________________
पउमासण ]
पउमासण - पद्मासनं पद्माकारमासनम् । जीवा० २०० । पउमुत्तर - पद्मोत्तर:- शुक्ललेश्याया आस्वादे दृष्टान्तः । प्रज्ञा० ३६४ । दशमचक्रीपिता । सम० १५२ । पद्मोत्तर:दिगृहस्तिकूटनाम | सम० १५२ । पद्मोत्तरा नवमच कीमहापद्मपिता । प्राव० १६२ । पउमुत्तरा - पद्मोत्तरा शर्कराभेदः । जं० प्र० ११८ । पउमुप्पल - पद्मोत्पलं बघस्थासाकाकार पात्रम् । आ २११ । जस्स अहो णाभी पउमागिती उप्पलागिती वा तं पउमुप्पलं । नि० चू० प्र० १२५ । पद्मोत्पलाकार पुष्पकयुक्तम् बृ० द्वि० २४५ अ । पउमेपउमोत्तरा- पद्मोत्तरा । जीवा० २७८ । पउयंगे - कालमानविशेषः । भग० ८८ । पउर- प्रचुरः । ओघ० १२० ।
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
४१३ ।
पउरजंध- प्रचुरजङ्घः - पुष्टजङ्घः । जं० प्र० १३१ । पउरजण वय - पौरजनपदम् । आव ० १७४ । पउरत्थ- प्रचुरार्थ:- प्रभूतार्थः । आव० पउरा - पौराः - पुरवासिनः । बृ० प्र० १५५ अ । पउराए- प्रचूराणि प्रचुरकाणि प्रभूतानि । प्रचुरः आयोलाभो यस्मिन् । उत्त० २८६ । पउल - साधारणबादरवनस्पतिकाय विशेषः । प्रज्ञा० ३४ । पडलण- पचनविशेषः । प्रश्न० १४ ।
Jain Education International
| नि० ० प्र० १६० । पएसकम्म- प्रदेशाः - कर्मपुद्गलाः जीव प्रदेशेष्वोत प्रोतानां तद्रूपं कम्मं प्रदेशकः । भग० ६५ । पएसग्ग- प्रदेशाग्र :- प्रदेशपरिणामः । ठाणा० २५३ । पएसघण- प्रदेशघनः - संस्थानविशेष: । आव० ४४४ । पसणामणिहत्ताउए- प्रदेशा:- कर्मपरमाणवः ते च संमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम, तेन सह निघत्तमायुः प्रदेशनामनिधत्तायुः । प्रज्ञा० २१८ । पएसनिवत्तसंठाण- प्रदेश :- आत्म प्रदेश निर्वृत्तं निष्पन्नं संस्थानं यस्य सः प्रदेशनि वृत्तसंस्थानः । प्रज्ञा० १०८ । पएससं कम - यत्कर्म द्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते सः प्रदेशसंक्रमः । ठाणा० २२२ ।
पएसा - प्रदेशा:- जीव प्रदेशेष्वोत प्रोता: कर्मपुद्गलाः । भग ६५ । प्रदेशाः - जीवप्रदेशा एसां ते जीवप्रदेशाः, चरमप्रदेशजीवप्ररूपी निह्नवः । आव० ३११ । पएसी- प्रदेशी । आव० १९७ । पओअणं - प्रयोजनं प्रवर्तनम् । उत्त० ५०३ । पओए- प्रतोद :-आरादण्डलक्षणः । दश० २५० । पओग - कायादिप्रयोगः | ओघ २२१ । प्रयोगः-चेतनावतो व्यापारः । विशे० १०६० । प्रयोगः - हरण क्रियायां प्रेरणमभ्यनुज्ञा च । आव० २३ । प्रयोगः - उपायः । राज० १४६ | प्रयोगः - मनः प्रभृतीनां व्याप्रियमाणानां जोवेन -हेतुकतृभूतेन यद् व्यापारणं प्रयोजनं सः प्रयोगः । ठाणा ० १०७ । सम्यक्त्वादिपूर्वी मनःप्रभृतिव्यापारः, अथवा सम्यगादिप्रयोगः - उचितानुचितोभयात्मक औषषिव्यापारः ठाणा० १५१ । प्रयोगः- प्रज्ञापनायाः षोडशमं पदम् । ( ६२२ )
पडलियं पक्कं अग्गिणा पडलियं । नि० चू० द्वि०१५७अ पउल्लग - भाजनं स्थाल्यादि । दश० ६७ । परसा- म्लेच्छविशेषः । प्रज्ञा० ५५ । पए - प्राग्प्रत्युषसि । ओघ० ८१ । प्रगे । भाव० ८६, ३३५, ६४० । प्राग् - पूर्वम् । ओघ० ४७ । पूर्वं प्रगे । बृ० द्वि० १६१ वा । पणियार - प्रकृष्ट एणोचारः प्रेणीचारः । प्रश्न० १४ । पएस - प्रदेश :- लघुतरम् । भग० ३८१ । प्रकृष्टो - निरंशो धर्माधर्माकाशजीवानां देश :- अवयवविशेषः प्रदेशः । ठाणा० २४ । प्रदेश : - देशेकदेशः । जं० प्र० ३३९ । प्रदेश:- कर्मपरमाणुः । प्रशा० २१५ । प्रदेश :- त्रसरेण्वा दिरूपः । जीवा० ३२२ । प्रदेश :- परमाणुः । आचा● १३ । प्रदेश :- अंश: । विशेष० ६४७ । प्रदेश :- जीव
( पओग
प्रदेश: कर्मपुद्गलसम्बन्धः । आव० ५६८ | संयमस्थानाविभागपरिच्छेदः । बृ० तृ० १५ आ । प्रकृष्टो - निरंशो देश: प्रदेशः । अनु ६७ । प्रकृष्टो - निरंशभागः । प्रकृष्टःसर्वसूक्ष्मः पुद्गलास्तिकायस्य देशो निरंशो भागः प्रदेशः अनु० ६८ । प्रकर्षेणाम्यत्वात्प्रदेशान्तराभावतः क्वचि दप्यनुगतरूपाभावलक्षणेन दिश्यते- प्राग्वदुपदिश्यत इति प्रदेशः - निरंशो भागः । उत्त० ६७२ । प्रदेश :- सूचकत्वादस्य अन्त्य प्रदेशजीववादिनः अन्त्य एव प्रदेशो जीव इत्यभ्युपगतः । उत्त० ५२ । लघुतरभागः । जं० प्र० १४४ ।
For Private & Personal Use Only
www.jainelibrary.org