Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पच्चक्खाणकिरिया 1
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ पच्चप्पिणह
पौरुष्यादिविषयम् । भग० ३२३ । नवमं पूर्वम् ।। एज्यमकरणतयेति । आव० ७६२ । प्रत्याख्यातं-वजितसम० २६ । प्रत्याख्यानं-नमस्कारसहितादि । ज्ञाता० मनागतकालविषयम् । भग० ३६ । प्रत्याख्याता-अन१३४ । प्रत्याख्यान-निवृत्तिः । भग. २६६ । प्रत्या. शनस्थः । आव० १३२ । हेत्वभावतः प्रत्याख्यातम् । ख्यानम् । उत्त० १७६ । प्रत्याख्यानं सूत्रकृताङ्गस्य दश० १५१ । विशतितममध्ययनम् । उत्त० ६१६ । प्रत्याख्यानं- पच्चक्खावितओ-प्रत्याख्यापयन्तीति प्रत्याख्यापयितानिषेधलक्षणम् । आ० ४७८ । प्रत्याख्यानं-अनागतस्य शिष्यः । आव० ८६० । स्थूलप्राणातिपातदेरेव । प्रज्ञा० ३६६ । प्रत्याख्यान- पच्चगिरा-अविश्वस्तः । नि० चू० तृ० १६ अ. पौरुष्यादिः । भग० १३६ ।
पच्चगिरादोस-प्रत्यङ्गिरादोष:-परकीयोऽप्यात्मनि लगपच्चक्खाणकिरिया-प्रत्याख्यानक्रिया,सूत्रकृताङ्गे चतुर्थम- तीत्यर्थः । बृ० प्र० ३०८ म। ध्ययनम् । आव० ६५५ ।
पच्चडं-पुघडं-पूर्णम् । नंदी० । पच्चक्खाणप्पवाय-प्रत्याख्यानप्रवाद-प्रत्यख्यानं सप्रभेदं पच्चड्डिया-प्रत्यड्डिका-द्वात्रिंशत् लौकिकमबद्धकरणम् ।
यद्वदति तत् प्रत्याख्यानप्रवादं नवमं पूर्वम् । नंदो २४१ ।। आव० ४६५ । पच्चक्खाणफल-विनिवृत्तिफलम् । भग० १४१ । पच्चणीग-मोक्षप्रत्यनीकत्वात् प्रत्यनीकः, सेज्जायरधूअपपच्चक्खाणस्स अट्र-प्रत्याख्यानार्थ:-आश्रवद्वारनिरोधः ।। च्चणीगोवलक्खणाओ वा पच्चणीगो लोभो भण्णति । भग० १००।
नि० चू० प्र० ७७ आ। पच्चक्खाणा-प्रत्याख्याना-मूलगुणोत्तरगुणविषयम्, योग- पच्चणीय-प्रत्यनीक:-छिद्रान्वेषी। जीवा० २८० । प्रत्य
संग्रहे त्रयोविंशतितमचतविशतितमौ योगी। आव०६६४।। नीक-दरभव्यता, अभव्यता । सर्य. २९६ । पच्चक्खाणावरण-प्रायाख्यानं सर्वविरतिलक्षण: तस्याऽऽ. पच्चणुब्भवमाण-प्रत्येकमनुभवत् । जीवा० २०१। वरणम् । विशे० ५४५ । प्रत्याख्यान-आमर्यादया सर्व. भवमाणा-प्रत्येकमनुभवनम् । ज० प्र०४७ । विरतिरूपमेवेत्यर्थों वृणोतीति प्रत्याख्यानावरणः । ठाणा.
मवमाणी-प्रत्यनुभवन्ती-वेदयन्ती ।ज्ञाता० २०४॥ १९४ । चतुर्षु कषायेषु तृतीयः । सम० ३१ । प्रत्याख्यानं-पच्चति-पच्यते । प्राव. २०६ । सर्वविरतिरूपमाद्रीयते यैस्ते प्रत्याख्यानावरणः । प्रज्ञापच्चतिते-प्रत्ययात-इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः
'प्रात्ययिकः आप्तवचनप्रभवः । ठाणा० १५१ । पच्चक्खाणी-याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी । पच्चस्थिग-प्रत्यर्थिक:-प्रत्यनीकः । पिण्ड० १३१ । पडि. प्रजा० २५६ । प्रत्याख्यानो-असत्यामृषाभाषाभेदः ।। णीओ । नि० चू० तृ० ६३ अ । दश० २१० ।
पच्चस्थिम-पश्चिमदिक । ठाणा० ६८ । पच्चक्खातं प्रत्याख्यानं-परिहारः । आव० ८५६ ।। पच्चत्थिया-प्रत्यनीका । नि० चू० द्वि० ९८ आ। पच्चक्खामि-प्रतापमभिमुखं ख्यापनं सावद्ययोगस्य करोमि- पञ्चत्थो-प्रत्यर्थी-परस्माद् मयेदं लभ्यमिति याचते । प्रत्याख्या । आव० ४५५ । प्रतिशब्द:-प्रतिषेधे आङा. व्य० प्र० ४ अ । भिमुख्य ख्या-प्रकथने, पतोपमभिमुखं ख्यापनं प्रत्या- पच्चत्य-प्रत्यवस्तृत-आच्छादितम् । जीवा० २१० । ख्या । द० १४४ । प्रत्याचक्षे-संवृतात्मा सांप्रतम- प्रत्यवस्तृतः-पुनः पुनराच्छादितः । ज्ञाता० १२५ । नागं प्रतिषेधस्य आदरेणाभिधानं करोमि । दश० १४४ । प्रत्यवस्तृत:-आच्छादितम् । जं० प्र० ५५ । पच्चरवायं-प्रत्याख्यातं-सर्वविरतिप्रतिपत्तितः प्रतिषे. पच्चप्पिणमारणे-प्रत्यर्पयितुम् । ठाणा० ३१२ । धितम् । प० ८५ । प्रत्याख्यातं-भूयोऽकरणतया | पच्चप्पिणह-प्रत्यर्पयत-कृतां सती निवेदयत । ज्ञाता. पिस । प्रज्ञा० २६८ । प्रत्याख्यातं-अतीतं निन्दया। २१ । प्रत्यर्पयत-निवेदयत । भग० ३१७ ।
( ६२८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334