १७६ । पर्यवः । आचा० १५६ । भग० ८८६ । पर्यवम् । उत्त० ६०६ । पर्याय:- पज्जवट्ठिय-पर्यवस्थितः । प्रज्ञा० ३२७ । अगुरुलघ्वादिः । आचा० ७ । पर्यव:-विशेषः । आचा० पज्जवनाम-पर्यायनाम-तत्तद्धर्माश्रिताभिधानम् । प्रश्न १५६ । पर्यवा:-कालकृता अवस्था, यथा नारकत्वादयो बालस्वादयो वा । सम. ११२ । पर्यवः-परिरक्षा-पज्जवपेयालणा-पर्यवपेयालना-पर्यायप्रमाण करणं-पर्यायपरिज्ञानम् । ठाणा. २२ । पर्यव:-परिच्छेदः विशेषः, संहति विवक्षा वा । पिण्ड० २६ ।
(६३२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org