________________
पच्चुप्पण]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पच्छाणुपुव्वी
विनाशयतीत्वं शीलं प्रत्युत्पन्नविनाशि वा । ठाणा०६८। पञ्चोसक्कइ-प्रत्यवसपति व्यावर्त्तते । भग० ५७६ । पच्चुप्पण-प्रत्युत्पन्न:-गुणितः । प्रज्ञा० २८० । | पञ्चोसति-प्रत्यवष्वष्कते-पश्चादवसति । सूर्य०२८९ पच्चुप्पण्ण-प्रत्युत्पन्नं-साम्प्रतमुत्पन्न वर्तमानमित्यर्थः-प्रति | पच्छंत-पुरोहडं वा वच्चं । नि० चू० प्र० १६३ अ ।
प्रतिवोत्पन्न-भिन्नव्यक्तिस्वामिकं वा । आव० २८४ ।। पच्छंभाग-पश्चाद्भागः । स्था० ४६६ । पश्चाद्भागः । पच्चुप्पण्णपरायण-प्रत्युमपरायणः-प्रत्युत्पन्नं-वर्तमानं । सूर्य० १०४ । तस्मिन्परायणः तनिष्ठः । उत्त० २७५ ।
पच्छ-प्रच्छनकम् । विपा. ७१ । पच्चुप्पण्णा-सहजायगादि मित्ता। नि० चू० तृ० २६ । पच्छकम्म-पश्चात्कर्म-यस्पुनर्भक्तादेदानात्पश्चारिक्रयते तत् पच्चुप्पन्न-साम्प्रतमुत्पन्न प्रत्युत्पन्न वर्तमानकालभावि । पश्चात्कर्मः । पिण्ड, १४६ । अनु० २६५ । प्रत्युत्पन्न:-अप्राप्तपूर्वो वर्तमान इत्यर्थः । पच्छणं-हस्वैः क्षुरादिभिस्त्वचो विदारणम् । विपा० ४१॥ भग० ३६६ ।
पच्छणणं-प्रक्षणनं-जीरणम् । प्रश्न. १६४ । पच्चुरस-प्रत्युरसं-सम्मुखम् । पिण्ड० ७६ । प्रत्युरसं- पच्छ गा-प्रक्षणाति-हस्वानि त्वचो विदारणानि । ज्ञाता. गुरोरभिमुखम् । ओध० १८२ ।
१८१ । पच्चवगार-प्रत्युपकारः । इत्त० २२० ।
पच्छदं-प्रच्छदो-वस्त्रविशेषः । ज्ञाता० २२१ । पच्चुवसति-प्रत्युपशमयति । आव० १२२ । पच्छन्न-प्रच्छन्नं-अगीतार्थासमक्षम् । ठाणा० २०३ । पच्चुवेक्ख-प्रत्युपेक्ष्य-पर्यालोच्य । सूत्र० ४२६ । पच्छन्नपाव-प्रच्छन्नपापः-कूटप्रयोगकारी। आव०५८९ ।
क्षते-निरीक्षते । औप० ६४ । पच्छन्नभासी-प्रच्छन्नभाषो-सिवान्तार्थमविरुद्धमवदातं सा. पच्चुवेक्खमाणे-समुत्पेक्षमाणो-व्यापारयन् ।राज० ११॥ वजनीनं तत् प्रच्छन्नभाषणेन गोपकः, प्रच्छन्न वाऽर्थमपरिपच्चूसं-प्रत्यूष:-कालविशेषः । ओष० २२ । प्रत्यूषः ।। णताय भाषकः । सूत्र. २५१,१५ ।। आव० ३७०, ५७७ । रात्रैः चरमप्रहरः । स्था० २१४ । | पच्छय-प्रच्छदः-वस्त्रविशेषः । भग० ३१८ । प्रत्यूषकाललक्षणः । ज्ञाता० २१ ।
पच्छवत्थुग-प्रश्वादास्तुकं-पश्चाद्ग्रहकम् । प्रश्न १३८ । पच्चोअड-प्रत्यवतट-आच्छादनः । ज०प्र०५८ । प्रत्य- पच्छा-पश्चाच्छदः-पश्चादनुपूर्व्यभिधायी।व्य०प्र०११९ । .
वतटानि तटसमीपवय॑म्युन्नतप्रदेशाः । ज० प्र०२६१।। पच्छाइंताण-पश्चादतियतामागच्छताम् व्य० द्वि० ३६६ आ पच्चोगलिय-प्रत्यवगलितः । आव. ५५८ ।
पच्छाकड-जेण चारित्तं पच्छाकडं उत्रिखंतो भिक्खं पच्चोणियत्तं-प्रत्यवनिवृत्तं-अधःपतितम् । प्रश्न० ५.। हिंडइ वा न वा। नि० चू० तृ० ८४ आ। नि० चू० प्र० पच्चोणी-सन्मुखागमनम् । पिण्ड० १२८ ।।
१२० अ । पश्चात्कृतकः । आव. १९१ । व्य०वि० पच्चोणीए-संमुखं । नि० चू० द्वि० ६७ अ । २७५ मा । पश्चात्कृतं-पराजितः । बृ० प्र० १५१ आ। पच्चोयड-प्रत्यवतट-तटसमीपवर्ती अत्युन्नतप्रदेशः। जीवा० पच्छाकम्म-पश्चात्-दानानन्तरं कर्म-भाजनघावनादि यत्रा१६७ । अवच्छादितः । राज० ७१ । प्रत्यवतटः- शनादी तत् पश्चात्कर्म। प्रश्न० १५४ । पश्चाद्भोश्याम इति आच्छादनः । जीवा० २१४ ।
पश्चात्कर्म । दश० २०३ । पच्चोयडाओ-प्रत्यवतटानि-तटसमीपवर्त्य भ्युनतप्रदेशा पच्छाकायिय-पश्चात्कायिकम् । आव ० २१७ । यासां ताः । ज. प्र. ४१ ।
पच्छाग-प्रच्छादक:-कल्पः । ओघ० २०८ । पच्चोरुहह-प्रत्यवरोहति । ज्ञाता० १६। प्रत्यवरोहति-पच्छाणतावय-पश्चादनुतापक:-पश्चात्तापकृत् । उत्त. मध्ये प्रविशति । जीवा० २५४ ।
३४० । पच्चोवयमाण-प्रत्यवपतत् । भग० ७२१ । | पच्छाणुपुव्वो-पाश्चात्य:-चरमसोमादारभ्य व्यत्ययेन वापञ्चोवयंत-प्रत्यवपतन-प्रतिनिवर्तमानः । प्रश्न०७६ । नुपूर्वी-परिपाटि: विरच्यते यस्यां सा निरुक्तविधिना
(६३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org