Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पडिकुविअ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[पडिचोयणा
पडिकुविय-प्रतिकूजितं-प्रतिभाषितम् । निरय० ३३ । पडिक्खलण-धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिपडिकूल-प्रतिकूल:-नानुकूलोऽनभिमतः । आचा० ३६४ ।। स्खलनम् । प्रज्ञा० १०८। प्रतिस्खलनम् । औप० ११६ । प्रतिकूल:-विपरीतवृत्तिः । ठाणा० २४४ ।
पडिक्खित-परिक्षिप्तो-विस्तारितः । अन्त० ७ । पडिक्कंत-प्रतिक्रान्तम् । दश० ४६ । प्रतिक्रमणं-प्रति-पडिगओ-प्रतिगतः । आव० १६६ ।
क्रान्तं, प्रज्ञापकात् प्रतोपं कमणम् । दश०. १४१ । पडिगच्छह-प्रतिगच्छामो-निवर्तामहे । उत्त० ३५५ । पडिक्कओ-प्रतिक्रिया-आधारः । आव० ३०४ । पडिगमणं-णिक्वमणं । नि० चू० प्र० १०६अ। पडिक्कमए-प्रतिकामति-निवर्तते । पिण्ड० ७६ । पडिग्गह-पतद्गृहः-पात्रम् । आचा० २४० । पतद्ग्रहः पडिक्कमण-प्रतिक्रमणं-प्रतीपं-पश्चाद् अभिमुखं क्रमणं- काठच्छब्ब कादि । आचा० ३५५ । पतद्ग्रहः । आचा० प्रतिक्रमणं आगमनमित्यर्थः । आचा० २६२ । प्रतिक्रमण- ३४६ । प्रतिग्रहम् । आव० ७६३ । प्रतिग्रहम् । अनु० प्रतीपं क्रमणं शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शूभेष्वेव २५३ । पतगृह-पात्रम् । भग० १३६ । प्रतिग्रहःगमनम् , निवर्त्तनं पुनरकरणमित्यर्थः । ठाणा० ३५०। पतग्रहो वा पात्रम् । औप० १०० । पतद्ग्रहः-पात्रम् । प्रतिक्रमणं-मिथ्यादुष्कृतदानम् । ठाणा० १३७ । प्रती प्रश्न. १५६ । कमुणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्त्तनम् । पडिग्गहग
। ज्ञाता० ५३ । आव० ५४१ । मिच्छादुक्कई । नि० चू० द्वि०६१ । पडिग्गहति-गृह्णाति । नि० चू० तृ० ७४ आ। आलोचनादिषु द्वितीयः । ठाणा० २०० । प्रतिक्रमणं- पडिग्गहधरो-पतद्ग्रहधरः । आव० ३२४ । मिथ्यादुष्कृतम् । भग० ६२० । प्रतिक्रमणं-मिथ्यादुष्कृतम्। पडिग्गामो-पडिवसभगामो अंतरपल्लिगा वा अण्णो वा ठाणा० १६० । प्रतिक्रमणस्य प्रथमं नाम । आव० । पडिग्गामो भण्णति । नि० चू.द्वि. १२१ अ । ५५२ । प्रतिक्रमणं-दोषात् प्रतिनिवर्त्तनमपुनःकरणतया पडिग्गाहित्तत-प्रतिग्रहीतु आश्रयितुम् । ठाणा० १३९ । मिथ्यादुष्कृतप्रदानम् , तदहं प्रायश्चित्तम् । व्य० प्र० पडिग्घाओ-प्रतिघात:-विनाशः । उत्त० ३१८ । १४ अ ।
पडिघात-प्रतिघात:-गतिस्खलनम् । ठाणा० १७१। पडिक्कमणारिह-प्रतिक्रमणा ई-मिथ्यादुष्कृतम् । औप० पडिचंद-द्वितीयचन्द्रः। भग० १६६ । प्रतिचन्द्रः-उत्पा४१ । मिथ्यादुष्कृतं, दशविधप्रायश्चित्ते द्वितीयः । भग० तादिसूचको द्वितीयश्चन्द्रः । जीवा० २८३ । प्रतिचन्द्र:१२० ।
उत्पादादिसूचको द्वितीयश्चन्द्रः । अनु० १२१ । पडिक्कमति-मनोवचनकायलक्षणेन करणेन प्रतिकामति पडिचरए क्षेत्रप्रत्युपेक्षकानु । बृ० प्र० २३० आ । ' निन्दनेन विरमति । भग० ३७० ।
पडिचरगा-गामणगरसेणादियाण भंडिया पडिचरगा। पडिक्कममान-प्रतिकामनु-निवर्तमानः । आचा० २१७। नि० चू० द्वि० ११ अ । प्रतिचरका नाम हेरिका: पडिक्कमामि-प्रतिक्रमामि-अपनःकरणतया निवर्तयामि । परराष्ट्रगवेषकाः । बृ० द्वि० ८२ आ ।। आव० ५४८ ।
पडिचरति-मेहणमासेवति । नि० चू० द्वि० ३३ आ। पडिक्कमाहि-प्रतिक्रमणं-मिथ्यादुष्कृतदानलक्षणं अकृस्या- पहिचरिओ-प्रतिचरितः । आव० ३९२ । निवर्त्तनं वा । ज्ञाता० २०६ ।
पडिचार-प्रतिचार:-प्रतिकूलश्चारो-ग्रहाणां वक्रगमनादिपडिक्कमे-प्रतिक्रामेत-कायोत्सर्ग कुर्यात् । दश० १७६ ।। स्तत्परिज्ञानं, अथवा प्रतिचरण प्रतिचारो रोगिणः प्रति. पडिक्कमेला-नियत्तेज्जा । दश० चू० ८५ ।
कारकरणं तद्ज्ञानम् । जं० प्र० १३६ । पडिक्कामण-प्रतिकामणं यद्यसो ग्लानः परिकामति पडिचोडओ-प्रतिचोदितः । आव० ७६३ । प्रतिचोदितः। तस्मात्स्थानानिवर्तनम् । ओघ० ४५ ।
आव० २६२ । पडिक्खंत-प्रतिक्षमाणः । आव० ६४० ।
पढिचोयणा-तन्मतप्रतिकूला चोदना कर्तव्यप्रोत्साहना (६३७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334