________________
पंतकुल ]
आचार्यबोआनन्दसागरसूरिसङ्कलितः
[ पइट्ठाण
वशेषः । ज्ञाता० १११ । प्रान्तं-स्वाभाविकरसरहितं, पन्थक:-ब्रह्मदत्तपत्नीनागयशाया: पिता । उत्त० ३७६ । स्वल्पं वा द्वेषरहितम् विगतधूमम् । आचा० १४४ । पंथधाइया-पषि-मार्ग-अर्धपथे घातिका-गन्तृणां हननं प्रान्तं-अवमम् । उत्त० ४१५ । प्रान्तं-सदेव व्यापन्नं- | पथिघातिका । प्रश्न० ३८ । विनष्टम् । बह० प्र० २२० । प्रान्त-नीरसम् । उत्त० पंथनिन्झाई-पन्थानं निर्यातु-प्रलोकितं शीलमस्येति २९४ । प्रान्तं-पर्युषितं वलचनकावल्पं वा । आचा• पथनिर्यायी । आचा. २१५ । २१३ । प्रान्तं-प्रकृष्टमान्तं प्रान्तं वल्लादि पयुषितम् । पंथन्भासे-पन्थाम्यास:-समीपम् । ओघ० २५ । ठाणा । २९८ । प्रान्तं-नीरसप्रायम् । ओघ० ४४ । पंथा-यस्मिन् ग्रामनगरपल्लीप्रतीकानां किञ्चिदेकतरमपि प्रान्तम् । ओष. १४८ । प्रान्तं-अमनोशम् । भग० | नास्ति स । बृ० द्वि० १२२ अ । १७४ । प्रान्तं-असारम् । दश. १८७ । पन्ते-प्रान्त- पंथिया-पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिका विषये । ओष० १४८ । आहारे दृष्टान्तम् । भग० । ज्ञाता० १५०। बहवस्थदेशजे पेच्छिया ते वा मग्गित्वा । ४८४ । प्रान्त:-प्रकृष्टतरः । प्रश्न १३ ।
नि० चू० प्र० ३५८ अ । . पंतकुल-प्रान्तकुलं चण्डालादि । ठाणा० ४२० । पंदुइया-भंसिया । नि० चू० प्र० २०५ आ । पंतकुलाणि-प्रान्तकुलानि-तुच्छाशयगृहाणि-दरिद्रकुलानि | सु-रयो अचित्तो पंसु । नि० चू० तृ०७० अ । प्रायः । वा। उत्त० ४१६ ।
नि० चू० प्र० २३ ।। पंतदेवया-प्रान्ता देवता । दश० । १०३ ।
पंसुखार-पांशुक्षारः-उषरलवणम् । दश० ११८ । पंता-प्रान्ता-प्रत्यनीका । आव० ६३३ । प्रान्ता-धर्मा पसुरिया-पांशुरिका-रज उद्धातः । आव. ७३५ । नभिमुखी। पिण्ड० १०२ ।
| पंसुवुट्टी-पांशुवृष्टिः । भग० १६५ । पाशुवृष्टिः धूलिवर्षपंताव-प्रताडयत् । पिण्ड १०.।..
णम् । जीवा० २८३ । पंतावणं-ताडनम् । ओघ. १४६ ।।
पंसू-धूमाकार आपाण्डुश्व रज: अचितश्च पांशुः । आव. पंतावेत्ता-ताडयित्वा । नि. चू० प्र० ३०० मा । ७३५ । पंताहारं-प्रान्ताहारः प्रकर्षणाऽनत्यं वल्लायेव भुक्तावशेष पह-पाति-रक्षति तां-भार्यामिति पतिः। उत्त० ३८ । पयुषितं वा । औप०४० ।
पइगा-प्रतिका-प्रद्युम्नसेनसुता ब्रह्मदत्तराश)। उत्त ३७६ । पंति-एकस्यां दिशि या श्रेणिः पङ्क्तिः । जीवा० १८१। पइट्ट-प्रविष्टः । दश० ५६ । प्रतिष्ठ:-सुपाश्र्वपिता । पतो-पङ्क्तिः -भुक्तुमुपविष्टपुरुषादिसम्बन्धोनि । उत्त० आव० १६१ । प्रतिष्ठितः-शास्त्रीयद्वितीयमासनम् । जं.
प्र. ४६० । पंतीसो-एकस्यां दिशि या श्रेणिः सा पङ्क्तिः । जं. पइदा-प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हृदि प्रभेदेन प्र० २४ ।
प्रतिष्ठापनम् । नंदो० १७७ । पंच-पन्था-देशाद्विवक्षित देशान्तरप्राप्तिलक्षण: सभ्यस्वा- पइट्राइ-प्रतिष्ठति । बाव० ५७८ । वाप्तिरूपः । सूत्र० १६७ ।
पइट्ठाण-शालवाहननगरी। ०प्र० २७ । प्रतिष्ठानंपंथए-पन्चक:-धन्यसार्थवाहस्य दासचेरः । ज्ञाता० ७६ । अवस्थानम् । अनु० १२६ । प्रतिष्ठान-निसोपानमूलघातः । विपा. ३६ । ।
पादः । जं० प्र० ४२ । प्रतिष्ठान:- त्रिसोपानमूलपादः । पंथक्करण
।शाता. २३६ । जीवा० १९८ । प्रतिष्ठानं-बाणकारणम् । प्रभ० ६३ । पंचक्कोट्टी
। ज्ञाता० २३६ ।। प्रतिष्ठान-मूलपादः । जीवा० ३६६ । प्रतिष्ठानं-शालि. पंचग-क्षेलगराजमंत्री, पंचकः । माता० १०४ । पंचक:- वाहननगरम् । बाव ८९ प्रतिष्ठानं मूलपादः । ६० पार्षदोबाहरणे पस्सपाधिकापुत्रः । पाव. ७०४ ।। . २३ ।
(६१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org