Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पउमासण ]
पउमासण - पद्मासनं पद्माकारमासनम् । जीवा० २०० । पउमुत्तर - पद्मोत्तर:- शुक्ललेश्याया आस्वादे दृष्टान्तः । प्रज्ञा० ३६४ । दशमचक्रीपिता । सम० १५२ । पद्मोत्तर:दिगृहस्तिकूटनाम | सम० १५२ । पद्मोत्तरा नवमच कीमहापद्मपिता । प्राव० १६२ । पउमुत्तरा - पद्मोत्तरा शर्कराभेदः । जं० प्र० ११८ । पउमुप्पल - पद्मोत्पलं बघस्थासाकाकार पात्रम् । आ २११ । जस्स अहो णाभी पउमागिती उप्पलागिती वा तं पउमुप्पलं । नि० चू० प्र० १२५ । पद्मोत्पलाकार पुष्पकयुक्तम् बृ० द्वि० २४५ अ । पउमेपउमोत्तरा- पद्मोत्तरा । जीवा० २७८ । पउयंगे - कालमानविशेषः । भग० ८८ । पउर- प्रचुरः । ओघ० १२० ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
४१३ ।
पउरजंध- प्रचुरजङ्घः - पुष्टजङ्घः । जं० प्र० १३१ । पउरजण वय - पौरजनपदम् । आव ० १७४ । पउरत्थ- प्रचुरार्थ:- प्रभूतार्थः । आव० पउरा - पौराः - पुरवासिनः । बृ० प्र० १५५ अ । पउराए- प्रचूराणि प्रचुरकाणि प्रभूतानि । प्रचुरः आयोलाभो यस्मिन् । उत्त० २८६ । पउल - साधारणबादरवनस्पतिकाय विशेषः । प्रज्ञा० ३४ । पडलण- पचनविशेषः । प्रश्न० १४ ।
Jain Education International
| नि० ० प्र० १६० । पएसकम्म- प्रदेशाः - कर्मपुद्गलाः जीव प्रदेशेष्वोत प्रोतानां तद्रूपं कम्मं प्रदेशकः । भग० ६५ । पएसग्ग- प्रदेशाग्र :- प्रदेशपरिणामः । ठाणा० २५३ । पएसघण- प्रदेशघनः - संस्थानविशेष: । आव० ४४४ । पसणामणिहत्ताउए- प्रदेशा:- कर्मपरमाणवः ते च संमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम, तेन सह निघत्तमायुः प्रदेशनामनिधत्तायुः । प्रज्ञा० २१८ । पएसनिवत्तसंठाण- प्रदेश :- आत्म प्रदेश निर्वृत्तं निष्पन्नं संस्थानं यस्य सः प्रदेशनि वृत्तसंस्थानः । प्रज्ञा० १०८ । पएससं कम - यत्कर्म द्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते सः प्रदेशसंक्रमः । ठाणा० २२२ ।
पएसा - प्रदेशा:- जीव प्रदेशेष्वोत प्रोता: कर्मपुद्गलाः । भग ६५ । प्रदेशाः - जीवप्रदेशा एसां ते जीवप्रदेशाः, चरमप्रदेशजीवप्ररूपी निह्नवः । आव० ३११ । पएसी- प्रदेशी । आव० १९७ । पओअणं - प्रयोजनं प्रवर्तनम् । उत्त० ५०३ । पओए- प्रतोद :-आरादण्डलक्षणः । दश० २५० । पओग - कायादिप्रयोगः | ओघ २२१ । प्रयोगः-चेतनावतो व्यापारः । विशे० १०६० । प्रयोगः - हरण क्रियायां प्रेरणमभ्यनुज्ञा च । आव० २३ । प्रयोगः - उपायः । राज० १४६ | प्रयोगः - मनः प्रभृतीनां व्याप्रियमाणानां जोवेन -हेतुकतृभूतेन यद् व्यापारणं प्रयोजनं सः प्रयोगः । ठाणा ० १०७ । सम्यक्त्वादिपूर्वी मनःप्रभृतिव्यापारः, अथवा सम्यगादिप्रयोगः - उचितानुचितोभयात्मक औषषिव्यापारः ठाणा० १५१ । प्रयोगः- प्रज्ञापनायाः षोडशमं पदम् । ( ६२२ )
पडलियं पक्कं अग्गिणा पडलियं । नि० चू० द्वि०१५७अ पउल्लग - भाजनं स्थाल्यादि । दश० ६७ । परसा- म्लेच्छविशेषः । प्रज्ञा० ५५ । पए - प्राग्प्रत्युषसि । ओघ० ८१ । प्रगे । भाव० ८६, ३३५, ६४० । प्राग् - पूर्वम् । ओघ० ४७ । पूर्वं प्रगे । बृ० द्वि० १६१ वा । पणियार - प्रकृष्ट एणोचारः प्रेणीचारः । प्रश्न० १४ । पएस - प्रदेश :- लघुतरम् । भग० ३८१ । प्रकृष्टो - निरंशो धर्माधर्माकाशजीवानां देश :- अवयवविशेषः प्रदेशः । ठाणा० २४ । प्रदेश : - देशेकदेशः । जं० प्र० ३३९ । प्रदेश:- कर्मपरमाणुः । प्रशा० २१५ । प्रदेश :- त्रसरेण्वा दिरूपः । जीवा० ३२२ । प्रदेश :- परमाणुः । आचा● १३ । प्रदेश :- अंश: । विशेष० ६४७ । प्रदेश :- जीव
( पओग
प्रदेश: कर्मपुद्गलसम्बन्धः । आव० ५६८ | संयमस्थानाविभागपरिच्छेदः । बृ० तृ० १५ आ । प्रकृष्टो - निरंशो देश: प्रदेशः । अनु ६७ । प्रकृष्टो - निरंशभागः । प्रकृष्टःसर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भागः प्रदेशः अनु० ६८ । प्रकर्षेणाम्यत्वात्प्रदेशान्तराभावतः क्वचि दप्यनुगतरूपाभावलक्षणेन दिश्यते- प्राग्वदुपदिश्यत इति प्रदेशः - निरंशो भागः । उत्त० ६७२ । प्रदेश :- सूचकत्वादस्य अन्त्य प्रदेशजीववादिनः अन्त्य एव प्रदेशो जीव इत्यभ्युपगतः । उत्त० ५२ । लघुतरभागः । जं० प्र० १४४ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334