Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पहा ]
... आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
पहा-प्रभा:-अङ्गुष्ठवाहप्रमादिका मन्त्रविद्या । सम.१२४१ | पतनता भ्रमिमूर्छादिना । माचा० २५५ । प्रभाः-अङ्गुष्ठादिप्रभभावं तदभावं च प्रतीत्य या विद्या- पतयवई-द्वितीयपतेन्द्रः । ठाणा० ८५ । शुभाशुभं कथयन्ति ताः प्रश्नाः । सम० १२४ । प्रश्न:- पतरगणियभावणा-प्रतरभावना । जीवा० ३२५। पृच्छकस्य शुभाशुभकथनम् । नंदी० २३४ । पृच्छयत- पतवति-प्रतपति । जीवा० २४८ । दीप्ताङ्गारतो प्रतिइति प्रश्न-प्रष्टव्यार्थरूपम् । उत्त० २४१ । प्रश्न:-देव- पद्यते । जं० प्र० ४१६ । तादिपृच्छारूपः । ४० प्र० २१५ ब ।
पतिवया-पति-भर्तारं व्रतयति-तमेवाभिगच्छामीत्येवं पहि-पाणिः । आव० ५५ ।
नियमं करोतोति पतिव्रता । शाता० २०२ । पण्हिया-पाष्णिका । आव० ५७४ ।
पतिद्वा-प्रतिष्ठान प्रतिष्ठा-संसारभ्रमणविरतिलक्षणा, सम्यपण्हता-प्रस्नवा-स्तन्या । अन्त० ७ ।
ग्दर्शनाद्यवाप्तिसाध्या मोक्षप्राप्तिः । सूत्र० २०३ । पण्डत्त-सबाष्पः । नि० चू० प्र० १४५ अ । पतिद्वाण-प्रतिष्ठाननगरम् । उत्त० १०० । नयरवि. पण्डया-प्रस्नुता । उत्त० २७४ ।
सेसो नि. चू०प्र० ३४० अ । नगरनाम । बृ०४० २३६ पतंग-पतक:-व्यस्तरनिकायोपरिवर्तिनो व्यन्तरविशेषः । अ । गोदावर्याः नदीतरे नगरम् । व्य० प्र० १९३ । प्रश्न. ९५।
पतिद्वायक-प्रसिस्थापक:-राजादिसमक्षं स्वपनिवेशनः । पतंगविहिता-पतङ्गः शलभस्तस्य वोषिका-मार्गः तथा ज्ञाता. २४० ।
सा, अनियतकमा चतुर्था गोचरचर्या । ठाणा• ३६५। पतिढिओ-प्रतिबद्यः । ६० तृ. २५२ । पतंगवीथिका-यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्या. | पतिठिता-प्रतिष्ठिता:-आश्रिताः । ठाणा० ३५८ । प्रतः पर्यटति सा पतङ्गवीथिका-पतङ्गः-शलभः स हि पतिभकर-प्रतिभयकरं-मयजनकम् । सम० १२६ । गच्छन्नल्लुत्यानियतगत्या गच्छति तस्येव या वीथिका-पतिमय-प्रतिभयं-वस्तूवस्तुप्रतिभयम् । प्रश्न १३ । पर्यटनमार्गः सा । वृ० प्र० २५७ अ ।
पतिरिक-प्रतिरिक्त:-एकान्तः। जीवा० २६९। प्रतिरिक्तः
। ठाणा० ८५ । | एकान्तः । ओष. १०३ । पतए-प्रथमपतेन्द्रः । ठाणा० ८५ ।
पतिव-प्रतिवः । प्रश्न० ७३ । पतङ्गः-तृणपत्रनिभितो जीवविशेषः । आचा० ५५ । पतोग-प्रयोग:-वादविषयः । ठाणा० ४२३ । सम्पाति जीवविशेषः । आचा० ५५ । कचवरनिश्रितो पतोदयं-पतदुदयं-पतितपताकम् । भग० १८७ । जीवविशेषः। आचा०५५। उभेदजः। दश० १४१ । पतोस-प्रद्वेषः । व्य० द्वि० ३५७ मा । पतच्छेज्जं-पत्रच्छेद्य अष्टोत्तरशतपत्राणां मध्ये विवक्षित- पत्त-पत्र-तमालपत्रम् । प्रश्न. १६२ । पात्रम् । आव. सङ्ख्याकपत्रच्छेदने हस्तलाघवम् । ज. प्र. १३९ । ११५ । पत्र-पलाशपत्रकारीपत्रादिकम् । अनु० १५४ । पतट-प्रस्तटः प्रस्तारः । जीवा० ३६० ।
प्राप्त-लब्धिविशेषाद् गृहीतम् । भग० २२४ । प्राप्तंपतणतणाइस्सई-प्रकर्षण स्तनितं करिष्यति-गजिष्यति । आदानशीलः । ओघ १३ । पात्रमिव पात्रमतिशयवद् ज. प्र. १७४ ।
ज्ञानादिगुणरत्लानां प्राप्तिर्वा गुणप्रकर्षमिति । ठाणा० पतणतणाएति-प्रकर्षण तणतणायते गर्जतीत्यर्थः । भग० २१ । प्राप्तम् । भग० १५६ । उत्त० ३२१ । सुत्तत्थ
तदुभयस्स गहणधारणाशक्तेत्यर्थः । नि० चू. प्र. ७६ पतणतणायति-प्रत्यन्तं गर्जति । जं० प्र० ३८६ ।। आ। तमालपत्रादि । जं० प्र०६०। पत्र-पधिनी पतणुरागसंजुत्त-प्रतनुरागसंयुक्तः । आव• ६६ ।। पत्रादि । दश० २२८ । पत्र-पर्णम् । ठाणा० २७३ । पतत-प्रतत:-स्वप्नसन्तानः । नि० चू० द्वि० ८६ अ। पत्रं-तमालपत्रम् । भग० ७१३ । ज्वालाभिः पिठरं पतद्गृहं
। व्य० प्र० २१८ आ। बुध्नेऽग्निः स्पृशति स प्राप्तः । अग्ने पञ्चमभेदः । पिण्ड.
(६५०)
पतइंदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334