Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 214
________________ पज्जवभंगसुहुमता] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पज्जोसवणा पज्जवभंगसुहमता-परमाण्वादीसु वण्णगंधरसफासेसु एग- | पज्जुण्ण-द्वारावत्यां कुमारः । ज्ञाता० २०७ । प्रद्युम्नः । गुणकालगादि पज्जवभंगसुहुमता। नि० चू० तृ• ६७ आ। आव० ६४ । पज्जवयात-पर्यव जातं-जातविशेषं स्फूटतया भविष्यतीति । पज्जुतं-पौद्गलिकं भोजनम् । बृ० तृ. ५८ अ । ठाणा० ३५० । पज्जुन्न-प्रद्युम्न:-अध्युष्ठकुमारमुख्यः । अन्त० २ । पज्जवलाभ-पर्यवलाभ: पर्यवप्राप्तिः । प्राव० ४२ । चुतुविधमेधेसु द्वितीयः ।' ठाणा. २७० । प्रद्युम्न:पज्जवलीढ-प्रतिजर्णतया कुत्सिते वर्णान्तरयुक्ते स्फुटिते अन्तकृद्दशानां चतुर्थवर्गस्य षष्ठममध्ययनम्'। अन्त. वा । ६० द्वि० ६२ अ । १४ । प्रद्युम्न:-यदोरपत्य: । प्रभ०७३ । ज्ञाता० २१३ । पज्जवसंखा-पर्यवसला । अनु० १३३ (?) । द्वारामत्यां कुमारविशेषः । शाता० १०० । पज्जवसाण-पर्यवमानं-संसरणपर्यन्तः । ठाणा० ३४६ । पज्जुन्नसेण-प्रद्युम्नसेनः । उत्त० ३७६ । पर्यवसानं-निष्ठाफलम् । प्रश्न० १३६ । पर्यवसानम् । पन्जुवासण-पर्युपासनं-सेवा । भग० ११५ । सूर्य १२ । पज्जुवासणया-पर्युपासनं-सेवा एतद्भावस्तत्ता तया । पज्जवसिया-पर्यवसिता-निष्ठां गता । प्रशा० २५६ ।। ज्ञाता० ४४, ४५ । पज्जवा-पर्यव:-बुद्धिकृता निविभागा भागाः, एकगुण ना-सेबा । ठाणा० १५६ । श्वेतत्वादयः । ज० प्र० १२८ । पर्यवा:-द्रव्यगुणाश्रिताः पज्जुवासमाण-पर्युपासीन:-सेवमानः । भग० १४ । । उत्त० ५५७ । पर्यवा:-पञ्चधनुः शतसहस्तमानादिका पज्जुवासेमाण-पर्युपासीन:-सेवमानः । सूय० ६ । विशेषाः । जं० प्र० ७० । पर्यवा:-प्रज्ञाकृताः अविभागाः पज्जुसणा-उदुबद्धिया वाससमोवातो जम्हा पगरिसेण पलिच्छेदाः । भग० १४६ । पर्याया:-स्वपरभेदभिन्ना ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पज्जुस्सणा। अक्षरार्थः पर्याया: । सम० १०६ । पर्यवा:-शब्दपर्य- नि० चू० प्र० ३३६ आ । वासावासो पढपस मोसरपं। वार्थपर्यवरूपाः । उत्त० ७१३ । नि० चू० प्र० ३३६ आ । पज्जवाग्ग-पर्यायाग्रं-मर्वानम् । आचा० ३१६ पज्जुसियं-परियासिय णाम रातो पज्जुभियं । नि० चू० पज्जाअ-पर्याय:-अभिप्राय । सूत्र. २५३ । पर्याय:- द्वि० ५० आ। निरुक्त तात्पर्यार्थः । सूत्र. २६२ । पर्याय:- अवस्थावि-पज्जेति-पाययति । विपा० ७२ । शेषः । सूत्र. २७८ पर्याय:-परिपाटी । सूत्र. ४१३। पज्जोय-प्रद्योत:-संवेगोदाहरणे उज्जयिनीनरेशः । आव. पज्जाण-पायन-लोहकारेणातापितम् । ज्ञाता. ११६ । ७०६ । प्रद्योतः । माव० ६४ । पारिणामिकी बुद्धी पहाय-पव्वज्जा- । नि० चू० प्र० १८३ ब । पर्याय:- प्रद्योतः । आव०. ४२८ । उज्जेणोए राया । भेदः, भाव । विशे० ३६ । 'इण्' गतो अयम, आयः, नि० चू० प्र० ३४८ आ। प्रद्योतः शूरावमादी । सूत्र. लाभः, प्राप्तिरिति परिस्तथैव समन्तादाय: पर्यायः । १०३ । प्रद्योतः-अभयकुमाराहतो राजा । दश० ५३ । विशे० ५५ । पर्याय:-नवपुराणादिः । विशे० ३५६ । प्रद्योतः । उत्त० १६ । पज्जाया-उद्धिया दव्यखेत्तकालभावा, एस्थ परि-पज्जोयगत-प्रद्योत प्रद्योतः प्रद्योतकरव-विशिष्टज्ञानशक्ति. समता आसविज्जति-परित्यजन्तीत्यर्थः । नि० चू. स्तस्करणशीला । जीवा २५५ । ३३६ आ। पज्जोसवणा-परियामयवस्थणा । नि. चू० प्र० ३३६ पज्जिए-प्राजिका। दश० २१६ । आ । अण्णेय दम्वादिया वरिसकालपायोग्गा घेत्तुं आयपज्जित-पायितः । उत्त० ४६१ ।। रिजति लम्हा पज्जोसवणा । पागयत्ति सम्बलोगपसिखंण पज्जित्ता-अज्जियाए माया । दश. चू० १०६ । पागतभिधाणेण पज्जोसवणा । नि. चू० प्र० ३३६ बा। पज्जिया-पायिता । आव. ४०२ । पर्याया-ऋतुबद्धिका:-द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृ. (अल्प. ८०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334