Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 204
________________ पओगकरण] अल्पपरिचितसैखान्तिकसम्बकोषः, भा० ३ [पकामनिकरण - प्रज्ञा० ६ । प्रयोग:-प्रकर्षण युज्यते व्यापार्यते-क्रियासु ठाणा० २१४ । प्रदोषः । आव. ६४० । सम्बन्ध्यते वा साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति पओसकाल-प्रदोषकाले-रजनीमुखसमयः । उत्त० ५३६ । प्रयोग:-परिस्पन्दक्रिया आत्मव्यापार इति । प्रज्ञा०पओसा-प्रद्वेषः क्रोधादिः,नवमी प्रतिसेवा। भग०६१९ । ३१७ । प्रयोग:-प्रयुज्यते इति व्यापारो धर्मकथाप्रबन्धो पओसिया-जनपदविशेषः । भग० ४६० । वा। सू० २३६ (?) । प्रयोगः-वीर्यान्तरायक्षयोपशमजीव• पकंठगा-पीठविशेषः, आदर्शवृत्तौ पर्यन्तावनतप्रदेशी पोठी वीर्यजनितो व्यापारः । उत्त०२०१। प्रयोग:-व्यापारः। प्रकण्ठो । जं० प्र० ५३ । ज्ञाता. १७७ । प्रयोग:-व्यापारणं करणं आशंसा व्या- | पक व्य. द्वि० १४१ अ । पारः । ठाणा० ५१५ । प्रयोजनं, सपरिस्पन्द आत्मनः पकट्य-प्रकर्षयति-आकर्षयतीत्यर्थः । व्य. द्वि० ८६ आ। क्रियापरिणामो व्यापारः इत्यर्थः । सम० ३१ । ब्या- पकप्प-प्रकल्प:-अष्टाविंशतिविधः आचारप्रकल्पः, निशीवृत्तिः । सम० १२७ । व्यापरणं-करणम् । उत्त० ५८८ । थान्तमाचाराङ्गमिति । प्रश्न० १४५ । प्रकर्षेण कल्प: प्रयोगः-जीवव्यापारः । भग० ५५ । प्रयोग:-कलान्तरम्। प्रकल्प:-प्ररूपणा, प्रकर्षकल्पो वा प्रकल्पः-प्रकल्पप्रधा. जं० प्र० २३२ । प्रयोग:-स्वकलसाधनव्यापारः । दश. नेत्यर्थः, कल्पनं पकल्पो छेदनेत्यर्थः । प्रकर्षाद्वा कल्पनं १२३ । कायादिप्रयोगः । व्य. द्वि. ३९१ अ । प्रकल्पः । नि० चू० प्र० २१ बा । थेरकप्पिया पओगकरण-प्रयोगकरणम् । उत्त. १६७ । संथारूत्तरपट्टेसु सुवंति एस पकप्पो । नि० चू० प्र० पओगकिरिया-प्रयोगक्रिया मनोवाक्कायलक्षणा । सूत्र. १६१ आ । णिसोहज्झयणं । नि० चू० तु.८१ म. ३०४ । प्रयोगक्रिया, विशतिक्रिमामध्ये षोडशमी । आव० प्रकल्प:-आचार:, आसेवा । ठाणा० १४३ । अध्ययन. ६१२ । प्रयोगो-मनोवाक्कायलक्षणस्तस्य क्रिया-करणं विशेषः, निशीथः, ध्यवस्थापनम् । सम० ४८ । प्रकल्प्यं ज्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोग:-मनःप्रभृतिभिः प्रकल्पनीयं पिण्डादि । ठाणा०३००। प्रकल्प:-अष्टाशीतिक्रियते-बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः । ठाणा० | ग्रहेषु द्वापञ्चाशतम । जं. प्र. ५३५ । प्रकल्प:-निशी१५३ । थाध्ययनम् । व्य. द्वि० ४० आ । सोहं । नि० चू० पओगगती-प्रयोगः-प्रागुक्तः पञ्चदशविधः स एव गतिः । तृ० १०० था। प्रयोगगतिः । प्रशा० ३२५ । पकम्मति-प्रक्रमते प्रकर्षेण प्रभवतीत्यर्थः । ठाणा० ५२२ । पओगपरिणया-जीवव्यापारेण शरीरादितया परिणताः । पकरण-प्रकरण प्रक्रिया । प्रभ. १४१ । भग० ३२८ । प्रकरणसूत्रम् । बृ० प्र०५० आ। पओगबंधे-जीवप्रयोगकृतः । भग० ३६४ । पकरेइ-बध्नाति । भग ५१ । स्थितिबन्धापेक्षया बदापओट-प्रद्विष्टः । ६० प्र० २३१ अ। वस्थापेक्षया वा पकरेइ । भग० १०२ । बन्धाति । . पओय-वनस्पतिविशेषः । भग. ८०४ । प्रज्ञा० ४०७ । प्रकरोति-प्रकर्षण बध्नाति । पिण्ड. पओयणं-प्रयोजन-अवश्यकरणीयं प्रयोजनम् । प्रभ०२४॥ प्रयोजनम् । प्रज्ञा० ४४७ । येन प्रयुक्तः प्रवर्तते तत् पकरेति-प्रकरोति वेदयते बध्नाति च । भग• ६८। प्रयोजनम् । आव० ३७७ । पकाम-प्रकाम-अत्यर्थम् । ज्ञाता० ३१ । प्रकाम-अत्यपओयलट्ठो-प्रतोत्रयष्ठिः-प्राजनकदण्डम् । ओप० ६४।। र्थम् । भग० २६३ । अनेकशः । बृ० द्वि० १४ म । पोलग्गिओ-प्रावलग्नः। बाव. १८७ । पकामनिकरण-प्रकामनिकरणं-प्रकामः-इप्सितार्थाप्राप्तितः पोलिता-पक्रवा । उत्त० १७६ । प्रवर्द्धमानतया प्रकृष्टोभिलाषः स एव निकरणं-कारणं यत्र पबोस-प्रवेषम् । बोष. १४६ । म्लेचविशेषः । प्रज्ञा प्रवेदने तत्तपा, बन्ये ला:-प्रकामे-तीवाभिलाषे सति ५५ । प्रदोष-षम् । इत्त. ६३३ । राराषाहरः। प्रकामं वा-अत्पर्ष निकरणं इष्टासापकलियमाणाभावो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334