Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 212
________________ अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ३ Jain Education International पछाणुस ] पश्चानुपूर्वी । अनु० ७३ । पच्छाणुस ए- पश्चादनुशयः - पश्चातापः । प्रश्न० १८ । पच्छातुरस्स-पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतु रस्य । ज्ञाता० १०२ । पच्छा पुरा - विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः । भग० १२२ । पच्छावाया-पथ्या वाता - वनस्पतीनां सामान्येन हिता पजगो-साङ्करोऽनङ्कुरो वाऽनन्तवनस्पतिः । पञ्चवर्णः । वृ० वायवः पश्चाद्वाताः । ज्ञाता० १७१ । पच्छासंखडि - पश्चात्सङ्खडि:- मृतकसङ्घडि: । प्राचा० ३३०| | पच्छासंखडी - अपरसूर्ये - पच्छासंखडी, अपरस्यां दिशि पच्छासंखडी । बृ० द्वि० १३५ । मज्झव्ह पच्छतो पच्छासंखहो । नि० चू० प्र० ३१० अ । अपराण्हे तु क्रियमाणा पश्चात् सङ्खडी । बृ० तृ० १७६ आ । पच्छा संथुय पश्चात्संस्तुतः श्वसुर कुलसंबद्धः । आचा० ३३६ । पश्चात्संस्तुत:- यदन्तिकेऽधीतं श्रुतं वा तत्संबंधि - नो वाऽन्यत्रावासितः । आचा० ३५३ । पश्चात्संस्तुतः - श्वसुरादिः । आचा० ३५१ । पच्छासंथव - पश्चात्संस्तवः श्वश्रवादिकरूपनया परिचयकरणम् । पिण्ड० १२१ । पच्छितं प्रायसो वा चितं जीवं शोधयति कर्ममलिनं विमलीकरोति तेन प्रायो वा बाहुल्येन चित्तं स्वेन स्वरूपे अस्मिन् सतीति प्रायश्चितम् । आव ०७८२ । पच्छित्तणुवातो - जहा सब्वे मासगुरुसुत्ता पढमुद्दे से अणुवत्तिया, वितियादिसु मासलहु, छट्टादिसु चउगुरु, बारसमादि चहु | अहवा पच्छित्तणुवातो पणगादिजोगो जाव चरिमं । नि० चू० तृ० १४५ आ । पछि पय-पच्छिकापटिकम् । राज० १४१ । पच्छिपिए-पच्छिकालक्षणपिटकः । भग० ३१३ । पच्छिमकंठभाउवगता' सूर्य ६५ । पच्छिमकाल - पश्चिमः कालः - पाश्चात्यवयः । पिण्ड० १७७ । पश्चिमकाल:-संलेखनाकालः | ओघ० १५६ । पच्छिमग - पश्चिमक:- चरमाः । ठाणा० २६६ ॥ पच्छिमयय- पश्चिमवयः । आव० १३७ | पच्छियपिडगंपच्छुद्दि - परिच्छगारिएण उट्टि तं पच्छुट्टिं । नि० । अन्त० १९ । [ पज्जत्ति चू० तृ० २६ अ ! पच्छोलंति - पृष्ठतो मुखां चपेटां ददाति । जं० प्र० ४१६ । पच्छोलेइ-पृष्टतो मुखां चपेटां ददाति । भग० १७५ । पछि संजमो - अहवखायचारितं । नि० चू द्वि० ७ अ 1 पछिमा तवा - सुहुम किरियानियद्दी वोछिन्नकिरियमप्पडिवाई च एते पच्छिमा तवा । नि० चू० द्वि० ७ अ । तृ० १६६ आ । पजणणं - प्रजन्यतेऽपत्यं येन तत् प्रजननं शिश्नं-लिङ्गम् । सूत्र० १०३ । प्रजनन:-मेहनः । ठाणा० १३८ । पजीवण-प्रजीवनकं - जीवनहेतुकं द्रव्यम् । पिण्ड० १३८ । पज्जंत- पर्यन्तः - विभागः । प्रश्न० १८ । पर्याप्तः शक्तः । भग० ६८४ । पज्ज -पादहितं पाद्यं पादप्रक्षालनस्नेहनोद्वर्त्तनादि । ज्ञाता० २०६ । पद्यं - छन्दोनिबद्धम् । ठाणा० २८८ । वृत्तादि यत् गीयते तत् पद्यम् । ज० प्र० ३६ | पाद्यम् । आव० ३०० । पद्यं - ''पज्जं तु होइ तिविहं सममद्धसमं च नाम विसमं च । पाएहि अक्खरेहि य एव विहिष्णू कई बेति ॥ १७४ ।। " दश० ८७ । पङ्खणं-सज्जणं कलमोदणं उप्फोसणं धावणादिकिरियामो य । नि० चू० द्वि० १६६ अ । पायनम् । आव० ५१५ । पज्जणघडिया - पायनघटिका | आव० ५१४ | पज्जणया-पायनताः । बृ० प्र० १०१ अ । पज्जत - पादकप्पितो । नि० ० द्वि० ११६ आ । पर्शात । बृ० प्र० ३० अ पत्ता - पर्याप्ता - या एकपक्षे - निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाघनी सा पर्यासा, प्रथमे द्वे भाषे सत्यामृषे पर्याप्त तथास्वविषयव्यवहारसाघनात्, भाषाभेदः । दश० २१० । पज्जत्तापज्जत्तिय - पर्याप्तापर्याप्तिका - शरीरेन्द्रियपर्याप्तिनिर्वर्त्तनोच्छ्वास - पर्याप्त्यनिर्वर्तनसमर्या । प्रज्ञा० ४६० ॥ पज्जत्ति-पर्यातिनाम - महारादिपुङ्गलग्रहणपरिणमन हेतुरास्मन: शक्तिविशेषः । प्रशा० ४७४ । पर्याप्तिः-शक्तिः । बृ० प्र० १८४ आ । पर्याप्तिः-स्वविषयग्रहणसामर्थ्य( ६३१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334