________________
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
Jain Education International
पछाणुस ]
पश्चानुपूर्वी । अनु० ७३ ।
पच्छाणुस ए- पश्चादनुशयः - पश्चातापः । प्रश्न० १८ । पच्छातुरस्स-पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतु
रस्य । ज्ञाता० १०२ ।
पच्छा पुरा - विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः ।
भग० १२२ ।
पच्छावाया-पथ्या वाता - वनस्पतीनां सामान्येन हिता पजगो-साङ्करोऽनङ्कुरो वाऽनन्तवनस्पतिः । पञ्चवर्णः । वृ० वायवः पश्चाद्वाताः । ज्ञाता० १७१ । पच्छासंखडि - पश्चात्सङ्खडि:- मृतकसङ्घडि: । प्राचा० ३३०| | पच्छासंखडी - अपरसूर्ये - पच्छासंखडी, अपरस्यां दिशि पच्छासंखडी । बृ० द्वि० १३५ । मज्झव्ह पच्छतो पच्छासंखहो । नि० चू० प्र० ३१० अ । अपराण्हे तु क्रियमाणा पश्चात् सङ्खडी । बृ० तृ० १७६ आ । पच्छा संथुय पश्चात्संस्तुतः श्वसुर कुलसंबद्धः । आचा० ३३६ । पश्चात्संस्तुत:- यदन्तिकेऽधीतं श्रुतं वा तत्संबंधि - नो वाऽन्यत्रावासितः । आचा० ३५३ । पश्चात्संस्तुतः - श्वसुरादिः । आचा० ३५१ । पच्छासंथव - पश्चात्संस्तवः श्वश्रवादिकरूपनया परिचयकरणम् । पिण्ड० १२१ ।
पच्छितं प्रायसो वा चितं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन प्रायो वा बाहुल्येन चित्तं स्वेन स्वरूपे अस्मिन् सतीति प्रायश्चितम् । आव ०७८२ । पच्छित्तणुवातो - जहा सब्वे मासगुरुसुत्ता पढमुद्दे से अणुवत्तिया, वितियादिसु मासलहु, छट्टादिसु चउगुरु, बारसमादि चहु | अहवा पच्छित्तणुवातो पणगादिजोगो जाव चरिमं । नि० चू० तृ० १४५ आ । पछि पय-पच्छिकापटिकम् । राज० १४१ । पच्छिपिए-पच्छिकालक्षणपिटकः । भग० ३१३ । पच्छिमकंठभाउवगता' सूर्य ६५ । पच्छिमकाल - पश्चिमः कालः - पाश्चात्यवयः । पिण्ड० १७७ । पश्चिमकाल:-संलेखनाकालः | ओघ० १५६ । पच्छिमग - पश्चिमक:- चरमाः । ठाणा० २६६ ॥ पच्छिमयय- पश्चिमवयः । आव० १३७ | पच्छियपिडगंपच्छुद्दि - परिच्छगारिएण उट्टि तं पच्छुट्टिं । नि०
। अन्त० १९ ।
[ पज्जत्ति
चू० तृ० २६ अ ! पच्छोलंति - पृष्ठतो मुखां चपेटां ददाति । जं० प्र० ४१६ । पच्छोलेइ-पृष्टतो मुखां चपेटां ददाति । भग० १७५ । पछि संजमो - अहवखायचारितं । नि० चू द्वि० ७ अ 1 पछिमा तवा - सुहुम किरियानियद्दी वोछिन्नकिरियमप्पडिवाई च एते पच्छिमा तवा । नि० चू० द्वि० ७ अ ।
तृ० १६६ आ ।
पजणणं - प्रजन्यतेऽपत्यं येन तत् प्रजननं शिश्नं-लिङ्गम् । सूत्र० १०३ । प्रजनन:-मेहनः । ठाणा० १३८ । पजीवण-प्रजीवनकं - जीवनहेतुकं द्रव्यम् । पिण्ड० १३८ । पज्जंत- पर्यन्तः - विभागः । प्रश्न० १८ । पर्याप्तः शक्तः । भग० ६८४ ।
पज्ज -पादहितं पाद्यं पादप्रक्षालनस्नेहनोद्वर्त्तनादि । ज्ञाता० २०६ । पद्यं - छन्दोनिबद्धम् । ठाणा० २८८ । वृत्तादि यत् गीयते तत् पद्यम् । ज० प्र० ३६ | पाद्यम् । आव० ३०० । पद्यं - ''पज्जं तु होइ तिविहं सममद्धसमं च नाम विसमं च । पाएहि अक्खरेहि य एव विहिष्णू कई बेति ॥ १७४ ।। " दश० ८७ । पङ्खणं-सज्जणं कलमोदणं उप्फोसणं धावणादिकिरियामो य । नि० चू० द्वि० १६६ अ । पायनम् । आव० ५१५ । पज्जणघडिया - पायनघटिका | आव० ५१४ | पज्जणया-पायनताः । बृ० प्र० १०१ अ । पज्जत - पादकप्पितो । नि० ० द्वि० ११६ आ । पर्शात ।
बृ० प्र० ३० अ
पत्ता - पर्याप्ता - या एकपक्षे - निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाघनी सा पर्यासा, प्रथमे द्वे भाषे सत्यामृषे पर्याप्त तथास्वविषयव्यवहारसाघनात्, भाषाभेदः । दश० २१० । पज्जत्तापज्जत्तिय - पर्याप्तापर्याप्तिका - शरीरेन्द्रियपर्याप्तिनिर्वर्त्तनोच्छ्वास - पर्याप्त्यनिर्वर्तनसमर्या । प्रज्ञा० ४६० ॥ पज्जत्ति-पर्यातिनाम - महारादिपुङ्गलग्रहणपरिणमन हेतुरास्मन: शक्तिविशेषः । प्रशा० ४७४ । पर्याप्तिः-शक्तिः । बृ० प्र० १८४ आ । पर्याप्तिः-स्वविषयग्रहणसामर्थ्य( ६३१ )
For Private & Personal Use Only
www.jainelibrary.org