Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
तुरुविणी ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[तूलकं
तुरुविणी-तुरुमिणी नगरी, यत्र जितशत्रुराजा । आव० तुससाला-सालिमादितुसट्ठाणं तुससाला । नि० चू० प्र. ३६६।
२६५ अ । तुलना-भावना । विशे० ११।
तुसा-कोद्रवादीनि । ठाणा० ४१६ । तुलयति-अभिभवति । प्रश्न० १७ । जयतीति । ठाणा० तुसारं-तुषारं हिमम् । ज्ञाता० ६६ । जीवा० ११६ । ४६६ ।
तुसार-तुषार: हिमम् । आव० २०४ । तुलसी-भूतानां चैत्यवृक्षः । ठाणा० ४४२ । भग० ८०२ । तुसारपुंज-तुषारपुञ्जम् । जीवा० ११६ । गुच्छविशेषः। प्रज्ञा० ३२ । आचा० ५७ ।
तुसिओ-तुषितः । आव० १३५ । तुलसे-हरितविशेषः । प्रज्ञा० ३३ ।
तुसिणिया-तूषण्णीका मूका । दश० १०८ । तुला-इयत्तापरिच्छेदहेतुः । उत्त० ६८७ । अनु० १५४ । तुसिणी-तूष्णी मूकता । आव० ५४८ । तुलाकोटिकानि-मूपुराणि । औप० २५ ।
तुसिता-सुप्रतिष्ठाभविमानवासी षष्ठो लोकान्तिकदेवः । तुलासंठिए-तुलासंस्थितं पुनर्वसुनक्षत्रसंस्थानम् । सूर्य ठाणा० ४३२ । १३०।
तुसिय-तुष्टः सुप्रतिष्ठाभविमानवासी षष्ठो लोकान्तिकतुलिया-तोलयित्वा गुणदोषवत्तया परिभाष्य । उत्त० देवः । भग० २७१ । ज्ञाता० १५३ । २८६ । परीक्षात्मानं घृतिदाढ्यादिगुणान्वितमिति । उत्त० | तुसोदए-तुषोदकं व्रीह्य दकम् । ठाणा० १४७ । २५३ ।
तुसोदगं-तुषोदकं पानकभेदः । आचा० ३४६ । तुल्यं-समचतुरस्रम् । जीवा० ४२।
तुहगा-कन्दविशेषः । उत्त० ६६१ । तुजविसेसाहियं-परस्परापेक्षया तुल्यत्वेन विशेषेण असले तुह-तावकीनम् । आव० ५६५ । यभागादिनाऽधिकं पूर्वकालबद्धकर्मापेक्षयाऽधिकतरं तुल्यवि- | तुहिनं-हिमम् । ठाणा० २८७ । शेषाधिकम् । भग० ६६१ ।
तूडिअ-त्रुटिकं बाह्याभरणम् । जं० प्र० १०६ । तवरं-सकषायम । उत्त० ६५३ ।
तूणइल्ल-तूणाभिधानवाद्यविशेषवान् । औप० ३,४ ।
।नि० चू० प्र०६०। प्रश्न० १४१ । अनु० ४६ । जोवा० २८१ । तुवर-धान्यविशेषः । नि० चू० तृ० ५२ आ। | तणइल्ला-तूणाभिधानवाद्यविशेषवन्तः । राज०२। ज्ञाता. तुवरपत्ते-पलाशपत्रादीनि । बृ० द्वि० १०६ । ४० । तुवरफल-हरीतक्यादयः । नि० चू० प्र० ४७ आ। तूणक-वाद्यविशेषः । प्रश्न. १५६ । तुवरफला-हरीतकीप्रभृतीनि । बृ० द्वि० १०६ अ। तूणोराः-तूणाः । जं० प्र० २०६ । तुवरिका-सौराष्टिका । दश० १७०।
तमणया-देशी० स्थगनम् । व्य० प्र० १२१ आ। तुवरिमट्टिया-ते पुढविपरिणामा वणिया जेण सुवण्णं तयरी-तुवरी आढकी । पिण्ड० १६८ ।। वणिज्जाति, सोरट्ठिया तुवरिमट्टिया भण्णति । नि० चू० तुरंतो-स्वरयन् मर० । त्वरमाणः । ओघ० ६५ । प्र०२१८।
तूर-वाद्य । आव० १४५ । तुवरी-तुवरी-धान्यविशेषः । दश० १६३ । भग० ८०२।। तरपत्ति-
। नि० चू० द्वि० १६७ आ। तुषमुखं-बीजसूक्ष्मम् । ठाणा० ४३० ।
तूरपइ-तूर्यपतिः नटमहत्तरः । बृ० प्र० १०३ आ। तुषराशि:।ओघ० ४१ ।
। ओघ १६६। तुषाग्नि:-तुषसत्कोऽग्निः । जीवा० १२३ ।
तूल-तूलः अर्कतूलः । सूर्य० २६३ । अर्कतूलम् । ज्ञाता. तुष्टः-महितः । आव० ७५६ ।
६ । अर्कतूलम् । जं० प्र० ५५ । जीवा० २१० । तुसण्णो- . . ।नि० चू०प्र० २६० आ। तूलकं-तूलम् । उत्त• ६५३ ।
(५०६)
तुवट्टणं
तणनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334