Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ पडलगं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः । पडिकुट पडाली. पडलगं-पटलकम् । जीवा० २१४ ।। पडागासंठाणसंठिता-पताकासंस्थानसंस्थिता- वायुकायपडलाइं-पटलकानि भिक्षायां पात्रोपरि स्थाप्यानि ।। संस्थानम् । प्रज्ञा० ४११ ।। ब० द्वि० २३७ म। पडालि-लघुतरा । आव० २६२ । पडवायं नि० चू० प्र० ५३ अ। पडालिया-पडालिका-यत्र मध्याह्ने साथिकाः तिष्ठन्ति पडविज्जा-विज्जाविसेसो । नि० चू० प्र० १६ अ।। यत्र वा वसन्ति तत्र वा वसन्ति तत्र वस्त्रादिमयं कुव. पटविद्या । आव २९५ । लयनं कुर्वन्ति ता वा अस्य दिने दिने उपलभ्यन्ते तदा पडसाडग-पटशाटक:-उत्तरीयं उपरिकायवस्त्रम् । प्रश्न स एवैकः सागारिक: शय्यातरो भवति । गढागतेपु तु ७१ । पटशाटकं-उत्तरीयं परिधानम् । जं० प्र० २४७। अवज्ञया यत्र तत्र गतेषु तु साधूषु यत्र रात्री वसन्ति पडसाडियं-पटशाटिका । अनु० १७१ ।। तदिवसं स शय्यातरः । इयमत्र भावना-यस्य न नियमेन पडह-पटहः । जीवा० १०५, २४५, २६६ । पटहः । सडो वा पडालिका वा । व्य० द्वि० २७८ आ । ज० प्र० १०१ । पटहः-पटहकः । प्रश्न. ४८ । पडाली-पडालिका-एकस्मिनू पार्श्वे वृक्षयुगलं समश्रेण्या पटहः-आतोद्यः । नंदी० ८८ । पटहः । भग० २१७ ।। व्यवस्थितं चतुर्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः । पटह:-आतोद्यविशेषः। प्रज्ञा० ५४२ । बृ० प्र० १८३ आ । पडाली-गृहाच्छादनम् । व्य० द्वि. पडहओ-पटहक:- । आव० ४२० । २७६ अ । पडहग-पटहक:-विमध्यमावधिसंस्थानदृष्टान्तः । आव. नि० चू० प्र० २५६ आ । -प्रतिश्रुतः प्रतिशब्दः । ज० प्र० १४४.। पडहत्थं । नि.चु० प्र० ३४४ अ । पडि-प्रति-प्रतीपं प्रतिकूलं वा । आव० ५५१ । प्रतिपडहसंठिय-पटहसंस्थितः मावलिकाबाह्यस्य रत्नप्रभानरके प्रतिबिम्बं प्रधानं वा । उत्त० ५६ । प्रति:-सादृश्ये । संस्थानम् । जीवा. १०४ । उत्त० ५८६ । पडागसठिय-पताकासंस्थितः, अश्लेषानक्षत्रसंस्थानम् ।। पडिअरइ-प्रतिजामति । ओघ० ८४ । . सूर्य० १३० । पडिअरण-प्रतिपालन-निरूपणं-आलोचनम् । ओघ० ४४। पडागसमाण-यस्य नवस्थितो बोधो विचित्रदेशनावायुना | पडिअरिअ-आराध्य । दश० २५५ । सर्वतोऽपह्रियमाणत्वाद् पताकेव स पताकासमानः । पडिआइखे-प्रत्याचक्षोत:-प्रतिषेधयेत् । दश०१६६ । ठाणा० २४३ । पडिआयइ-प्रत्यापिरति-सेवते । दश० २६५ । पडागा-पताका-ध्वजादन्या । भग० ३१६ । पताकामत्स्यविशेषः । जीवा० ३६ । पताका-चक्रादिलच्छनो-पडिओ सत्वगत्तेण भूमीए । नि० चू० प्र०४६अ। पेतादितरा। भग० ४७६ । पताका-ध्वजेतररूपा । ज० पडिओसरइ-प्रत्यवसपंति । आ० ५४ (?)। . प्र. १८८ । पताका । सूर्य० २६३ । मत्स्यविशेषः । प्रज्ञा० ४४ । पताका-गरुडादिवजिता ध्वजा । विपा० | पडिकप्पेह-सन्नद्धं कुरुतः । भग० ३१७ । पडिकुट्ठ-प्रतिष्ठ-प्रतिसिद्धम् । आव० ४७१ । प्रतिकुष्ठंपडागाइपडागा-पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिनी- विरुद्धम् । ओघ० २१५। प्रति कुष्ठं-निराकृतम् । पिण्ड० दीर्घत्वेन विस्तारेण च पताका पताकातिपताका । जीवा. ८४ । निराकृतम् । पिण्ड० ११० । प्रतिकुष्ट:-निषिद्धः । १९१ । मत्स्यविशेषः । जीवा० ३६ । पताकाभ्योऽति- | प्रश्र. १२७ । प्रतिकुष्टः-प्रतिषिद्धः । बोध. १४५ । शायिन्यो दीर्घत्वेन विस्तरेण च पताकाः पताकातिपताका। प्रतिकूष्ट:-प्रतिषिद्धः । ओघ० २१० । प्रतिकूष्टं-छिम्पजं० प्र० ४४ । कादिगृहं सूतकोपग्रहं वा । ओघ० १५७ । (६३६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334