Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 216
________________ पट्टयुग्मादि ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [ पडलं वंसो पट्टयुग्मादि-आच्छादनम् । (?) प्रज्ञा. ४०३ । प्रस्थापित:-प्रवर्तितः । नि. चू० तु. पट्टशालारूपो-मण्डपविशेषः । स्था० २३२ । १३६ अ। पट्टसाडय-वस्त्रं तस्य युगलरूपो यः पट्टशाट्टकः । सूर्य पट्टविया- । नि० चू० तृ० १३६ आ । २६३ । पट्टसाटिका । अनु० १७५ । पट्ठवेजा-प्रस्थापयेत्-प्रवर्तयेत् । भग० ३८५। पट्टसूत्र-पतङ्गकोटलालासमुत्पन्नम् । अनु० ३५ । यत् पट्टवेति-प्रस्थापयति-कर्तुं आरभत इति । ठाणा० ३०० । हंसाद्यण्डकेभ्यो जायते तदण्ड क्वचित् पट्टसूत्रम् । उत्त० प्रस्थापयति-वोढुमारभते । ठाणा० ३२५ । ५७१ । कीटज-यत्तथाविधकीटेभ्यो लालात्मक प्रभवति | पट्ठसंठिआ-पृष्ठसंस्थिता-प्रधानसंस्थाना । जं०प्र०११४ । यथा पट्टमूत्रम् । उत्त. ५७१ । पट्टि-पृष्टिः । आव० १९२ । पृष्टम् । उत्त० ३६७ । पट्टागा-पट्टकाराः पट्टकूलकुविन्दाः शीलगर्वभेदः । प्रज्ञा० | पट्टिअओ-प्रस्थित:-संप्रस्थितद्वितीयः । आव० १०० । पट्ठिआवाहो-पीठमर्दवाहकः । आव० २०४ । . पट्रिका । नंदो० १८८ | पट्टिओ-प्रस्थितः । दश० ११ । पट्टिया-पट्टिका-वंशानामुपरि कम्बास्थानीया । जीवा०८०॥ पट्टित-प्रस्थितः । प्रज्ञा० ३२७ । पट्टिका-वंशानामुपरि कम्बास्थानीया । जं० प्र० २३ । पट्ठिमंसं-पृष्ठिमांसं-परोक्षस्य दूषणाविष्करणम् । प्रभ०४१॥ पट्टिका । जीवा० २५६ । पट्ठिवंस-बलहरणं पृष्टवंशो । बृ० द्वि० ५४ अ। । पदिश:-प्रहरणविशेषः । उत्त० ४६. । ।नि० चू० प्र० १०६ आ। पट्टिस-पट्टिस:-प्रहरणविशेषः । प्रश्न० २१ । पट्टिश:- पड-पदः-स्थानः पक्षः । ठाणा० ३६ । पट-प्रतीतम् । अस्त्रविशेषः । प्रश्न. ४८ । अनु० १५४ । पट्टशाटकः । प्रभ० ७१ । पट्टः । जं. पटुंती-प्रतिष्ठन्ती । आव० ८२२ । प्र० १६१ । पट-स्पृष्टं-विदारितम् । भग० १२० । प्रष्ठः वागमो। पडकारक-पटकारकः-तन्तुवायः । प्रश्न० ३० । ६० प्र० ३८८ । स्पष्टं-व्याकम् । उपा० ३९ । पृष्ठं पडगआहरण- ।नि० चू० द्वि० ९२ अ । पडणं-पतनं-तिष्ठत एव गच्छतो वा यल्लठनम । प्रज्ञा. उत्त० २४१ । स्पष्टम् । भग०६८४ । २६ । निपतितं हिंसाबुद्धघा रिपुमोचनम् । जं० प्र० पट्टवए-प्रस्थापक:-विविधकार्येषु प्रवर्तकः । ज्ञाता० ६३। १२५ । पतनं-कालधर्मनयनम् । ६० प्र० १२५ । पट्ठवओ-प्रस्थापक:-अवधिज्ञानप्रारम्भकः । आव० ३३ । पतनं-मरणं राजामात्यसेनापतिप्रामभोगिकादीनाम् । पटवणओ-प्रस्थापक:-प्रारम्भकः । बाव० ५४२ । ठाणा० ४७७ । पतनम् । भग० ४६६ । पट्टवणा-दाणं । नि० चू० १० १२२ मा । प्रस्थापना- पडणी-प्रत्यनीका । ग० । कल्पना । जीवा० १९ । पडणीय-प्रत्यनोक: शासनादेः । ओघ १३ । पट्टविति-प्रस्थापयति-प्रतिलेखयति । बाव. ७५६ ।।। | पडमंडव-पटमण्डपः । आव. ४३४ । पटमंडपं दिव्यपट्टविओ-प्रस्थापितः । बोध० १०६ । पटकृतमण्डपं पटमण्डपलक्षितं प्रासादम् । (?) । नि० पट्टवितिका-जं वहति पच्छित्तं सा पट्टवितिका । नि. चू० प्र० २२३ । . चू० तृ० १३६ आ । पडलं-उदयविकारेण य दमक्खिदियस्संतरणं पडलं (?). पट्टवितिया-आरोपितं प्रायश्चितं वहति सा प्रस्थापितिका। नि० चू० प्र० ३०२ बा । पटलः-समूहः । ज्ञाता. व्य० प्र० १२४ आ। १७३ । पटलं-भिक्षावसरे पात्रप्रच्छादक वस्त्रखण्डम् । पट्टवियं-प्रस्थापितं-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरप.. | प्रश्न० १५६ । पटलं-वृन्दम् । बाव. ७८८ । पटलम्। यप्तिसुभगादेययश:कोतिनामसहोदयत्वेन व्यवस्थापितम् ।' आव० ८३७ । ( ६३५ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334