________________
'पइदिन]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा०३
[पउणह
पइट्रिअ-प्रतिष्ठित:-प्रकर्षण स्थितवान् । दश०७०। प्रतीर्णा-निस्तोर्णा आजन्मपालिता । प्रभ० १०५ । पट्ठिय-प्रतिष्ठितं-नारकादिभावेनावस्थितम् । भग० पइमा-प्रतिभा-प्रद्युम्नसेनसुता ब्रह्मदत्तराज्ञी । उत्त. ५२ । प्रतिष्ठित:- अपुनरागस्या व्यवस्थितः । प्रशा० ३७९ । १०८। .
पइमाए-प्रतिभय:-भयजनः । ज्ञाता० ७६ ।। पइट्टिया-प्रतिष्ठिताः साद्यपर्यवसितं कालं स्थिताः । उत्त• पइमणुरत्ता-भरि प्रति रागवती । ज्ञाता० २०२ । ६८४ ।
पइया-पतिता जात्यादेवहिष्कृता । अन्त० १२ । पडठाणं-प्रतिष्ठानं-वैधयोंदाहरणे नगरम् । भाव परिक्क-स्यादिविरहितेन विविक्त व्यावाचं वा । उत्त. ६६८।
११० । प्रतिरिक्तं विजनम् । भगस ५४३ । प्रतिरिक्त:पइणी-पचनी चरकपालभननस्थानम् । आव० ६५१ । एकान्तः । ६० प्र० १०७ । प्रचुरतरम् । बोध १०१। पइण्ण-प्रकोण-इतस्ततो विक्षिप्तम् , असम्बद्धम् । उत्त० प्रतिरिक्तम् । आव० ६६ । विजनं प्रचुरं वा एकान्तम् । ३४६ । प्रकीर्णः । १० प्र० १२६ आ ।
। बृ० तृ० ११९ आ । एकान्त:-स्च्याद्यसङ्कुलः। उत्त. पइण्णकहा-णेगमसंगहववहारेहि जंकहिज्जति सा उस्सग्गो ' पइण्णकहा । नि० चू० प्र० २४० म।
पइरिक्कमज्जितघयविहीए-प्रतिरिक्तमभ्यङ्गनविधिना । पडण्णपण्णो-प्रधणीयसूओ अगीतो अपरिणामगो य,एतेसि आव० ६५ । 'उद्देसुद्देसं कहितो पइण्णपण्णो । नि० चू० तृ० ८१ अ। परिक्कय-प्रचुरः । ओघ० १०३ । प्रकीर्णप्रश्न-प्रश्नः छेदसूतान्तः पाती रहस्यार्थः स प्रकीणों पइल्लं-पद-श्लोपदं पादादौ काठिन्यम् । प्रश्न. १६१ । येन स प्रकीर्ण प्रश्नः । बृ० प्र० १३० । पइवं-तैलदशाभाजनम् । भग० ३१३ । पइण्णवाई-प्रतिज्ञावादी-प्रतिज्ञया वा इदमित्थमेव इत्ये- पइविजो-जो पुण आदिरतेण सव्वं कहेंति सो। नि. कान्ताभ्युपगमरूपया वदनशीलः । उत्त० ३४६ । चू० तृ. ८१ आ० । प्रकीर्णवादी-प्रकीर्ण-इतस्ततो विक्षिप्तम् , असम्बद्ध-पडविसेस-प्रतिविशेष:-प्रतिनियतविशेषः। नंदो०८५ मित्यर्थः, वदति-जल्पतीत्येवंशीलः, वस्तुतत्त्वविचारेऽपि पईव
। ज्ञाता० २१३ । यत्किञ्चनवादी । यः पात्रपिदमपात्रमिदमिति वाऽपरीक्ष्येव पउंछति-अंजणेणं अजेति । नि० चू० प्र० १६० अ० । कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशोलः । उत्त० पउअंगे-प्रयुताङ्ग-चतुरशीत्या लक्ष युतः । अनु. १००। ३४६ ।
पउए-प्रयुतम् चतुरशीस्या लक्षः प्रयुताङ्गः । अनु० १०० । पइण्णाविजुत्त- । नि० चू० प्र० १०२ मा । भग० २६० । कालमानविशेषः । भग० २७५ । पहण्णविज्झो-प्रकोणविज्जः-छेदस्तान्तर्गता रहस्यवचन- पउच्छा
। ज्ञाता २१६ । पद्धति सेव्यते सा । बृ० प्र० १३० अ ।
पउट्ट-परिवर्तः परिवर्त्तवाद इत्यर्थः । भग० ६६८ । पइण्णा-प्रतिज्ञा-निश्चयरूपोऽभ्युपगमः । राज० १३३ । पउट्टपरिहार-परिवृत्यपरिहारः । भग० ६६७ । शरीप्रकीर्णा-अप्रतिनियता । ६० प्र० २६४ अ ।
रान्तरप्रवेश: । भग० ६७३ । परावर्य परिहारः । पइन्न-प्रदत्तम् । प्रभ० ११५ । प्रतिज्ञा-पक्षः । दश.
आव० २१४ । २६३ ।
पउटू-प्रकोष्ठः-कूप्पंराग्रेतनभागः । भग० ५४० । पइन्नगा-प्रकीर्णकानि । प्रज्ञा० ५६ ।
पउदा-प्रद्विष्ठा । आव० ८०० ।। पइन्नतव-प्रकीर्णतपः श्रेण्यादिनियतरचनाविरहितं स्व-पउण-प्रगुणभूतः । आव० ४०० । प्रगुणः । आव.
शक्स्यपेक्ष यथाकथञ्चितिव्यमाणं तपः । उत्त० ६०१ । । २२७ ।' पइन्ना-प्रतिशा-निदानबन्धनरूपा आशंसा। सूत्र० २६० । ! पउणइ-प्रगुणीमवति । आव० ६७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org