Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पडिविलइत्ता )
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ई
[ डिसेवणाकुसोलो
न्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वसन्ते पडिसाहरति- प्रतिसंहरति-निरुणद्धि । ठाणा० ११२ ।
इति । ठाणा० ३१४ ।
ज्ञाता० ३३ ।
पडिसाहरिए - प्रतिसंहरणं - शिलायाः शिलापुत्रकाच संहत्य पढिकरणम् । भग० ७६७ ।
पडिसीसगं - प्रतिशीर्षक - दत्तस्वशीर्षं प्रतिरूपम् । प्रश्न ३६ ।
पडिडिओ - प्रतिसुंडितो - निषिद्धः । बृ० प्र० २८६ था । पडि सुई - आगामिन्यामुत्सपिण्यां जम्बू ऐरवते नवम कुले
तानां व्यूहम् । ज० प्र० १३६ ।
गरः । सम० १५३ ।
बडिये सिय- प्रतिवेसिक :- सीमान्तवर्ती प्रत्यर्थी । व्य० प्र० १७० अ ।
पडि सुण- प्रतिशृणोति - अभ्युपगच्छति । जीवा० २४३ ।
भग० ७६७ ।
पडिसंखिविय-प्रतिसङ्क्षेपणं - शिलायाः पततः संरक्षणम् । पडिसुणणा-प्रतिभवणा । आव० २६५ । पडिसुणमाण- प्रतिवण्वति । आव० ५७६ । पडिसुणेति- प्रतिशृण्वति-अभ्युपगच्छति, परस्परं साक्षी - कृत्य प्रतिज्ञातं कार्यं कर्तव्यमवश्यामिति दृढो भवन्ति । ज० प्र० २४० ।
पड़िसंथागं| भग० ३२१ । परिसंघ - डिसंधत्ते । कर्मोदयात् त्रुटितमपि संघट्टयति ।
उत्त० ५५० ।
परिसंघाय प्रतिसन्धाय - सह गन्तृभावेनानुकूल्यं प्रतिपञ्च वा । पडिसुते - आगमिन्यामुस्सर्पिण्यां सप्तमकुलकर: । ठाना० सूत्र० ३२१ ।
५१८ ।
पडिसं लोण - प्रतिसंलीन: -वस्तु प्रति सम्यग्लीनो निरोधवान् प्रति संलीनः क्रोधं प्रति उदयनिशेधेनोदय प्राप्तविफलीकरणेन च च प्रतिसंलीनः । ठाणा० २०७ । पडिसं लोण पडिमा - प्रतिसंलीनप्रतिमा - संलीनताऽभिग्रहः । पडिसुया - प्रतिश्रुत्ता प्रतिशब्दका । ज्ञाता० १०१ ।
पडिय-प्रतिश्रुतं प्रतिशब्दः । प्रभ० २० । प्रतिश्रुतं - प्रतिज्ञानम् । ठाणा ० ४७४ । प्रतिश्रुतं प्रतिशब्दः । राज० २५ । प्रतिश्रुतः - प्रतिशब्दः । भग० ४८३ ।
पडिसूयग- प्रतिसूचक : नगरद्वारसमीपेऽल्पव्यापारोऽवतिइति । व्य० प्र० १७० म ।
पडसूर - प्रतिसूर्य:- द्वितीय सूर्यः । भग० १६५ । प्रतिसूर्य:- उत्पातादिसूत्रको द्वितीयः सूर्यः । जीवा० २८३ । प्रतिसूर्य:- उत्पाठादिसूत्रको द्वितीयः सूर्यः । अनु० १२१ । पडिसेगा - प्रतिसेकाः नखाः । ज० प० ८१ । पडि सेवणा- प्रतिसेवना । ओघ २२५ । सम्माराहणवि वरिया परमया वा सेवणा । उत्त० २५६ । प्रतिषेवणाप्राणातिपाताचा सेवनम् । ठाणा० ४८५ । प्रतिषेवणाअकल्प्य समाचरणमितिभावः । व्य० प्र०११ अ । पडिलेवणाकसिण- प्रतिसेवनाकृत्स्नं- ततः परस्यान्यस्य प्रतिसेवना स्थानस्यासम्भवात् स च यत्कृत्स्नम् । व्य• प्र० ११५ मा ।
परिसेवणाकुसोलो - प्रतिसेवनाकुशीलः - सम्यगाराधनविप( ६४३ )
पडिविलइत्ता - प्रतिविलगिता | आव० ३५० । पडिविशिष्ट - प्रतिविशिष्टम् । सूर्य० २६८ ( ? ) । पडणा- वासासु वा सिसिरेसु वा निवातट्ठा तेसि चेव पडिवुज्जणा । नि० चू० प्र०२३२ श्रा । पडिवूहं - प्रतिव्यूहं - तत्प्रति द्वन्द्वगानां तद्भङ्गोपायप्रवृ
औप० ३२ । पडिलोणया-षष्ठं बाह्यं तपः । भग० २१ । पडिल्लीणा - अभयस्थिता । दश० चू० ५२ । पडिसं विवखे- प्रतिसमीक्षतेऽदोनमनाः बलाभमाश्रित्थालो
चयति । उत्त० ११५ । पडसं बेइज्जा| नंदो० १७८ । पडिसंवेदेइ - प्रतिसंवेदयति- अनुभवति । आचा० २४ । पडिसं साहणय - अनुव्रजनम् । मग० ६३७ | पडिस साहेहि-विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधय - अनुव्रज, अथवा संश्लाघय - प्रशंसां कुवित्यर्थः । ज्ञाता० १८६ । पडसंहर इ - प्रतिसंहरति । आव० १२४ । पडिसवत्त - प्रतिसपत्न:- परस्परविरोधी । दश० १९४ । पडिसामियं - प्रतिस्वामितं-स्वामिना प्रतिगृहीतम् । बृ० द्वि० २४ अ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334