Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ नेमित्तं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ नेमिः-चक्रमण्डलमाला । भग० ३२२ । चक्रमण्डनधारा। २११ । वेषः । जीवा० २०७ । भग० ४८१ । गण्डमाला । ज्ञाता० ५८ । नेवत्थकहा-नेपथ्यकथा-नेपथ्यसंबंधेन स्त्रीणां कथा । नेमित्त-नैमित्तिकः । आव० ३६३ । नैमित्तिकम् । प्रश्न० १३६ । आव० २७८ । नेवाइयं-निपतत्याहदादिपदादिपर्यन्तेष्विति निपातः, निपानेमी-नेमिः-द्वाविंशतितमो जिनः । आव० ५०६ । नेमि- | तादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययभूमिका । राज० २८ । . विधानात् नेपातिकम् पदस्य द्वितीयो भेदः । पाव०३७६ । नेम्माणि-मूलपादाः । बृ० तृ० ५३ ब। अन्यपदानामादौ निपातनाद् नैपातिकम्। विशे० ११४८। नेय-णाइणा पहेण नयति तम्हा नेयो। दश० चू० १४५ | नेसज्जिए-निषद्या-पुताभ्यां भूमावुपवेशनम् । भग० ६२४ । फलकादि । आव० ८५। नेयइया-नैतिकका नीतिकारिणः । व्य० प्र० १६९ अ। नेसत्थिया-निसर्जनं निसृष्टं, क्षेपणमित्यर्थः तत्र भवा नेयम्वो-नेतव्य:-अध्येतव्यः । भग० २८३ । । तदेववा नैसृष्टिको निसृजतो यः कर्मबन्धः । ठाणा० नेयाउए-नायकं मोक्षगमकमित्यर्थः । भग० ४७१। ४२। यन्त्रादिना जीवाजीवान् निसृजतः । ठाणा० ३१७ । नेयाउयं-नयनशीलो, नेता-सम्यग्दर्शनज्ञानचारित्रात्मको नैशस्त्रिकी-विंशतिक्रियामध्ये दशम् । आव० ६१२ । मोक्षमार्गः श्रतचारित्ररूपो वा धर्मः । सत्र. १७१ । नेसाए-निषादः निषीदन्ति स्वरा यस्मिन् सः स्वरविशेषः । नयनशीलं नैयायिक-मोक्षगमकम । ज्ञाता० ५१ । प्राव० | अनु० १२७ । ७६० । नेह-स्नेहः तैलादिरूपः । जीवा० २६६ । नेयारं-पहु-सामि । आव० ६६१ । नेहलं-स्नेहलं स्निग्धम् । जीवा० २६६ । नेरइए-नैरयिक:-भगवत्याः प्रथमशतके सप्तम उद्देशकः । नेहर-नेहुरः-चिलातदेशवासी म्लेच्छविशेषः । प्रभ० १४ । भग०६। नैगमः-निगमाभिहिताः शब्दा अस्तित्परिज्ञानं च देशनेरइय-निर्गतं अयं-इष्टफलं कर्म यस्मात् स निरयः, तत्र समग्रग्राही । त० १३५ । प्रज्ञा० ५६ । भव: नरयिक:-नारकः । भग० १६ । निरया-नरका- दंगमेषी-इन्द्रस्यंतदभिधानो देवः । जं. प्र. ३९७ । वासास्तेषु भवा नैरयिकाः । प्रज्ञा० ४३ । नैपातिक-निपातेषु पठितत्वात् । खल्विति । अनु० ११३ । नेरइयउद्देसए-जीवाभिगमस्य द्वितीय उद्देशकः । भग० नैपुणिके ।ठाणा० ४१२ । ६०६, ६३८ । नरैयिकानुपूर्वी-अनुपूाः प्रथमो भेदः। प्रज्ञा० ४७३ । नेरइयउद्देसओ-जीवाभिगमस्य द्वितीय उद्देशकः । भग० | नरुक्तं-निश्चितार्थवचनभवम् । अनु० १५१ । नैरुक्तिः-शब्दव्युत्पत्तिः । पिण्ड० १२१ । नेरइया-निर्गतं-अविद्यमानमयं-इष्ट फलं कर्म येभ्यस्ते नषेधिको-निसोहिया-शबपरिष्ठापनभूमिः । बृ० तृ० १४१ निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्वविशेषाः । ठाणा | | आ । २८ । नषेधिकीसप्तकक:-आचाराङ्गस्य द्वितीयश्रुतस्कन्धे नेरई-नैऋति:-दक्षिणपश्चिममध्यवत्तिदिक् । आव० २१५ । द्वितीयचूडायां द्वितीयमध्ययनम् । ठाणा० ३८७ । ठाणा० १३३ । नैष्ठिकमुनिः-परमसाधुः । प्रश्न० ११४ । नेल-नैलं-नीलोविकारः । भग० १० । नैसगिकं-दर्शनभेदः । आव० ५२७ । नेल्लकः-सुराविशेषः । जीवा० २६५ । नैसदियः-चक्रवत्तिसम्बन्धिनो नवनिधयः । सम० नेवत्थं- नेपथ्यम् । आव० १४५। आचा० ४२३ । नेपथ्यं- ११२ । 'स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्च । ठाणा | नो-प्रतिषेधे । उत्त० ४०२ । साहचर्ये । प्रज्ञा० ४६६ । (६१३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334