Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 220
________________ पडिनिभे] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पतिबद्धया पडिनिभे-यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सह ३५२ । दशधा सामाचार्यां सप्तमी । ठाणा० ४६६ । वस्तूत्तरदानायोपनीयते स प्रतिनिभः । ठाणा० २५४, प्रतिपृच्छा-प्राङ्नियुक्तेनापि करणकाले कार्या निषिदेन २६०। वा प्रयोजनतः कर्तकामेनेति । आव० २५६ । ठाणा. पडिनियत्ता-प्रतिनिवृत्ता । आव० ५५७ । ५०१। पडिनियत्तो-प्रतिनिवृत्तः । उत्त० ३०४ । पडिपुण्ण-प्रतिपूर्णः रूपं न पात्यते । अनु० २४० । पडिनिवस-प्रतिनिवेश:-एष पूज्यते अहं तु नेत्येवं पर- प्रतिपूर्णः । आव० ११० । सूत्रतो बिन्दुमात्रादिभिरनुनपूजाया असहनलक्षणः । ठाणा. २८५ । प्रतिनिवेशः। मर्थतस्त्वध्याहाराकाङ्क्षादिरहितं प्रतिपूर्णम् । अनु० १५ । आव० २१८ । द्वेषः । आउ० । प्रतिपूर्ण-अर्थप्रतीतिजनकम् । सम० १५७ । प्रतिपूर्णपडिनिसंतंसि-विश्रान्ता यस्मिन् मनुष्या इतीह दृष्टव्यं । अपवर्गप्रापकैर्गुणभृतम् । प्राव० ७६० । प्रतिपूर्ण आत्म अथवा सन्ध्याकालसमये सति प्रतिनिधान्त । ज्ञाता० १४७ स्वरूपेणाविकलः । भग० १४६ । उदात्तादिघोषैर्यत् पडिनिस्सीए-प्रतिनिश्चितं उपरिवति । दश० १५५ । परिपूर्णम् । दिशे० ४०६ । पडिन्ना-प्रतिज्ञा-आकाङ्क्षा । सूत्र. १८८ । पडिपुण्णगल्लकपोल-परिपूर्णगल्लकपोलः । आव० २८८ । पडिपक्ख-प्रतिपक्ष:-विसदृशः पक्ष:, असदृश इति । ओघ० पडिपुण्णघोष-प्रतिपूर्ण घोषं-उदात्तादिघोषविकलम् । अनु० २३ । पडिपहो-दोण्हं गामाणं अवरे मपझे खेत्ते खलए वा पहं पडिपुन्नं-परिपूर्ण अहोरात्रम् । ठाणा० २३७ । प्रतिपूर्णपडिपहो भण्णति, उभामाइगतस्स वा अभिमूहो पहे बाह्येन निषद्याद्वयेन युक्तम् । ओघ० २१४ । प्रतिपूर्ण मिलिज्जा एस पडिपहो । नि० चू० द्वि० १२२ अ । अपवर्गप्रापकरण तम् । ज्ञाता० ४६, ५१ । पन्थानं प्रति प्रतिपथः । आचा० ३३८ । | पडिपेलिया-विनाश्य । भक्त । पडिपाय-मूलपादानां-प्रतिविशिष्टोपष्टम्भकरणाय पादः पडिपेहित्ता-प्रतिविधाय-पिठित्वा स्थगित्वा । सूत्र०३२४॥ - प्रतिपादः । ज० प्र० २८५ । । पडिपोग्गले-स्थास्नोर्गतो । नि० चू० प्र० २७३ अ । पडिपुंजिया-प्रतिपुंजिता-चन्दनादिचर्चिता। ज्ञाता० १२। पडिप्पहर-प्रतिप्रहारम् । आव० ५५७ । पडिपुच्छइ-पुनः पृच्छति प्रतिपृच्छति तच्छ्रतमशङ्कितं पडिबंध-प्रतिबन्धः-अवरोधः। भग० १६ (?)। व्याघातः । करोतीति । आव. २६ । भग० १०१ । उपरोधः । भग० ११७, १२३, १३६, पडिपुच्छई-प्रतिपृच्छति-प्रश्नयति । उत्त० ४७३ । । ७३८ । प्रतिबन्धः-स्नेहः । ठाणा० ४६५। प्रतिबन्धःपडिपुच्छण-प्रतिपृच्छा-आदिष्टस्य कार्यस्य करणकाले पुनः अयं ममास्याहमित्याशयबन्धरूपः । ज० प्र० १४९ । प्रच्छनम् । बृ० प्र० २२२ अ । प्रतिप्रच्छन -शरीरादि- प्रतिबन्धः-अभिष्वङ्गः, परिग्रहस्य द्वादशं नाम । प्रज्ञा वार्ताप्रश्नः । ज्ञाता० ४४ । ९३ । प्रतिवन्धः । आव० ४०१ । प्रतिबन्ध:पडिपुच्छणा-प्रतिप्रच्छनं शरीरादिवाप्रिश्नः । भग. आसङ्गः । आव० ५३५ । प्रतिबन्धः-रागः । पिण्ड ० ११५ । प्रतिप्रच्छना । ओघ० १५१ । शङ्किते सूत्रादौ १४० । शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना । ठाणा० १६० पडिबद्ध-प्रतिबद्धं-व्याप्तम् । दश० ८६ । प्रतिबद्धं-अनुपडिपुच्छन्न-प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिबद्धं, सदानुगतम् । जीवा० १३० । प्रतिबद्ध-सूत्रार्थ प्रच्छन्नम्,सम्यक्त्वपरक्रमे विंशतितं द्वारम् । उत्त० ५८४ ग्रहणसक्तम् । वृ० प्र० २४८ आ । प्रतिबद्धः । आव० पडिपुच्छा-ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छन । ३५६ । प्रतिबद्धः । उत्त० ३५८ । प्रतिबद्धः । प्रोघ० प्रतिप्रच्छना । अनु० १०३ । गुरोः पुन: प्रच्छनं प्रति- । प्रच्छना । अनु० १०३। प्रतिपृच्छा स्वालापकः । भग० पडिबद्धया-प्रतिबद्धता-गाढसम्बन्धः । भग० ८८ । (६३९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334