Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 201
________________ पतंग ] पतंग - प्रयुताङ्गं चतुरशीतिरयुतशतसहस्राणि प्रयुताङ्गम् । जीवा० ३४५ | ठाणा० ८६ । पउत - चतुरशीतिः प्रयुताङ्गशतसहस्राणि प्रयुतम् । जीवा० ३४५ । ठाणा० ८६ । प्रयुक्तः- योत्रितः । जोवा० १६३ । प्रयुक्तं - प्रयोगः । भग० १८२ । प्रज्ञा० ४३६ । पउत्तदव्वसम्म - यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाघानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् । आचा० १७६ । पउत्ति - प्रवृत्ति:- व्यक्ततरवार्ता । ज्ञाता० ८४ । पत्ती-प्रवृतिः । आव० ४१६ । उत्थ - प्रोषितम् । आव० ३४२ । प्रोषितम् । उत्त० १४७ । पउत्थभत्तारा । नि० चू० प्र० १०६ आ । परत्यवइया - प्रोषितपतिका । आव० ६४० । प्रोषितभर्तृका । ओघ० १५० । प्रोषितभर्तृका । आव० ३१८ । पउप्पए - प्रपौत्रक :- प्रशिष्यः । भग० ५४६ । शिष्यसन्तानः । भग० ६९१ । आचार्यश्री आनन्दसागरसूरि सङ्कलितः - पउमंग-पद्याङ्ग चतुरशीतिरुत्पला ङ्गशतसहस्राणि I जीवा० ३४५ । काल मानविशेषः । ठाणा० ८६ । कालमानविशेषः । भग०८८८ 1 कालमान विशेषः । सूर्य० ६१ । चतुरशीत्या लक्ष रुत्पलैः पद्माङ्गम् । अनु० १०० । | पउम - पद्मः - हिमवति हृदः । ठाणा० ७३ । पञ्चमजिन भिक्षादाता | सम० १५१ । आगामिन्यां अवसरपिण्यां अष्टमचक्रो । सम० १५४ । कालमानविशेषः । भग० २१० । भग० २७५ । आगामिन्यां अवसर पिण्यां अष्टमबलदेवः । सम० १५४ । कालमानविशेषः । भग० ८८८ । जलरुहो वनस्पतिविशेषः । प्रज्ञा० ३३ । कालमानविशेषः । सूर्य० ६१ । पद्मः - सुमतिजिन प्रथमभिक्षादाता | आव० १४७ । पद्मः - अष्टमबलदेवः | आव० १५६ । पद्म - चतुरशीति लक्षंः पद्माङ्गः । अनु० १०० । ज्ञाता० २५३ । पद्म - कमलं - पद्मकाभिधानं गन्धद्रव्यं या जीवा० २७७ । पद्म-पुष्करम् । जीवा० ३३३ । चतुरशीतिः पद्माङ्गशतसहस्राणि पद्मम् । जीवा० ३४५ पद्मम् । प्रज्ञा० ३७ | पद्म-बिन्दुजालरूपम् । जं० प्र० ५२८ । सहस्रपत्र: - देवपरिकल्पितः पद्मः । आव ० २३२ । • Jain Education International - [ पउमराग पद्म - अरविन्दम् । दश० १८५ । सौधर्मकल्पे पद्मावतंसकविमाने सिंहासनम् । ज्ञाता० २५३ । पद्म - कमलं गन्धद्रव्यविशेषो वा । सम० ६१ । कल्पावतं सिकस्य प्रथममध्ययनम् । निरय० १६ । पद्मः । ज्ञाता० १६ । पद्मकम् । आचा० ३६३ । पद्म - सूर्यविकाशिपङ्कजम् । राज० ८ । पद्यार्थ:- भगवत्यामेकादशशते षष्ठोद्देशकः । ५११ । पद्म - पद्मकाभिधानं गन्धद्रव्यम् । जं० प्र० ११७ | आणतकल्पे विमानम् । सम० ३५ । सहस्रारकल्पे विमानम् । सम० ३३ । पद्म-कमलं एतदभिधानगन्धद्रव्यम् । औप० १६ । पद्म-सूर्यं विकासि | जीवा० १७७ । पद्मः - हृदविशेषः । ज्ञाता० १२५ । पउमगंधा- पद्मगन्धा । जं० प्र० ३१३ | पउमग- पद्मकं कुङ्कुमकेसरम् । दश० २०६ । पउमगुम्म -कल्पावर्त सिकस्य सप्तममध्ययनम् । निरय०१६ । पद्मगुरुम: - नलिन गुल्म विमानः । उत्त० ३७६ । सहस्रारे विमानविशेषः । सम० ३५ । पद्मगुल्मं- विमानविशेषः । उत्त० ३६५ । पउमजालं - पद्मजालं सर्वरत्नमयपद्मात्मकं । जीवा० १८१ । पउमणामे-घातकीखण्डापरकङ्कायां नरपतिः । ज्ञाता० २१३ । पउमणिकं दो-पद्मिनीकन्दः - उत्पलिनीकन्दः । प्रज्ञा० ३७ । पउमद्दहं - पद्मद्रहो नाम द्रहः पद्मद्रहो नाम ह्रदो वा । जं० प्र० २६४ । पउमद्दहप्पभाई- पद्मद्रह प्रभाणि पद्मद्रहाकाराणि आयतचतुरस्राकाराणि । जं० प्र०२८८ । पउमप म्हं - पद्मपक्ष्म - पद्मपत्रम् । जीवा० ३८६ । पउमपम्हा - पद्मगर्भाः । प्रश्न० ७० । पउम पभा - पद्मप्रभा दक्षिणपुष्करिणीनाम। जं० प्र० ३३५ । पउमप्पय-परम्परा । बृ० तृ० ११३ अ । पउमपह - इह निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्थासौ पद्मप्रभः, षष्ठजिनः । आव० ५०३ । पउमभद्द - कल्पावतंसकस्य पञ्चममध्ययनम् । निरय०१६ | पउमरह - पद्मरथः- सर्वकामविरक्तताविषये देवलासुतराज कुमारः । आव० ७१४ । पउमराग- पद्मरागः- रत्नविशेषः । जं० प्र० ४५ । ( ६२० ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334