________________
पंडलोयं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[पंत
पंडालोयं-पाण्डुरोलोचं श्वेतवस्त्रविभूषितम् । उत्त० ६६५॥ | "पाण्डु" इति प्रसिद्धा । जीवा० २३ । पंडवा
।ज्ञाता० २१२ । पंडुमहुरं-पाण्डवकृतं दक्षिणवेचालके नगरम् । ज्ञाता. पंडा-बुद्धिः । ६० प्र० ३४ अ । .
२२५ । पंडिय-पण्डित:-साधु । अनु० १२० । पण्डित:-कटुवि- पंडुमहुरा-पाण्डुमथुरा । मन्त० १६ । पाण्डुमथुरा-धुतिपाककामगुणदर्शिता । आचा० ४३० । पापाड्डीनः । मतिविषये पाण्डुपुरी । आव० ७०८ । पाण्डमथुरा । सूत्र० ३३७ । पंडा-बुद्धिः संजाताऽस्येति पण्डितः । ६० । उत्त० १७६ । प्र० ३४ अ । पण्डित-सातिशयबुद्धिमतः । जं० प्र० पंड्यए-पाण्डुकः, नवनिधौ द्वितीया । ठाणा० ४४८ । २०७ । पण्डा-तत्वानुगा बुद्धिः, सा संजाताऽस्येति पाण्डुरक-कालपरिणामतस्तथाविधरोगादेर्वा प्राप्तवलक्षपण्डितः । उत्त० ४७ । पण्डितः विनीतविनेयः । उत्त. भावम् । उत्त० ३३३ । ६१ । पण्डित:-पापाड्डोनः । सूत्र० १५७ । पण्डित:- पंडुरंग-पाण्डुराङ्ग:-नैयायिकादिपाषण्डमाश्रितम् । अनु० पण्डिताभिमानी शुष्कतर्कदध्माता । सूत्र० ३६३ ।। १४६ । पाण्डुराङ्गः-भस्मोद्धलितगात्रः । अनु० २५ । पण्डितः-बुद्धेः तत्त्वः, संयतः । ठाणा० १७५ । पण्डित:- पंडुर-पाण्डुर:-शुक्ल: । ज्ञाता० ६३ । पाण्डुरं-सुधाधवसर्वविरतः । सम० ३४ । पण्डितः-सुनिश्चितशास्त्रार्थः। लम् । औप० ४ । पाण्डुरं-अकलङ्कम् । जीवा० २७२। उत्त० ३२० । पण्डित:-चारित्रवान् । उत्त० २४२ । पाण्डुर:-सुधाधवलः । ज्ञाता० ३ । पण्डितः-व्यवहारेण शास्त्रज्ञो जीवः । भग० १०२ । पंडुरओ-श्वेतः । आव० ४१६ । पण्डितः-पण्डा-बुद्धिः संजाता यस्य स इति पण्डितः । बृ. पंडुरग-पाण्डुरागः-शैवः । ज्ञाता० १६ । पाण्डुरकः । प्र० ३४ अ । पण्डित:-सम्यग्ज्ञानवान् । दश ६६ || भग० १६७ ।। पंडियपंडियमरणं-साराधनं सर्वविरतमरणम् । आउ०पंडरतल-पाण्ड्ररतलं-सुधामयतलम् । जं.०१०६ । पंडियमरण-सर्वविरतिमरणम् । भग० ६२४ । पण्डित
उरण-पाण्डरो-धौत: पट:-प्रावरणं येषां ते । मरणम्, मरणस्य नवमो भेदः । उत्त० २३० ।
अनु० (?)। पंडिया-पण्डिताः पापोपादानपरिहारितया सम्यक्पदार्थ- पंडुरवत्तं-पाण्डुरपत्रं-जीर्णपत्रम् । उत्त० ३३४ । धर्माचरणाय समुस्थिता भवन्तीति । आचा० २४८ । पंडुरा-पाण्डुरा-श्वेता । उत्त० ६८५ । वत्ता भोगाणं पडियाइयणे जे दोसा परिजाणंति । दश पंडुराय-हस्तिनागपुरे राजा । ज्ञाता० २०८ ।.
| पंडुरोग-पाण्डुरोगः । जं० प्र० १२५ । पंडू-पाण्डु-देशविशेषे धूलीरूपा सती प्रसिखा मृत्तिका । पंडुलइयमुही-पाण्डुकितमुखी-पाण्डुरीभूतवदना । निरया जीवा० २३ । पाण्डुः आपाण्डुः, आ-ईषत् शुभ्रत्व- । भागितियावत् । उत्त० ६८६ । पाण्डुः । जीवा० १८८ ।। पंडुल्लंगितमुही-पाण्डुराङ्गितमुखी । आव० १५१ । पंडुअ-पाण्डुकः निधिः, नवनिधो द्वितीया । जं० प्र० २५८ । | पंडुलइयमुहा-पाण्डुकितमुखी-पाण्डुरीभूतवदना । विपा० पंडुइयमुही-पाण्डुकितमुखी-दीनास्या । शाता० ३३। । ४ ।। पंडुकंबलसिला-पाण्डुकम्बलशिला । जं० प्र० ३७२। पंडुसिला-पाण्डुशिला । जं० प्र० ३७१ । पाण्डुकम्बलशिला, द्वितीयाऽभिषेकशिलानाम् । जं० प्र० पंडुसेण-पाण्डुपूत्रः । ज्ञाता० २२५ । पाण्डुषेणः-संवेगो. ३७२ ।
दाहरणे पाण्डुवंशेऽन्त्यो राजा । आव० ७०६ । पंडुकवलसिलाओ- . । ठाणा० ८०। पंडे-पण्डवात-नपुंसकहस्तात् । ओघ० १६२ । पंडुगंग-कुसीलो । दश० ५० १५२ ।
पंडोलं-पटोल वनस्पतिविशेषः । प्रज्ञा० ३७ । पंडुमत्तिया-पाण्डुमृत्तिका-देशविशेषे या धूलीरूपा सती | पंत-प्रान्त:-दरिद्रप्रायः । ओघ० १६२ । 'प्रान्तः-भूता. (अल्प० ७८)
(६१७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org