________________
परिय]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[परियाणामि
परिय-पर्यायः द्वारम् । सूत्र० ५।
उत्त० २१६ । परिच्छिन्चाइ-परीक्ष्यते परिज्ञायते । आव• ६२८ । परियरबंध-परिकरबन्धः-विशिष्टनेपथ्यरचना । अनु. परियटुं-परिवर्तनम् । विपा० ३७ ।
१४३ । परियट्टइ-पर्यटति पौनःपुन्येन भ्रमति । भग ६५। । परियन-पर्यटनः। नि० चू० प्र० १८५ आ। परावर्तकः । परियट्टण-पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिजरार्थमभ्यासः वेष्टनम् । ओघ० २१४ । परिवर्तनम् । ठाणा० १६० ।
परियस्सअ-परिपाव॑तः । भग० ६३० । परियट्टणा-परिवर्तना सूत्रस्य गुणनम् । प्रभ० १२६ । परियाइए
। सूर्य०३। परिवर्तना-प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणं इति परियाइणया-पर्यादानता पर्यादानं-यथायोगमङ्गप्रत्यङ्गसूत्रस्य गुणनम् । ठाणा० ३४६ । परावर्तना-गणनम् ।। र्लोभहारादिना समन्ततः पुद्गलादानं तद्भावः । प्रज्ञा० उत्त० ५८४ ।।
५४४ । परियट्टणाए
।ज्ञाता०६१ ।। परियाइत्त-पर्यादाय-परिग्रह्य । भग० १८६ । परिट्टिउं-परिकर्षयितु, परिवर्द्धयितु वा परिपालयितु- परियाइय-पर्यायमतीताः पर्यायातीता: पर्यात्ता वा सामस्त्यमिति । प्रश्न. १५३ ।
गृहीताः कर्मपुद्गलवत् । ठाणा० ६४ । पर्यापन-अङ्गपरियट्टिए-परिवर्तितं साघुनिमित्तं कृतपरावर्त, दशम उद्- प्रत्यङ्गः समन्तादापानम् । भग० ६०४ पर्याप्तम् । राज.
गमदोषः । पिण्ड० ३४ । परिट्रिय-अप्पणिज्जं देति परसंतियं गेण्हावेति ति | परियाइयाई-पर्याप्तानि जीवेन सर्वावयवरात्तानि तद्रसापरियट्टियं । नि० चू० द्वि० २०५ अ ।
दानद्वारेण । भग० ५६९ । परियट्टियलावणं-परिवतितं कालपरिणत्याऽन्यथाकृतं | परियाइयकंडकलावा-विचित्रकाण्डकलापयोगात पत्तिलावण्य-अभिरामगुणात्मकमस्येति परिवर्तितलावण्यम् । काण्डकलापः । जीवा० २५६ । उत्त० ३६४ ।
परियाइयणय-पर्यादानमङ्गप्रत्यङ्गः समन्तात्पा(दादा)नपरियट्टेइ-परिवर्तयति-गुणयति । ओघ० १६६ । मित्यर्थः । सम० १६४ । परियडति-सातत्येन पर्यटति । उत्त० २६६ । परियाए-पर्यायः अवस्था । भग० ६७३ । परियण-परिजनः दासादिः । भग० १६३ । परिजन:- परियाएति-पर्यादत्ते । भग० १५५ । परिवर्ग:। उत्त० ३०७ ।।
परियागं-पर्यायान विचित्रपरिणामानु । ठाणा० ४६६ । परियणादिकंजेण दोसा समिज्जति तं च परियणादिकंपरियागते-पर्याय: प्रसवकालक्रमेणागत: पर्यायागतः । नि० चू० द्वि० ६६ आ ।
ज्ञाता० ९१ । परियत्तंति-रियटुंति य परिवर्त माना अतिक्रामन्ति । परियागयं-पर्यागतं । प्रज्ञा० ३२८ । पर्यायागत:-पर्यायउत्त० ४७६ ।
गत: वा सर्वनिष्पन्नतां गतः । ज्ञाता० ११६ । परियत-संभावना । बृ० द्वि० १२ आ (?) । परियागववत्थणा-पज्जोसवणा । जम्हा पज्जोसवणादिपरियत्तणं-इयरदिसोकरणं । नि० चू० प्र० २११ । वसे पवाज्जापरियागो व्यपदिश्यतेपरियत्ते-परावृत्तमधोमुखं स्थितम् । ओघ० १६१ ।। एत्तियो वरिसा मम उवटाविस्सत्ति तम्हा परियागवत्थपरिवर्तिते अधोमुखीकृते । ओघ• १६८ ।
वण्णा । नि० चू० प्र० ३३६ आ । परियतेति-अधोदेशस्य तथैव पुनःस्थापनेन परिवर्तयति । परियाणति-परिजानति-अनुमन्यते । राज. ४८ । ज्ञाता० ६४ ।
परियाणाति-परिजानाति-प्रत्यभिजानाति । ज्ञाता० ३४॥ परियर-परिकर:-कवचः । प्रश्न० ४७ । परिकरः । । परियाणामि-ज्ञपरिज्ञया परिज्ञाय प्रत्यास्थानपरिज्ञया
( ६७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org