Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ सवियाणं ] ज्यन्ते - उज्यन्ते यस्यां सा निरुक्तविधिना पर्यासवना, अथवा परीति सर्वतः क्रोधादिभावेभ्यः उपशाम्यते यस्यां सा पर्युपशमना । अथवा परि-सर्वथा एक क्षेत्रे जघन्यः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुक्तादेव पर्युषणा । स्था० ५११ । पज्जोसवियाण- परीति- सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः । स्था० ३१० । पज्जोसवेति। नि० चू० प्र० ३५५ अ । पज्झमाण - शब्दायमानम् । जीवा० १८१ । ज० प्र० आचार्य श्री आनन्दसागरसूरिसङ्कलितः २४ । पञ्भ-पार्य:- प्रतिपितामरः । व्य० प्र० १७१ अ । पज्झाय- प्रध्यातं प्रियजनविषयमतिचिन्तितम् । अनु० १३६ । भोय- प्रद्योतः - अवन्तो पतिः । व्य प्र० १४६ मा । पञ्चकुलम् - | जीवा० ३४७ | पञ्चत्वं मरणम् । नंदी० १५६ । पञ्चमुष्टिः- पञ्चाष्टा । उत्त० ४६२ ( ? ) । पश्चशिक्षापादिका। सूत्र० ३६७ । पाग्नितपः- काय कष्टतपः । आचा० १७७ । पश्चाल - देशविशेषः । उत्त० ३७७ । पञ्जर भग्न:- सुखमिह वसितुमिति स इत्थंभूतः पञ्जरभग्नः ज्ञातव्यो न प्रतोच्छनीयः । व्य० प्र ५४ अ । पञ्जरुम्मिलिया-पञ्जरोन्मीलिता-पञ्जरबहिष्कृता । सम० : १३६ । पञ्जिका - अर्थे प्रकारः । सम० १११ । पटक-पिशाचभेदविशेषः । प्रज्ञा० ७० । पटल - पात्रावरणम् । ओघ० २१३ । तक्रवरष्टितचीव. रादि । दश० ४० । पटलकम् - वस्त्रम् । उत्त० ५४ ? ) । विशे० १३६ । पटलग-कच्चोलकः । नि० चू० द्वि० ९१ अ । पटुकार - प्रत्यवतार: । बृ० द्वि० २६५ अ । पटोली - वल्लीवेशषः । आचा० ५७ । पट्ट - वस्त्रपट्टः । उत्त० ६०६ | पट्टसूत्रमयम् । प्रश्न० ७१ । ललाटाभरणम् । विपा० ७० । जावा० २६९ | पट्टः । स्था० ३३८ । शिलापट्टकादि । जीवा० २७४ । चोल Jain Education International [ पट्टबद्धय पट्टे । नि० चू० प्र० १६१ अ पट्टः एकः शाटकः । ज्ञाता० १५ । पट्टक - चोल पट्टकम् | ओघ० १७५ । वस्त्रम् । उत्त० ६०६ । योगपट्टक:- चिलिमिली । ओघ० २१८ | ओघ० १०६ (?) । पट्टे - पट्टसूत्र निष्पन्नम् । ज० प्र० १०७ । पट्टसूत्रजं, जांगमिकवस्त्रभेदः । वृ० द्वि० २०१ अ । छुरिकापट्टिकावत् पट्टो । नि० चू० प्र० १७६ आ । चउरंगुलो सुवण्णमओ पट्टो । नि० चू० प्र० २५४ आ । गंधपट्टः । वृ० तृ० ६८ अ । तिरीडरुक्खस्स तया । नि० चू० प्र० १२६ अ । वल्कलक्षणः । बृ० द्वि० २०१ अ । पट्टसूत्रनिष्पन्नम् । आचा० ३६४ । पल्ला -श्रेणिविशेषः । ज० प्र० १९३ । पट्टकार - वस्त्रकारः । अनु० १४६ पट्टजुयलं | आचा० ४२३ । पट्टण - पत्तनम् । सूत्र ० ३०६ । पत्तनं - जलपथयुक्तं स्थलपथयुक्तं, रत्नभूमिर्वा । प्रश्न० ५२ । जलपथस्थल'पथयोरेकतरयुक्तम् । प्रश्न० ६६ । जलस्थलपथयोरन्यतरयुक्तम् । प्रश्न० ९२ । पत्तनम् । औप ७४ । पट्टनंपत्तनं वा । जीवा ० ४० । पट्टनं यनौभिरेव गम्यम् । जीवा० २७९ । पत्तनं - जलपथस्थलपथयोरेकतरयुक्तम् । ज्ञाता १४० । यच्छक घटकेनभिश्च गम्यं पट्टनं यनौभिरेव गम्यं तत् पट्टनं पत्तनम् प्रज्ञा० ४८ | पतन्ति तस्मिन् समस्तदिग्भ्यो जना इति पत्तनम् । उत्त० ६०५ । पत्तनं-नानादेशागत पण्यस्थानम् । अनु० १४२ । पट्टनंनोभिरेव गम्यं पट्टनम् । जीवा० ४० । पत्तनं - पर्याहारप्रवेशस्तत्पत्तनम् । ठाणा० २६४ । पट्टनं-जलस्थल निर्गमप्रवेशः । राज० ११४ । पत्तनं विविधदेशागतं पण्यस्थानम् । भग० ३६ । पत्तनं रत्नयोनिः । ज०प्र० २५८ । स्था० ८६ । यन्नोभिरेव गम्यम् । जीवा० ४० । पट्टणमारी - मारीविशेषः । भग० १६७ । पट्टणरूवंपट्टदुगं - पट्टद्विकं - संस्तारकोत्तरपट्टरूपं पर्याप्तिका संनाहपट्टरूपं वा । बृ० द्वि० २५३ ब० । संथरोत्तरपट्टो य । नि० चू० प्र० १८१ अ । । भग० ११३ । पट्टनं - यन्नोभिरेव गम्यं तत्पट्टनम् । प्रज्ञा० ४८ । पट्टबद्धय - बद्धपट्टः । आव० ३०० । ( ६३४ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334