Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पग्गहिया ]
तरं तदेव प्रगृहीततरकम् । आच० २६२ | पग्गहिया - प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृण्हतः । षष्ठो पिण्डेषणा । ठाणा० ३८७ । जं असणादिगं भोक्तुकामेण कंसादिभायणे गहियं भुंजामित्ति अट्टिए चैव साधू आगतो तं चैव देति एस पग्गहिया । नि० ० ० १२ अ । प्रगृहीता-प्रकर्षेणाभ्युपगता । अनुत्त० ३ ।
पग्गहीय- प्रगृहीतं - भोजनार्थमुत्पाटितमिति । ठाणा० ४६५ । पसणं- पुणो पुणो पसणं । नि० चू० द्वि० ११६ अ । पङ्ककाण्ड - रत्नप्रभायां द्वितोयकाण्डम् । सम० ८८ । पचकमण - प्रचङ्क्रमणं - भ्रमणम् । ज्ञाता० ४१ । पच्चंग-प्रत्यङ्ग - कुचकक्षादि । उत्त० ४२८ । पच्चं गिर - परपोषस्यात्मनो लगनम् । बृ० तृ० २२३ अ । पञ्चचंगिरदोसो - अपरितोषः । नि० चू० प्र० १६८ अ । पच्चं गिरा - प्रत्यङ्गिर:- अपकारः । बृ० प्र० १६८ आ । पच्चंत - प्रत्यन्तं - सीमग्रामः । उत्त० १७९ । प्रत्यन्तं - प्रत्यर्थिन् । आव ० ५०६ । प्रत्यन्तः । उत्त० २२५, ३९५ । प्रत्यन्तं - सीमा । आव० ६७३ । प्रत्यन्तः । आव० ६६३ प्रत्यन्तकः - नीचकः । आव० ५५७ । प्रत्यन्तः । आव० ८१५ । प्रत्यन्तः - सीमासन्धिवर्त्ती । व्य० प्र० १७० आ । पच्चंतगाम - प्रत्यन्तग्रामः । आव० ३५१ । पच्चंतणगर - प्रत्यन्तनगरं, शिक्षायोगदृष्टान्ते जितशत्रुराज
उत्त० १०३ । पच्चक्वं - इन्द्रियार्थं संनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं यत्रात्मार्थग्रहणं प्रति साक्षाद् व्याप्रियते तदेव प्रत्यक्षम् । सूत्र० २२५ । प्रत्यक्षं - साक्षात् । आचा० ३० । अभाति अश्नते - व्याप्नोति अर्थानिति अक्षः - आत्मा तं प्रति यद्वत्तंते ज्ञानं तत् प्रत्यक्षं निश्चयतोsवधिमनः पर्याय केवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षव्यवहारतः चक्षुरादिप्रभवम् । ठाणा० २६३ । अश्नुते - ज्ञानात्मना अर्थानु - व्याप्नोतीति अक्षो- जीवः, 'अशु भोजने' इत्यस्य वा अश्नाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो - जीव एवं प्रतिगतं प्रभितमक्षं प्रत्यक्षम् । अनु० २११ । अक्षं-जीवं अक्षाणि वेन्द्रियाणि अतिगतं प्रत्यक्षम् । भग० २२२ । तं प्रत्यव्यवधानेन यद्वतंते ज्ञानं तत्भवति प्रत्यक्षम् । बृ० प्र० ८ अ । प्रत्यक्षः प्रवधिमनःपर्यायकेवलाख्यः, स्वयं दर्शनलक्षणः |ठाणा० १५१ । प्रत्यक्षअव्यवहितत्वेनार्थं साक्षात्करणादक्षमिति । ठाणा० ५० । प्रत्यक्षं - इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमदवष्यादिकम् । नंदी० ७१ ।
,
पच्चवखाओ - प्रत्याख्यातोति प्रत्याख्याता - गुरुविनेयः ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३
Jain Education International
[ पच्चक्खाण
पच्चइय-प्रत्ययः कारणम् । आव० २७ । प्रत्ययः कारणं शपथ: ज्ञानं हेतुः विश्वासः निश्चयश्च । नंदी० ७६ । पच्चए - पाच्यते-वेद्यते अनुभूय पर्यन्तं नीयते । विशे० ८५१ । प्रत्ययः - प्रतीतिरविसंवादिवचनम् । ज्ञाता० २२ । पच्चओ-प्रत्ययः - कारणम् । प्रज्ञा० ५३६ । प्रत्ययः ।
घानो । आव० ६७८ ।
पच्चंत णय रं - प्रत्यन्तनगरं नीचनगरम् । आव० ७१६ ( ? ) । आव ० ८०३ । पच्चंत राया- प्रत्यन्तराजः । आव० १७३ । पच्चंता - प्रत्यन्तः, म्लेच्छाद्युपद्रवोपेतः । बृ० प्र० २३१ अ । प्रत्यन्ताः - सीमावर्तिनः । व्य० ( ? ) ।
पच्चंति - प्रत्यन्तदेश:- म्लेच्छाद्युपद्रवोपेतः । ओघ० ६३ । पच्यन्ते । दश० ८७ । नि० चू० प्र० ६ अ । पच्चतिओ - प्रत्यन्तिकः । आ० ३०६ (१) । पच्चंतिय- प्रत्यन्तः । आव० ३५८ । पच्चतियविसए - देसविसेसो । नि० चू० प्र० २०८ आ । पच्चतिय सुणओ-प्रत्यन्तिकश्वा । आव० ७११ पच्चइग - प्रत्ययितः । आव० ६६४ ।
पच्चक्खाण-प्रत्याख्यानं नमस्कारसहितादि । ठाणा० १२६ । प्रत्याख्यानं - निवृत्तिद्वारेण प्रतिज्ञाकरणम् । ठाणा० १५६ । प्रत्याख्यानं - निवृत्तिः । ठाणा० ४६८ । प्रत्याख्यानं - निरोधप्रतिज्ञानम् । जिनकल्पदिप्रतिपत्या परिहारः । भग ७२७ । प्रमादप्रातिकूल्येन मर्यादया ख्यान कथनं प्रत्याख्यानं - विधिनिषेधविषया प्रतिज्ञा । ठाणा० ४४ । प्रत्याख्यानं - नमस्कारसहितादि ठाणा० २३६ । सम० १२० । प्रत्याख्यान:- निरोधलक्षणः । उत्त० ५८६ । प्रत्याख्यानं नवमं पूर्वम् । ठाणा० १६६ । प्रत्याख्यानं - पौरुष्यादिनियमः 1 भग० १०० । प्रत्याख्यानं -
( ६२७ )
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334