________________
एउमरुक्ख ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[ पउमावती०
पउमरुक्ख-पद्ममतिविशालतया वृक्ष इव पद्मवृक्षः । वर्गस्य प्रथममध्ययनम् । ज्ञाता० २५३ । पद्मा-पूर्वस्यां जीवा. ३३३ ।
पुष्करणोनाम । जं० प्र० ३३५ । कालमानविशेषः । पउमलय-पद्मलता-मृणालिका । भग० ४७८ ।
ठाणा० ८६। पउमलयभत्तिचित्तं-
। आचा० ४२३ । पउमाइं-पद्मानि सूर्यविकासीनि ईषत् श्वेतानि वा । जं. पउमलया-पद्मलता:, पद्मिन्यः । जं० प्र० २९२ । पद्म- प्र. २६ । लता-स्थलकमलिनि पद्मकाभिधानवृक्षलता वा। औप० | पउमाकारं-पद्माकारम् । आव० ४२७ । १ । पद्मलता-पद्मिनी । जीवा० १८२। लताविशेषः । पउमाते-शकेन्द्रस्याग्रमहिष्या राजधानी । ठाणा०२३१ । प्रशा० ३२ । पद्मलता:-पद्मिन्यः । (?) ।
पउमाभ-यस्मिन् गर्भगते देव्याः पद्मशयने दोहदो जातः, पउमलेसा-पद्मगर्भवर्णा लेश्या पद्मलेक्या। ठाणा० १७५।। तच्च तस्य देवतया सज्जितं, पद्मवर्णश्च भगवान् तेन पउमव.सए-सौधर्मकल्पे विमानः । ज्ञाता० २५३ ।। पद्मप्रभ इति । आव० ५०३ ।। उमवरवेइया-पद्मवरवेदिका-पद्मप्रधानावेदिका । जीवा० | पउमावई-पद्मावती- चम्पायां कूणिकराज्ञो भार्या । भग० १८३ । पद्मवरवेदिका, देवभोगभूमिः । (?)। पद्मवरा- ३१६ । पद्मावती-पाश्चात्यरूचकवास्तव्या चतुर्थी पाप्रधानावेदिका । (?) ।
दिवकुमारीमहसरिका । जं० प्र० ३६१ । पद्मावतापउमवूह-पद्माकरीव्यूहः-पद्मव्यूहः-परेषामनभिभवनीयः, मुनिसुव्रतमाता। आव० १६० । पद्मावती-तेतलीपुरनगरे पैन्यविनाशविशेषः । प्रश्न. ४७ ।
कनकस्थराजपत्नी । आव० ३७३ । पद्मावती-द्रव्यपउमसंडं-पद्मसण्डं-चन्द्रप्रमस्य तृतीयपारणकस्थानम्। (?) व्युत्सर्गे चेटकदुहिता । चम्पानगरेशदधिवाहनपत्नी करपउमसर-पद्मसरः । आव० १७० । पद्मसरः । आव० कण्डुमाता । आव० ७१६ । कृष्णस्य देवी । निरय. १८५ । पद्मानि यत्रोत्पद्यन्ते सरसि तत् पद्मसरः । ४। धर्मकथाया नवमवर्गस्य प्रथममध्ययने देवी । ज्ञाता. ठाणा० ५०२ । चतुर्दशस्वप्ने दशमम् । शाता. २० । २५३ । रोहीतकनगरे महाबलराज्ञो भार्या । निरय. पउमसिरी-नवमचक्रिणः स्त्रीरत्नम् । सम० १५२ अ।
४० । कोणिकस्य राज्ञी। निस्य. १९ । कालककुमारपद्मश्री-मेघनादविद्याधरकन्या । भाव. ३९३ । धण- पत्नी। निरय० १६ । पद्मावती-शिक्षायोगदृष्टान्ते हैहयमित्तसस्थवाहस्स बीया भज्जा । नि० चू० तु. १२८ अ । कूलसंभूतवंशालिकचेटकस्य द्वितीया पुत्री। आव० ६७६ । पद्मश्री:-योगसंग्रहे निरपलापदृष्टान्ते दन्तपूरनगरे धनमित्र- पउमावती-करकण्डमाता । नि० चू० प्र० १९४ अ । वणिजस्य लवी भार्या । प्राव० ६६६ ।
नि० चू० द्वि० ४६ अ । नरवाहनराज्ञी । व्य० प्र० पउमसेण-कल्पावतंसिकस्य षष्ठममध्ययनम् । निरय० २२७ आ। कनकरथस्य राज्ञो । ज्ञाता. १८४ ।
भोमराक्षसेन्द्रस्य द्वितीयाऽयमहिषी । भग० ५०४ शेलकपूरे पउमा-धर्मकथायाः नवमवर्गस्य प्रथममध्ययनम् । ज्ञाता० शेलकराजपत्नी। ज्ञाता० १०४ । साकेतनगरे पटबुद्धि२५३ । भीमराक्षसेन्द्रस्य प्रथमाऽप्रमहिषी । ठाणा. राज्ञा । ज्ञाता० १३० । पद्मावतो-शतानीकराज्ञो २०४ । मुनिसुव्रतस्वामिनो जननी । सम० १५१।। पुत्रोदायनस्य पनी । विपा०६८ । पद्मावतो-अन्तकृ. भीमराक्षसेन्द्रस्य प्रथमाऽमहिषी। भग० ५०४ । शवदे- द्दशानां पञ्चमवर्गस्य प्रथमाध्ययनम् । अन्त० १५ । वेन्द्रस्य प्रथमाऽग्रमहिषो । भग० ५०५ । वनस्पति- पद्मावती-पश्चिमरुकवास्तव्या चतुर्थी दिक्कुमारी । आव० विशेषः । भग० ८०४ । पद्मा-शकदेवेन्द्र स्य प्रथमाऽन- १२२ । पद्मावतो-चेटकदुहिता दधिवाहनराज्ञो । उत्त. महिषी । जीवा० ३६५ । साधारणबादरवनस्पतिकाय- ३००। पद्मावती-महापद्मराज्ञो । उत्त० ३२६ । मरुत्पत्थे विशेषः । प्रज्ञा० ३४ । धर्मकथायाः पञ्चमवर्गस्य त्रयो- देवो । व्य० प्र० २८. श्रा।
पउमावतोदेवो-शैलककेषग्राहोका देवी । ज्ञाता. १०८। (६२१ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org