Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पमत्ता]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पमाणसंवच्छर
षष्ठं गुणस्थानम् । आव० ६५० । प्रमत्तः-पराभिमुखः । । परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणं असतिप्रसृत्यादि, ओघ. १७६ । प्रमाद्यन्ति स्म-मोहनीयादिकर्मोदय प्रभा- इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया वतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु प्रत्येक प्रमीयते-परिच्छिद्यते यत्तत्प्रमाणं-यथोक्तमेव, सीदन्ति स्म प्रमत्तः । प्रज्ञा० ४२४ । प्रमत्तः-कषाया- धान्यद्रव्यादेरेव प्रमिति:-परिच्छेदः स्वरूपावगमः प्रमाणम्। दिना प्रमादेन रागद्वेषवशं गतः । दश० ११५ । प्रमत्तः- अनु० १५२ । प्रमाणं-शास्त्रीय उपक्रमः । आव०३(?)। प्रमादवान् । ज्ञाता० ७९ । प्रमत्तः-असंयत:-परती. प्रमाणं-प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः । भग० २४७ । थिको वा । आचा० १८१ । प्रमत्तः पञ्चविधप्रमाद- प्रमाणशब्देन विष्कम्मायामी । जं० प्र० ३२१ । प्रमाणेयोगात् । ज्ञाता० १११ ।
आत्माङ्गुलेनाष्टोत्तरशतागुलोच्छ्यता । ठाणा० ४६१ । पमत्ता-प्रमत्ता विषयः । आचार १८३ ।
प्रमाणं-भक्तपानाम्यवहारोपध्यादिनिम् । सम० १०७ । पमत्तायरिए-प्रमादो- मद्यादिस्तेनाचरितः प्रमादाचरितः।। प्रमाणं-वस्तुतत्त्वपरिच्छेदनम् । सम० ११५ । प्रमाणआव ८३० ।
स्वाङ्गुलेनाष्टोत्तरशतोच्छयता । ज्ञाता० ११ । पमदवणं-प्रमदावनम् । आव० ४२५ ।
पमाणकसिणं-द्वचादिपटं चर्म । वृ० द्वि० २२२ आ । पमद्द-प्रमदं-नक्षत्रविमानानि विभिद्य मध्ये गमनरूपम् । जं. अधिकविस्तारायाम वस्त्रम् । बृ० द्वि० २२६ अ। प्र. ४६१ (!) । प्रमई:-चन्द्रेण स्पृश्यमानता । ठाणा पमाणकसिणा-दोमादितलीजिए उवणाए एसा पमाणतो ४४२ । प्रमईम् । सूर्य० १३७ ।।
कसिणा पमाणकसिणा। नि० चू० प्र० १३६ आ। पमहण-प्रमर्दनं-कठिनस्यापि वस्तुनश्चूर्णनकरणम् । पमाणकाल-प्रमाणकाल:-अदाकालविशेषो दिवसादिलजीवा. १२२ । प्रमईनं-कठिनस्यापि वस्तुनश्चूर्णनम् । क्षणः । दश. १ । प्रमाणकाल:-अद्धाकालः विशेषभूतो जं.प्र. ३८८ ।
दिवसादिलक्षणः । विशे० ८३७ । प्रमीयते-परिच्छिद्यते पमयकम्म-प्रमदाकर्म-कंडनपेषणदलनपचनपरिवेषणादि। येन वर्षशतादि तत् प्रमाणं सचासौ कालश्चेति प्रमाणवृ० तृ• ६७ अ ।
कालः प्रमाणं वा परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थी वा पमयवण-गृहोद्यानम् । ज्ञाता० १४४ । तेतलिपुरनगरे कालः प्रमाणकाल:-अदाकालस्य विशेषो दिवसादिलक्षणः उद्यानम् । ज्ञाता० १८४ ।
। भग० ५३३ । पमया-प्रमदा-स्त्री । प्रश्न० ८३ ।
पमाणत्थो-प्रमाणस्थ:-मान्यः । ध्य. प्र० २० आ । पमाणंगुल-प्रमाणाङ्गलं-उत्सेधाङ्गलाद् सहस्रगुणम् । पमाणदोस-द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रज्ञा० २६६ । सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातम् । प्रमाणदोषः । आचा० ३५१ । परमप्रकर्षरूपं प्रमाणं प्रातमङ्गलं वा । युगादिदेवस्य | पमाणपत्ता-द्रात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुन भरतस्य वा अङ्गुलं वा प्रमाणाङ्गुलम् । अनु० १७१। न्यूनोदरः । औप० ३८ । प्रमाणप्राप्ता । आव २२७ । प्रमाणागुलम् । अनु० १५६ ।
पमाणप्पत्त-प्रमाणं-मानं तत् परिमाणं-मानं येषां ते पमाण-प्रमाणं-स्वागुलेनाष्टोत्तरशतोच्छ्यता । औप०१३।। तथा प्रमाणप्राप्तः । भग० २९२ । प्रमाणं-प्रमाणराशिः । सूर्य १५८ । प्रमाणं-नीतिबलं | पमाणवं पुरिसो-बारसंगुलपमाणाई समुहाई णवसमुस्सितो च । आव० ४६३ । प्रमाण-आदेयम् । आव० ५३४ । | पमाणवं पुरिसो । नि० चू० द्वि० ८५ आ । प्रमाणं-युक्तिः । सूत्र० ३४०। प्रमाणं-आत्माङ्गुलेना- पमाणसंवच्छर-प्रमाणं-परिमाणं दिवसादिनां तेनोप. ष्टोत्तरशताङ्गुलोच्छ्रयता । प्रश्न० ७४ । प्रमाण-अन्तर- लक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः । मानम् । बं० प्र. ३२६ । प्रमाणकाल:-अदाकाल- ठाणा० ३४४ । युगस्य प्रमाणहेतु: संवत्सरः प्रमाण. विशेषो दिवसादिलक्षणः । भाव. २५७ । प्रमीयते- संवत्सरः । सूर्य० - १५३ ।
( ६५८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334