Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पद्धत्तियं ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पज्जवपेयालणा
लक्षणा । आव० ३४१ ।
अवस्था । ठाणा० ४७ । परि:-सर्वतो भावे अवनं 'पद्धत्तियं-पर्याप्तम् । उत्त० १६३ । ।
अवः पर्यवः । ठाणा, ३४८ । परि-सर्वको भावे अवनं पज्जत्तिया-या प्रतिनियतरूपतया अवधारयितुं शक्यते अवः, अवनं अवः, अवनं-गमनं, पर्यवः पर्यवनं वा पर्यव
सा पर्याप्ता, भाषायाः प्रथमो भेदः। प्रज्ञा० २५५।। इति । आव० ८। परि:-समन्तादपगच्छति न पुनद्रव्यपजतो-पर्याति:-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः वत् सर्वदेव तिष्ठतोति पर्यायः । परिः-सामस्त्येन एतिशक्तिविशेषः । जीवा० १० । पर्याप्तिः-नामशक्ति:- अभिगच्छति व्याप्नोति वस्तुतामिति वा पर्यायः-एकगुणसामर्थ्य विशेषः । ठाणा० ५४ । पर्याप्तिः-प्रात्मशक्तिः ।। कालत्वादिरेव । अनु. १११ । पर्यायः, प्रत्ययकारणम् । नंदी० १०४। पर्याप्तिनाम आहारादिपुद्गलग्रहणपरिणम- विशे० ६५१ । पर्यव:-परिः समन्तादवति-अपगच्छति नहेतुरात्मनः शक्तिविशेषः स च पुद्गलोपचयादुपजायेता(?)। न तु द्रव्यवत्सर्वदैवावतिष्ठत इति पर्यवाः । अथवा परि:पर्याप्तिः-आहारादिपुद्गलग्रहणपरिमणन हेतुरात्मनः शक्ति- समन्ताद् अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपा. विशेषः । नंदो० १०४ । पर्याप्ति:-समस्तपर्याप्तिता ।। णीति पर्यवा:-एकगुणकालत्वादिः । अनु०१११ । पर्याय:उत्त० १४५ ।
भेदः । दश० २६० । पर्यव:-अपगमः । दश० २७७ । पज्जपावणं-प्रजल्पकारणम् । भग० ५४४ ।
पर्याय:-नारकत्वादिरेककृष्णस्वादिश्च । अनु० १०५ । पज्जय-पर्यायः-परिपाटो प्रस्तावः । उत्त० ६६८ । पज्जवकाय-पर्यायान्-वस्तुधर्मान् आश्रीत्य कायः पर्यायप्रार्यक:-पितामहः । उत्त. १८ । पितामहः । आव. कायः । आव० ६६७ । ३०५ । प्रार्यक:-पितामहः । आव० ३५७ । पर्ययः- पज्जवजाए-पर्यवजातं तैरेव वाग्निस्पृष्टभाषाद्रव्यर्यानि पर्यायः परिपाटिः । भग०४७० । प्रार्यक:-पितुः पिता. विश्रेणिस्थानि-भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघामहः । ज्ञाता. ४६ । प्रार्यक:-पितुः पितामहः । पर्ययः- तेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमिपर्यायः । भग० ४७० ।
त्युच्यन्ते । आचा० ३८५ । पर्यवः-ज्ञानादिविशेषा पज्जयण-अयनं-गमनं वेदनमित्ययः। परि:-सर्वतो भावे. जाता यस्य स पर्यवजातः । ठाणा० १६ । पर्ययनं सर्वतः-परिच्छेदनम् । विशे० ५५ ।
पजवजात-पर्यवजातं-सूत्रार्थप्रकारम् । ठाणा० ३०१ । पज्जरत-रत्नप्रभायां महानरके षष्ठः । ठाणा० ३६५ । पर्यवयात:-पर्यवानु पर्यवेषु यात:-प्राप्तः पर्यवयातः ।. पज्जलण-प्रज्वलयति-दीपयति वर्णवादकरणेन मागधव- ठाणा. २२ । पर्यवः-अवस्थान्तरं जातो यत्र तत् दिति प्रज्वलन इति । ठाणा० १९३ ।।
पर्यवजातम् । प्रश्न १५४ । पज्जलियरोस-प्रज्वलितरोषः । आव० ५६६ । पज्जवजाय-पर्यवा:-ज्ञानादिविशेषा जाता यस्य स पर्यपज्जव-पर्यव:-शब्दपर्यवार्थः पर्यवरूपः । उत्त० ७१३ । वजातः; विशुध्यति । ठाणा० २१ । पर्याय:-नवपुराणादिः क्रमवतिधर्मः। प्रश्नः ११७ । पज्जवलायसत्थ-पर्यवजातशस्त्रं-शब्दादीनां विषयाणां पयायः-भङ्गकादिप्रकारः । ६० द्वि०१९७ । परि:- | पर्यक:-विशेषास्तेषु तनिमित्तं जातं शस्त्रं पर्यवजातशस्त्रं सर्वतो भावे, पर्यवनं समस्तात् परिच्छेदनम् पर्यवः। विशे० शब्दादिविशेषोपादानाय यत्प्राण्युपघातकार्यनुष्ठानं तत् । ५५ । पर्यायः-गुणो विशेषो धर्मश्च । प्रज्ञा० १७६ । पर्यवः । आचा० १५६ । भग० ८८६ । पर्यवम् । उत्त० ६०६ । पर्याय:- पज्जवट्ठिय-पर्यवस्थितः । प्रज्ञा० ३२७ । अगुरुलघ्वादिः । आचा० ७ । पर्यव:-विशेषः । आचा० पज्जवनाम-पर्यायनाम-तत्तद्धर्माश्रिताभिधानम् । प्रश्न १५६ । पर्यवा:-कालकृता अवस्था, यथा नारकत्वादयो बालस्वादयो वा । सम. ११२ । पर्यवः-परिरक्षा-पज्जवपेयालणा-पर्यवपेयालना-पर्यायप्रमाण करणं-पर्यायपरिज्ञानम् । ठाणा. २२ । पर्यव:-परिच्छेदः विशेषः, संहति विवक्षा वा । पिण्ड० २६ ।
(६३२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334