________________
पंचलइअं ]
पंचलइअं - पञ्चलतिकाः कत्तलिकारूपा अवयवाः । जं० प्र० २२३ ।
पंचवण्णा - चतुर्दशतीर्थ कृतशिबिका । सम० १५१ । पंचसेल - द्विपविशेषः । नि० चू० प्र० ३४५ अ । नि० चू० द्वि० ४२ श्रा । कुमारनंदीगमनस्थानम् । बृ० तृ० १०८ आ । पञ्चशैलक: द्वीपविशेषः । आव० २६६ । पंचसोगंधिय- पञ्चभि:- एलाल वङ्गकर्पूरकक्कोलजातो फललक्षः सुगन्धिभिर्दव्यैरभिसंस्कृतं पञ्चसौगन्धिकः । उपा०
आचार्य श्री आनन्दसागर सूरिसङ्कलितः
Jain Education International
५ ।
पंचहत्युत्तर - भ्रमणस्य भगवतो महावीरस्य जन्मादिकल्याण सूचकं नक्षत्रम् | आचा० ४२० । पंचाल - दुर्मेखवास्तव्यो देशः पञ्चालः, द्रव्यव्युत्सर्गे देशः । आव० ७१६ । पञ्चालः - देशविशेषः । आव० २१६ । पञ्चमण्डल:- पञ्चाल देशः । उत्त० ३६० । कम्पिलपुरनगरस्य जनपदः । ज्ञाता० २०७ । जितशत्रुजनपदः । ज्ञाता० १४४ । पञ्चाल जनपद निवासिनः । नंदी० १०४ । आर्यदेशेषु नवमः पाञ्चालः जनपदविशेषः । प्रज्ञा० ५५ । पश्चालः । आव ० २१६ ।
पंचाल राया- पाञ्चालराज: । आव० ७१६ । पंचासवपरिण्णाया- 'पञ्चाभवा' - हिंसादयः परिज्ञाताद्विविधया परिज्ञया - ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिसमन्तात् ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्न्या देराकृतिगणश्वान् निष्ठायाः पूर्वनिपात इति समासो युक्त एव परिज्ञात पञ्चाश्रवा इति वा । दश० ११५ । पंजर - पञ्जरं- वंशादिमयाच्छादनम् । राज० ६६ । पञ्जरंवंशादिमयप्रच्छादन विशेषः । प्रश्न० ६६ । पञ्जरः-पञ्जरा कारः । जं० प्र० २४२ । पञ्जरः- वंशादिमय प्रच्छादनविशेषः । सम० १३६ । पञ्जरः - बन्धनविशेषः । उत्त० ४६० । पञ्जरः- वंशादिमय प्रच्छादन विशेषः । सूर्य० २६४ | आचार्यादिपारतन्त्र्यं परस्परं प्रति नोदना च । बृ० तृ० ८ अ । आयरिओ उवज्झातो पवत्ति थेरो गणावच्छेतितो एतेहि पंचहि परिग्गहितो गच्छो पंजरो भणति । नि० चू० तृ० १५ अ ।
|
पंजरदोव अभ्रपटलादिपिञ्जरयुक्तात् । भग० ५४८ । पंजरभग्ग - सुट्टुजम्मेण पडिचोदेति सुहं अच्छामि सो
(
नि० चू० तृ० ६४ अ ।
पंजलिउडे - प्रकृष्टः - प्रधानो ललाटतटघटितत्वेन अञ्जलि:-- हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः । राज० ४४ । प्रकृष्टं भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः । उत्त० ५६ । प्रकर्षेण - अन्तः प्रीत्यात्मकेन कृतो विहितोऽञ्जलिः - उभय करमीलनात्मकोऽनेनेति प्रकृताञ्जलिः । प्रकृष्टं वा भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः । उत्त० ६३ । आव २६६ । पंजलीगड - प्रकर्षेण-अन्तप्रीत्यात्मकेन कृतो-विहितोऽञ्जलि:- उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः । उत्त० ५६ ।
पंजलियड - प्रकृष्टः - प्रधानो ललाटतटघटितत्वेन अञ्जलि:हस्तन्यासविशेषः कृतो विहितो येन सः प्राञ्जलिकृतः । सूर्य ०६ ।
पंजली - प्रकृताञ्जलिः - प्रकृष्टतोषवती । ज्ञाता० १६६ । पंड - जनपद विशेष: } भग० ६८८ । पंडए - पण्डकं - नपुंसकम् । ठाणा० १६४ ।
पंड - पण्डकः - नपुंसकम् । ठाणा० ४४५ । पण्डते - गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति पण्डकम् । जं० प्र० ३६३ । पण्डकः - नपुंसकः । दश० २१५ ।
पंडगवण - पाण्डकवनम् । आव ० १२४ । वनविशेषः । ठाणा० ८० । पण्डकवनं, पण्डते गच्छति जिनजन्माभिषेक स्थानत्वेन सर्ववनेष्वतिशायितामिति णक् प्रत्यय - पण्डक वनम् मेरोर्वनम् । जं० प्र० ३५६ । पंडरंग- पाण्डुरङ्गः मतविशेषः । आव० ८५६ नि० चू०
प्र० १४८ अ ।
वंडरकडुं पाण्डुरकड्य - धवलगृहम् । आव० ६७१ । |पंडर कुड्डुगा - पाण्डुरकुडय: प्रसिद्धा गोपालाः ।
आव ०
४१८ ।
[ पंडरा
पंडरगाईण । आचा० ४२१ ( ? ) । पंडरज्जा - पाण्ड्वा मायोदाहरणे दृष्टान्तः । आव ० ३९३ । नि० चू० प्र० ३५१ अ ।
पंडर अगाम - पाण्डुरास्थिकग्रामः । आव ० १६० । | पंडरा-पाण्डुरा । आव० ४१७ ।
६१६ )
For Private & Personal Use Only
www.jainelibrary.org