________________
पतंग ]
पतंग - प्रयुताङ्गं चतुरशीतिरयुतशतसहस्राणि प्रयुताङ्गम् । जीवा० ३४५ | ठाणा० ८६ । पउत - चतुरशीतिः प्रयुताङ्गशतसहस्राणि प्रयुतम् । जीवा० ३४५ । ठाणा० ८६ । प्रयुक्तः- योत्रितः । जोवा० १६३ । प्रयुक्तं - प्रयोगः । भग० १८२ । प्रज्ञा० ४३६ । पउत्तदव्वसम्म - यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाघानाय प्रभवति तत्प्रयुक्तद्रव्यसम्यक् । आचा० १७६ । पउत्ति - प्रवृत्ति:- व्यक्ततरवार्ता । ज्ञाता० ८४ । पत्ती-प्रवृतिः । आव० ४१६ ।
उत्थ - प्रोषितम् । आव० ३४२ । प्रोषितम् । उत्त० १४७ । पउत्थभत्तारा
। नि० चू० प्र० १०६ आ । परत्यवइया - प्रोषितपतिका । आव० ६४० । प्रोषितभर्तृका । ओघ० १५० । प्रोषितभर्तृका । आव० ३१८ । पउप्पए - प्रपौत्रक :- प्रशिष्यः । भग० ५४६ । शिष्यसन्तानः । भग० ६९१ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः -
पउमंग-पद्याङ्ग
चतुरशीतिरुत्पला ङ्गशतसहस्राणि
I
जीवा० ३४५ । काल मानविशेषः । ठाणा० ८६ । कालमानविशेषः । भग०८८८ 1 कालमान विशेषः । सूर्य० ६१ । चतुरशीत्या लक्ष रुत्पलैः पद्माङ्गम् । अनु०
१०० ।
|
पउम - पद्मः - हिमवति हृदः । ठाणा० ७३ । पञ्चमजिन भिक्षादाता | सम० १५१ । आगामिन्यां अवसरपिण्यां अष्टमचक्रो । सम० १५४ । कालमानविशेषः । भग० २१० । भग० २७५ । आगामिन्यां अवसर पिण्यां अष्टमबलदेवः । सम० १५४ । कालमानविशेषः । भग० ८८८ । जलरुहो वनस्पतिविशेषः । प्रज्ञा० ३३ । कालमानविशेषः । सूर्य० ६१ । पद्मः - सुमतिजिन प्रथमभिक्षादाता | आव० १४७ । पद्मः - अष्टमबलदेवः | आव० १५६ । पद्म - चतुरशीति लक्षंः पद्माङ्गः । अनु० १०० । ज्ञाता० २५३ । पद्म - कमलं - पद्मकाभिधानं गन्धद्रव्यं या जीवा० २७७ । पद्म-पुष्करम् । जीवा० ३३३ । चतुरशीतिः पद्माङ्गशतसहस्राणि पद्मम् । जीवा० ३४५ पद्मम् । प्रज्ञा० ३७ | पद्म-बिन्दुजालरूपम् । जं० प्र० ५२८ । सहस्रपत्र: - देवपरिकल्पितः पद्मः । आव ० २३२ ।
•
Jain Education International
-
[ पउमराग
पद्म - अरविन्दम् । दश० १८५ । सौधर्मकल्पे पद्मावतंसकविमाने सिंहासनम् । ज्ञाता० २५३ । पद्म - कमलं गन्धद्रव्यविशेषो वा । सम० ६१ । कल्पावतं सिकस्य प्रथममध्ययनम् । निरय० १६ । पद्मः । ज्ञाता० १६ । पद्मकम् । आचा० ३६३ । पद्म - सूर्यविकाशिपङ्कजम् । राज० ८ । पद्यार्थ:- भगवत्यामेकादशशते षष्ठोद्देशकः । ५११ । पद्म - पद्मकाभिधानं गन्धद्रव्यम् । जं० प्र० ११७ | आणतकल्पे विमानम् । सम० ३५ । सहस्रारकल्पे विमानम् । सम० ३३ । पद्म-कमलं एतदभिधानगन्धद्रव्यम् । औप० १६ । पद्म-सूर्यं विकासि | जीवा० १७७ । पद्मः - हृदविशेषः । ज्ञाता० १२५ । पउमगंधा- पद्मगन्धा । जं० प्र० ३१३ | पउमग- पद्मकं कुङ्कुमकेसरम् । दश० २०६ । पउमगुम्म -कल्पावर्त सिकस्य सप्तममध्ययनम् । निरय०१६ । पद्मगुरुम: - नलिन गुल्म विमानः । उत्त० ३७६ । सहस्रारे विमानविशेषः । सम० ३५ । पद्मगुल्मं- विमानविशेषः ।
उत्त० ३६५ । पउमजालं - पद्मजालं सर्वरत्नमयपद्मात्मकं । जीवा० १८१ । पउमणामे-घातकीखण्डापरकङ्कायां नरपतिः । ज्ञाता०
२१३ ।
पउमणिकं दो-पद्मिनीकन्दः - उत्पलिनीकन्दः । प्रज्ञा० ३७ । पउमद्दहं - पद्मद्रहो नाम द्रहः पद्मद्रहो नाम ह्रदो वा । जं०
प्र० २६४ ।
पउमद्दहप्पभाई- पद्मद्रह प्रभाणि पद्मद्रहाकाराणि आयतचतुरस्राकाराणि । जं० प्र०२८८ ।
पउमप म्हं - पद्मपक्ष्म - पद्मपत्रम् । जीवा० ३८६ । पउमपम्हा - पद्मगर्भाः । प्रश्न० ७० । पउम पभा - पद्मप्रभा दक्षिणपुष्करिणीनाम। जं० प्र० ३३५ । पउमप्पय-परम्परा । बृ० तृ० ११३ अ । पउमपह - इह निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्थासौ पद्मप्रभः, षष्ठजिनः । आव० ५०३ । पउमभद्द - कल्पावतंसकस्य पञ्चममध्ययनम् । निरय०१६ | पउमरह - पद्मरथः- सर्वकामविरक्तताविषये देवलासुतराज
कुमारः । आव० ७१४ ।
पउमराग- पद्मरागः- रत्नविशेषः । जं० प्र० ४५ । ( ६२० )
For Private & Personal Use Only
www.jainelibrary.org