Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पच्चप्पिणेयवो]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पच्चपन्नविणासि
पच्चपिणेयम्वो-प्रत्यर्पणीयः । आव० ४१६ । | पच्चापिच्चियए-बल्वजः-तृणविशेष: तस्य पिच्चियंति पच्चब्भासो-प्रत्याभ्यास:-प्रत्युच्चारणम् । विशे० ११५३ ।। कुट्टितत्वक् तन्मयम् । स्था० ३३८ । पच्चभि -प्रत्यभिजानीयात-अनुमिनुयात् । अनु० | पच्चामित्त-प्रत्यामत्र:-प्रातिवाश्मकः ।।
| पच्चामित्त-प्रत्यमित्र:-प्रातिवेश्मिकः । ज्ञाता० ५६ । २१३ । प्रत्यभिजानीयात् । आव० ९२३ ।
प्रत्यमित्र:-वस्तु २ प्रति अमित्रः । ज्ञाता० ८७ । प्रत्ययपच्चमित्त-प्रत्यमित्र:-प्रातिवेश्मिकनृपः । औप० १२ । । मित्रं-अकारणवत्सलः । राज० १० । प्रत्यमित्र:-य: पूर्व मित्रं भूत्वा पश्चादमित्रो जातः । पच्चामित्तता-अमित्रसहायता । भग० ५५१ । जीवा० २८० ।
पच्चामित्तेइ-प्रत्यमित्र:-यः पूर्व मित्रं भूत्वा पश्चादमित्रो पञ्जय-प्रत्यय:-निमित्तकारणम् । विशे० ७२४ । प्रत्ययः- जातः अमित्रसहायो वा। (?) । अवबोधः । ठाणा० १३ । प्रत्ययः-सर्वातिशयनिधान- पच्चायाइ-प्रत्यायाति:-प्रत्यागमनं,प्रत्याजातिः प्रतिजन्म । मतीन्द्रियार्थीपदर्शनाव्यभिचारि । सम० १२५ । प्रत्ययं- स्था० २०२ । प्रत्याजायते उत्पद्यते । भग० १११ । बन्धनकारणम् । आचा० ११ ।
प्रत्यायाति-प्रख्याति याति । सूत्र० ३१० । प्रत्यायातिपच्चयकरणं-प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनम् । आगच्छति । जीवा० २६२ ।। ज्ञाता० १९१ ।
पच्चायति-प्रत्याजायते-उत्पद्यते । उपा० २८ । पच्चयकसाए-प्रत्ययकषायाः कषायाणां ये प्रत्ययः-यानि पच्चायाता-प्रत्याजातं-जन्म । ज० प्र० १६६ । बन्धकरणानि ते चेह मनोज्ञेतरभेदाः शब्दादयः।नाच०६१|| पच्चायाती-प्रत्यायाति-जन्म । ठाणा० ३५५ । प्रत्ययकषायः-खल्वान्तरकरणविशेषः तत्पुद्गललक्षणः । पञ्चायाय-प्रत्याजातं-जन्म । भग० ३०८,४। प्रत्यायात:आव० ३६० ।
प्रतिनिवृत्य आगतः । नि० (?) १०५। पच्चयय-प्रत्ययः-ज्ञानकरणं, प्रतीयतेऽनेनार्थ इति । सक- | पञ्चायाहिइ-प्रत्याजनिष्यते । स्था० ४६१ ।
लावरणक्षयाय उत्पत्तिरेव वा । जं० प्र० ४१ (?) । पञ्चालीढं-आलोढविवरीयं । नि० चू० तृ. १० । पच्चला-प्रत्यलो। उत्त० १०५ ।
प्रत्यालोढं-आलोढविपरीतं, लोकप्रवाहे द्वितीय स्थानम् । पच्चलिया-प्रत्याढिता-जागरिता । आव० ६६०। आव० ४६५। . . पच्चवत्थाणं-प्रत्यवस्थान-शब्दार्थन्यायतः परोपन्यस्तदोष- पञ्चावड-प्रत्यावर्त्तः-आवर्तस्य प्रत्यभिमुख आवतः । परिहाररूपम् । उत्त० २० ।।
जीव० १८६ । पच्चवयार-प्रत्यवतार:-अवतरणं, आविर्भाव इति । जं० । पञ्चावत्त-एकस्यावर्तस्य-प्रत्यभिमुखः आवर्तः प्रत्यावर्तः। प्र. १८ ।
- ज० प्र० ३१ । पच्चवाय-प्रत्यपायः । आव० ६३२ । प्रत्यपायं-व्याघ्रादि- पञ्चासन्नत्त-प्रत्यासन्नत्वं प्रत्यासत्तिः-सादृश्यम् । विशे. प्रत्यपायम् । आव० ३८४ । प्रत्यपाय:-दोषः । ओघ० १७२ । १६ (?) । एकस्मिनु पथि गच्छतां दिवा प्रत्यपायः । पञ्चासूरण-प्रत्यासूरणं-संमुखीभूय युद्धकरणम् । व्य० प्र. ओघ०६६ । प्रत्यपाय:-उपघातहेतुऽध्यवसाननिमित्तादिः ।। | १४२ आ। उत्त० ३३५ । ऐहलौकिक: अपायः । वृ० द्वि० (?)। पच्चाहरय-प्रत्याहरत:-व्याकुर्वतः । सम० ६२ । पच्चाउट्टणा-आवर्तनं प्रति ये गता अर्थविशेषेषुत्तरोत्त- पच्चूढयंतो-परिवूढं । नि० चू० द्वि० १६८ आ। रेषु विवक्षिता.अपायप्रत्यासन्नतरता बोधविशेषास्ते प्रत्या- पच्चुण्ण-प्रत्युतम्
। दश० ४४ । वर्तना । नंदो० १७६ ।
| पच्चुत्थए-प्रत्यवस्तृत-आच्छादितम् । ज्ञाता० १५ । पच्चाओढो- । नि९ चू० प्र० २४४ अ। पच्चुपनविणासि-प्रत्युत्पन्नविनाशि-प्रत्युत्पन्न-वर्तमानलब्ध पच्चाणि-सन्मुखम् । व्य० द्वि० १८३ अ ।
बरिस्वत्यर्थों विनाशितं-उपहतं येन तत्तथा. प्रत्युत्पन्नं (६२९ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334