Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पक्खापक्खिए]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पगब्भा
ठाणा० ८६ ।
पग-प्रभातः । नि० चू० द्वि० १०१ अ। पक्खापक्खिए- नि० चू० प्र० २६५ ा। पगइ-प्रकृति:-कुम्भ कारादिश्रेणिः । औप० ७२ । प्रकृति:पक्खाविक्खी-पक्षेक्षणी । गच्छा० ।
स्वभावः । जोबा० २७७ । प्रकृति:-। आ० ५५ । पक्खासणं-पक्ष्यासनं-यस्याधोभागे नानास्वरूपाः पक्षिणः।
प्रकृति:-कर्मप्रकृितिविषयको भगवत्याः प्रथमशतके जीवा० २०० । पक्ष्यासनानि येषामधो भागे, नाना- चतुर्थोद्देशकः । भग०६ । प्रकृतिः-शुद्धपदरूपः । विशे० स्वरूपाः पक्षिणः । जं० प्र० ४५ ।।
९६६ । पक्खिकायणा-कोशिकगोत्रप्रकारः । ठाणा० ३६० । पगइभया-प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता। पक्खिणि-पक्षिणि-शकुनिकासारिकादि । उत्त । ४०६ । उपा० २९। पक्खित-प्रक्षिप्तं-आस्यगतं-मुखे प्रक्षिसम् । बोध० ८८ ।। पगओ-प्रगत:-परिचितः। आव०७१०। प्रकृतः। विशे० पक्खित्तो-
।नि० चू० प्र० ३६ आ ।। ४०१ । प्रकृतोऽधिकृतः । नि० चू० प्र०९८ अ । पक्खियं-पाक्षिक-पक्षातिचारनिवृत्तम् । आव० ५६३ । पगड-प्रकृतं बद्धं प्रकटं वा । आचा० १६१-१६२ । पाक्षिक:-अर्धमासः । व्य.द्वि. ३९६ अ ।
प्रकृतं-निर्वतितम् । दश० २७३ । प्रगतः-महागतः । पक्खिविरालिए-पक्षिविशेषः । भग० ६२७ ।
आचा. ४११ । प्रकट:-प्रख्यातम् । उत्त० ३८४ । "पक्खिविरालिया-चर्मपक्षिविशेषः । प्रज्ञा० ४६ । पगणिया-गणनया यत्रं दीयते सा प्रगणिता । प्रकर्षणपक्खिविराली-चर्मपक्षिविशेषः । जोवा० ४१ । वक्ष्यमाणलक्षणजातिनामविशेषनिर्धारणेन पाषंडिनां गणपक्खुलणं-अधस्तात् उपरि वाऽऽस्फालनं प्रस्खलनम् । वृ० ना यस्यां सा प्रगणिता । बृ० द्वि० १४० अ० । प्रकर्षण द्वि० २०५ आ । भूमावसं प्राप्त कतिपयैरंगः प्राप्तं वा गण्या प्रगण्या पासंडोणं । नि० चू० प्र० १८६ आ। प्रस्खलनम् । बृ० प्र० २२६ प्रा ।
पगत-प्रकृत:-संमतः । बृ० तृ० २२ आ । प्रकृतः पक्खुलमाणि-प्रकर्षेण स्खलद्गत्या गच्छन्ति । बृ० त० | प्रकरणः । बृ० द्वि० १६७ अ । प्रकृतम् । भाव०३०६ २२८ आ ।
प्रकृतम् । आव० ८२२ । जेमने । नि० चू० द्वि०७२ आ। पक्खेव-अर्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः। | पगता-प्रख्याता । नि० चू० प्र० ३०१ मा । वृष्णिज्ञाता० १६३ । प्रक्षेप:-प्रक्षेपणीयः । सूर्य० १६७ । दशायां पञ्चममध्ययनम् निरय० ३६ । नि० चू० प्र० ४६ अ ।
पगति-प्रकृति:-अंश:, भेदः । ठाणा० २२० । प्रकृति:पक्खेवाहार-कावलिके: । भग० २७ ।
अविशेषितः । ठाणा० २२० । पक्खोडिज्ज-प्रस्फोटनं-निरन्तरं बहु वा स्फोटनम् । दश० | पगतोउदीरणा-यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिक
वोर्यविशेषेणाकृष्योदये दोयते सा प्रकृत्युदोरणा । ठाणा. पक्खोडिया
। व्य०द्वि० ४०५ अ। २२१ । पक्खोलण-प्रस्खलद् । निरय० ३४ ।
पगप्प-प्रकल्प:-आचारः । प्राचा० २८१ । पक्षिगडकोकिला-अण्डजपक्षिविशेषः । आचा०७० । पगप्पएता-प्रकल्पयित्वा-विकत्त्यं वा । सत्र० ३६8 । पक्षी-सम्पातिमजीवविशेषः । आचा० ५५ ।
पगभ-प्रगल्भं-अतीवपरिपुष्टम् । ज० प्र० १०४ । पक्व-आसङ्कडिकः । बृ० द्वि० २६३ अ। भटित्रीकृतः । प्रगल्भ:-संपूर्णः । बृ. द्वि० ११६ अ । प्रगल्भं-अतीव (?) ४३-७४ । पुन: स्थिरो अवतिष्ठति, उल्लापभयात् । परिपुष्टम् । जीवा० २६७ । प्रगल्भ-समर्थम् । भग० कार्यमपि न शेषका उदिरन्ति । व्य० प्र० ३१६ । ४७० । पगंठग-प्रकण्ठक:-पीठविशेषः । जीवा० २०९ । पीठक- पगभइ-प्रगल्भते-धाष्टयमवलम्बते । उत्त०४४ । विशेष: । जावा. २१३,२१९ ।
| पगभा-प्रगल्भा-पावन्तेिवासिनी प्रवाजिका । आव० (अल्प०७६)
(६२५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334