Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 219
________________ पडिचोयना ] . आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [पडिनिकास प्रतिचोदना । भग० ६७५ । पडिट्रिय-प्रतिष्ठितं -सिद्धं सत्यं अविचार्यम् । दश० ३३ । पडिचोयना-पुनः पुनः खलितस्य निष्ठर शिक्षापणं पडिणं-प्रतीचो-पश्चिमादिक् । दश० २०१ । प्रतिचोदना । व्य० द्वि० ७२ आ । पडिणत्ति-प्रतिशप्तः । बृ० तृ० २५ आ । पडिच्छंद-प्रतिच्छन्दम् । आव. ४१६ । पडिणिज्जाएमि-प्रतिनिर्यातयामि-समर्पयामि । ज्ञाता० पडिच्छइ-प्रतीच्छति-गृहाति । ओघ० ११२ । ११८ । पडिच्छग-सूत्रार्थग्रहणार्थं ये आयाताः साधवस्ते प्रती- पडिणिभोवण्णास-प्रतिनि भोपन्यासः । उपन्यासस्य तृतीच्छकः । ओघ० ६३ । यभेदः । दश० ५५ । पडिच्छगा-प्रतीच्छका-उपसम्पन्ना । विशे० ६३६ । पडिणियं-प्रस्यनीक-यद् बाहारादिकाले वन्दते तत्, कृतिपडिच्छति-प्रतोच्छति । आव. २१७ । प्रतीक्ष्यते ।। कर्मणि सप्तदशो भेदः । आव० ५४४ । आव० ८५३ । पडिणीए-प्रत्यनीक:-प्रतिकूलवर्ती दोषानीकं प्रति वर्तत परिच्छमाए-प्रतीक्ष्यभागः । आव. १५० । इति । उत्त० ४४ । प्रत्यनीकः । ओघ० ४९ । पडिच्छा-प्रतीच्छा प्रतिग्रहणम् । व्य. द्वि. ३४५ आ। पडिणीणेइ-प्रतिमुञ्चति । दश. ९८ । पडिच्छामि-अङ्गीकरोमि । आउ० । पडिणीय-प्रत्यनीकः । आव. २०३ । प्रत्यनीक:-प्रति. पडिच्छामो-प्रतीक्षामहे । आव० ३४६ । कूलः । ठाणा० १६६ । प्रत्यनीकम् । आव० ८४४ ॥ पडिच्छायणं-प्रतिच्छादनं-आच्छादनम् । सूर्य० २६३ ।। प्रत्यनोक:-प्रतिकूलवृत्तिः । ज्ञाता० ८७ । प्रतिच्छादनं-रजस्त्राणस्योपरि द्वितीयमाच्छादनम्। जीवा० पडिणीयत्ता-प्रत्यनीकता-कार्योपपातकता। भग० ५८१ । २१० । प्रतिच्छादनं-आच्छादनम् । जीवा० २३२ । पडिणीयय-प्रत्यनीकः कार्योपघातकः । ज० प्र० १२३ । पडिच्छिअं-प्रताप्सितं-ग्रहीतम् । दश. १७७ । पडिणीयया-प्रत्यनोकता । आव० ६२० । प्रत्यनीकता. पडिच्छिए-पुनः पुनरिष्ठः भावता वा प्रतिपन्नः । भग० __सामान्येन प्रतिकूलता । भग० ४११ । ४६७ । पडिण्णा-प्रतिज्ञा-स्याद्वादप्रधानत्वाम्मौनीन्द्रागमस्यैकपक्षापहिच्छिगा-प्रातीच्छिका:- अनुयोगाचार्यानुमान्याः अध्यय- बधारणम् । आचा० १३३ । नाथं ग-छान्तरादागताः स्वाचार्यानुज्ञापुरस्सरमनुयोगाचा- पडितप्पह-वैयावृत्त्यं कुरुत । ओष० १८० । र्यप्रतीच्छया चरन्ति । नंदो. ५४ । पडियद्ध-प्रतिस्तब्धः-प्रतिवः । उत्त० ३६८ । पडिच्छण्णे-प्रतिच्छादनं-पाच्छादनम् । ज्ञाता. १५ । पडिदार-प्रतिद्वार-द्वारमेव । प्रभ० ५६ । प्रतिद्वार-मूल प्रतोच्छन-वेलां प्रतिपालयति । गोष० ४६ । | द्वारानान्तरालवत्तिलघुद्वारम् । जीवा० १६० । पडिच्छिय-प्रतीप्सितं प्राप्तुमिष्टम् । भग० १२१ । प्रती. पडिदासो-प्रतिदासी । दक्ष. १०८। च्छितम् । आव०७९३ । प्रत्येषीत-प्रतिपत्रवान् । उत्त. पडिदिस-प्रतिदिक-विदिक् । प्रशा० १०५ । प्रतिदिक। ४६४ । प्रतीष्ट-प्रतीप्सितं वा अम्युपगतम् । जाता सूर्य० २६ । प्रतिदिक् विदिक् । जीवा० ३६१ । प्रतिदिक् विदिक् । प्रज्ञा० ३२६ । पडिच्छेज्ज-परीक्षाकार्या । ओध. १३२ । पडिदिसि-प्रतिदिश:-विदिशः । ठाणा० २५१ । पडिजग्गि-प्रतिजागर्यः । आव ४८४ । पडिदुवार-प्रतिद्वारं-अवान्तरद्वारम् । सम० १३८ । प्रतिपडिजागरण-करणम् । म्य० द्वि० १६ अ ।। द्वारं-स्थूलद्वारावान्तरालवतिलघुद्वारम् । प्रज्ञा० ८६ । पडिजागारज्जा-प्रतिजागृयात उपचरेत् । दश० २५२ । प्रतिद्वारं-मूलद्वारावान्तगलवतिलघुद्वारम् । ज० प्र० पडिजाणामि-व्युत्सृजामि । महाप्र० । ७६ । प्रतिद्वारं बाह्यद्वारम् । ज० प्र० २६६ । पाडजिओ-प्रतिजितः । आव. ४१७ । पडिनिकास-सहशः । ज० प्र० ५७ । ( ६३८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334