Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पडिसेवणाणुलोमा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ पडुच्चसच्चा
रीना प्रतिगता वा सेवना तया कुशीलः । उत्त० २५६ । । . जीवा० १९८ । प्रतिहस्त:-प्रतिपूर्णः । जीवा० ३५० । पडिसेवणाणुलोमा-प्रतिसेवनानुलोम्येन-यथैव प्रतिसेवि- पडिहयं-प्रतिहतं - क्षपितम् । भग० ३६ । प्रतिहतं-सम्य. तास्तेनैवानुक्रमेण कदाचिच्चिन्तयति । ओघ० १७५ । क्त्वप्राप्त्या ह्रस्वीकृतम् । औप० ८५ । प्रतिहतपडिसेवना-प्रतिसेवनाप्युपचारात प्रायश्चितम् । व्य० प्र० मिथ्यादुष्कृतदानप्रायश्चित प्रतिपत्त्यादिना नाशितम् । प्रशा० १४ अ ।
२६८ । प्रतिहतं इदानीमकरणतया । आव ७६२ । पडि सेववियउणा-प्रतिसेवविकटना । ओघ० १७६।। प्रतिहतं-अतीतकालसम्बन्धिानन्दातः । भग० २६५ । पडिसेविग-प्रतिसेवको नाम यो भिक्षनिष्कारणे कारणाभा- प्रतिहत:-स्खलितः । प्रज्ञा० १०५। वेऽपि पञ्चकादीनि प्रायश्चितस्थानानि प्रतिसेवते। व्य० त-प्रतिभाति । आव०१७ ।। प्र० २५२ आ ।
इ-प्रतिभासते । आव० ५१२ । पडिसेविय-प्रतिमे वितः । आव० ५२ । संयमप्रतिकूलार्थ- पडिहार-प्रतिहारः प्रत्यार्पणम् । औ० १०० (?)। स्य समवलनकषायोदयात्सेवकः प्रतिसेवक: संयमविरा-पडिहारयग-प्रातिहार्यक-भूषणविधिविशेषः । जीवा. धकः । भग. ८९४
२६६ । पडिसेह-प्रतिषेधः-निराकरणम् । अचिकित्स्थोऽयमित्यभि-पडिहारितं-कथितं । नि० चू० प्र० २१० आ। धानरूपः । उत्त० ३०४ ।
पडिहारिय-प्रतिहारितः-शापितः । बृ. द्वि० २१४ । पडिसेहति-विनिवर्तयति-निराकुर्वती । ज्ञाता० १४६ । | प्रत्याहाय: । विशे० ११६० । पडिसेहस्स
। नि० चू० तृ० २६ अ। पडोणवाय-अपाचीनवातः-योऽपाचीनदिशः समागच्छति पडिसोतचारी-प्रतिश्रोतश्चारी-दूरादारम्य प्रतिश्रयाभिमु- वातः सः । जीवा० २६ । खचारीत्यर्थः । ठाणा० ३४२ ।
पडीतंतो-प्रतितन्त्रसिद्धान्तः-यः खल्वथ स्वतन्त्रसिद्धन्तो न पडिसोय-स्रोतं स्रोतं प्रतीति-प्रतिश्रोतं-प्रतिप्रवाहम् ।। परतन्त्रेषु स प्रतितन्त्रसिद्धान्तः । बृ• प्र० ३१ आ। भग० २३३ ।
पडु-पटुः-दक्षपुरुषः । सूर्य० २६७ । पटुः-स्पष्टध्वनिः । पडिसोयगमण-प्रतिश्रोतोगमनं-प्रवाहसन्मुखगमनम्। उत्त० | प्रश्न० ४८ । पटू-स्वविषयग्रहणदक्षम् । भग० ४६६ । ३२७ ।
| पड्रक्खेव-प्रत्युत्क्षेप:-मुरजकांसिकादिगोतोपकारकातोंधानां पडिस्सय-प्रतिश्रयः । आव० ६२ । प्रतिश्रयः-उपाश्रयः । | ध्वनिः नर्तकीपदप्रक्षेपलक्षणो वा । अनु० १३२ । मोघ १३८ ।
पडुच्च-प्रतीत्य-आश्रित्य । जीवा० ५६ । पडिस्सयवाल-प्रतिश्रयपाल: । आव० २६१ । पच्चकरणं- ।नि० चू. प्र. २३१ अ ।
:। जं. प्र. १३२।। पच्चक्खिय-निवृतिप्रत्याख्याने . आगारः । श्रतं-गुरी वाचनादिकं यच्छत्येवमेतदित्य- |८५४ । भ्युपगमः । उत्त० ५३५ ।
पडुच्चवित्ती-प्रतीत्यवृत्तिः-प्राश्रित्य कार्यस्य वृत्तिः। विशे. प्रतिघात:-प्रतिहननम् । ठाणा० ३०३ ।
७१७ । पडिहए-प्रतिहतं-निराकृतम् । भग ३६ ।
पड़च्चसच्च-प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यपडिहणिओ-प्रतिहतः । आव० ५२ ।
सत्यम् । ठाणा० ४६० । प्रतीत्यसत्यं-यथा अनामिपडिहता-प्रतिहता । सूयं. ६५ ।
काया दीर्घत्वं ह्रस्वत्वं चेति । दश० २०८ । दशधा पडिहत्थं-उद्धमायं-अधिक-आपूर्णश्च । नंदी० ४६ ।। सत्यो षष्ठः । ठाणा० ४८६ । अतिप्रभूत:-देशीशब्दोऽयम् । ज० प्र० २९२ । परिपूर्णः। पडुचसञ्चा-प्रतीत्यसल्या । पर्याप्तिकसत्यभाषायाः षष्ठो भेदः। ज० प्र०. ५७ । प्रतिहस्त:-अतिरेकत: अतिप्रभूतः । प्रज्ञा० २५६ ।
(.६४४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334