Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पडुपण्ण]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पढमसमुद्दिस्सग
पडुपण्ण-प्रत्युत्पन्नो-वार्तमानिक: अभूतपूर्व इत्यर्थः, दोष पड्डय-महिषीवत्सः । आव० ७१६ ।
गुणेत्तरः । ठाणा० ४६२ । प्रत्युत्पन्न:-वात्तैमानिकः । | पड्डिया-पड्डिका-ह्रस्वगोत्री, ह्रस्वमहिषी वा । विपा० 'प्रज्ञा० ५०६ । प्रत्युत्पन्न:-गुणितः । सूर्य ० ३८ । प्रत्यु. ४८ । त्पन्नः-गुणितः । अनु० २०७ । प्रत्युत्पन्ने-सर्वथा वस्व-पढम-प्रथमः-प्रधानः । ज० प्र० २०४ । आचंभ्युपगते विशेषो यो दोषोऽकृताम्यागमकृतविप्रणाशादिः प्रधानं वा । आचा०६ । प्रथम:-प्रधानः । ज० प्र० स दोषसामान्यापेक्षया विशेषः,दशषु विशेषेषु षष्ठः । ठाणा० २५१ । ४९४ ।
पढम अचरमसमय-प्रथमाचरमसमयः। भग० ९६६ । पडप्पण्णा-प्रत्युत्पन्ना । भाव० ६६ ।
पढम अपढमसमय-प्रथमाप्रथमसमयः । भग० ९६६ । पडप्पन्न-लब्धः । ओघ० १७३ । प्रत्युत्पन्न:-तत्काल-पढमग-प्रथमक:-मूलभूतः । जीवा० २२८ । प्रथमक:
मुत्पद्यमानः । जीवा० १४१ । प्रत्युत्पन्नं-लब्धम् । मूलभूतः । जीवा० २६४ । • दश० १२ । स एवं जणपयादीहिं उववेय । दश० चू० पदमचरमसमय-प्रथमचरमसमयः । भग० ९६६ । . १२५।
पढमद्धा-पढमपौरुष्यां यदद्धम् । ओघ. १४८ । पड़प्पन्ननंदी-प्रत्युत्पन्नेन-लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो पढमपढमसमय-प्रथमप्रथमसमयः। भग० ६६६ ।
वा-जातः शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्न पढमपत्तं-प्रथमपत्र-या बीजस्य समुच्छूनावस्था। प्रज्ञा० • नन्दी, नन्दनं नन्दि:-आनन्द:, प्रत्युत्पन्नेन नन्दिर्यस्य स ३० । ठाणा. २१८ ।
पढमपाउस-आसाढो, छण्हं उत्तूणं जेण पढमो पाउसो पडप्पन्नविणास-प्रत्युत्पन्नविनाशं-उदाहरणस्य चतुर्थो भेदः | · वणिजंति ते । नि० चू० प्र० ३३४ आ । ज्ञाता० दश० ३५ ।
६५। प्रथमप्रावृट् । आव. २६२ । प्रथमवर्षा। ओघ० पडुप्पन्नविणासि-प्रत्युत्पन्नस्य तत्कालोत्पन्नवस्तुनो विना- | १६० । इह आपाढ श्रावणी प्रावृट् , आषाढस्तु प्रथमशोऽभिधेयतया यत्रास्ति तत् प्रत्युत्पन्नविनाशि । ठाणा० प्रावृद्, ऋतुनां वा प्रथमेति प्रथमप्रावृट् । ठाणा० ३०९ । २५७ ।
पढमपुच्छा-कोसि तुमं को व ते णिध्वेदो जेणं पव्वयसि पडुप्पन्ना-प्रत्युपना:-वर्तमानकालभाविनः । आचा०१७८॥ एवं पुच्छिते पढमपुच्छा । नि० चू० द्वि० ३० आ। पडुप्पाएमाण-प्रत्युत्पद्यमान-गुण्यमानः। जोवा० १७६ । पढमबिइय-प्रथमपरिषहेण बाध्यमान:- क्षुधित इत्यर्थः । पडुप्पायंति-
। नि० चू० द्वि० २ अ। द्वितीयपरिषहेण तृषा बाध्यमानः पिपासया पीड्यमानः। पडेसुअ-प्रतिद्युतः-प्रतिशब्दः । जं० प्र० ३९६ । ओघ० १०३ । पडोआर-प्रतीकारः । आव० ३४७ । नि० चू० प्र०पढमवओ-प्रथमवयः । आव १३७ । ३५६ आ ।
पढमसत्तराइंदिया-भिक्षुप्रतिमाविशेषः । ज्ञाता० ७२ । पडोयार-परिकरणम् । ओघ० १३२ । प्रत्यवता:- पढमसमयणियंठा-योऽन्तर्मुहूर्तनिर्ग्रन्थकालसमय राशी प्रथप्रादुर्भावः । जं० प्र० ६६ । प्रति-सर्वतः सामस्त्येन मसमयं प्रतिपद्यमानः सः प्रथमसमयनिर्ग्रन्थः । उत्त० अवतोयंते व्याप्यते येन सः प्रत्यवतारः । प्रज्ञा ५३२ । २५७ । प्रत्यावतार:-उपकरणम् । पिण्ड० १३ ।
पढमसमयतिरिक्खजोणिय-प्रथमसमयतिर्यग्योनिक:-नरपडोलकंद-गुच्छाविशेषः । प्रशा० ३२ ।
कादिशेषगतित्रयादागतः प्रथमसमयेन वर्तमानः । जीवा. पड्डए-ह्रस्वमहिषो । उत्त०.३०३ । . पडुच्छिखोर-पड्डच्छिनोरं-पारिहिट्टिक्षोरम् । मोघ० पढमसमुहिस्सग-प्रथमसमुदिष्टः-ालानादिः । ओघo ४८ ।
१८५। (६४५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334