________________
न्यक्कृत ]
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३
न्यक्कृत - धिक्कृतः । आचा० १८२ ।
न्यक्षं - विस्तार: प्रत्यक्षं च । उत्त० ६६ । आव० ८४२ । निष्कृष्टम् । आव० २५६ ।
न्य प्रोधः - वटवृक्षः । भग० ६५० । व्यग्रोधपरिमण्डलं न्यग्रोधवत् परिमण्डलं यस्य तत्, यथा न्यग्रोध उपरि सम्पूर्ण प्रमाणोऽधस्तु हीनः तथा यस्संस्थानं नाभेरुपरि सम्पूर्ण प्रमाणं मधस्तु न तथा तन्न्यग्रोधपरिमण्डलम् । प्रज्ञा० ४१२ । न्यग्रोधसंस्थानं - नामित उपरि सर्वावयवाश्चतुरस्रा - लक्ष्णाऽविसंवादिनोऽधस्तु तदनुरूपं यन भवति तत् । सम०
१५० ।
न्यायोद्ग्रहण - शब्दान्तरापेक्षया विशेषः । ठाणा० ४९४ । न्यासः - निक्षेपः, स्थापना | ठाण० ४ ।
Jain Education International
[ पंचरूविता
पंकावई - पङ्कावतीनाम महाविदेहे कुण्डः । जं० प्र० ३४६ । पङ्कोऽतिशयेनास्त्यस्यामिति पङ्कावती । महाविदेहे नदी । जं० प्र० ३४६ । पंकावती
पंकिता - जलमल्लेन ग्रस्ता । नि० ० प्र० १०८ मा । पंकिय- आर्द्र मलोपेतम् । भग० २५४ | पंखाल- पक्षवती: । बृ० प्र० १८ आ । पंगु - गन्तुमसमर्थः, पदे जङ्घाहीनः पङ्गुः । नि० चू० द्वि०
४३ आ ।
। ठाणा० ५०
पंगुल - पङ्गुलः - गमनासमर्थजङ्घः । प्रश्न० २५ । पङ्गुलःचङ्क्रमणासमर्थः । प्रश्न० १६१ ।
पंचंगुलि - पञ्चाङ्गुली । जीवा० २२७ । वल्लीविशेषः ।
प्रशा० ३२ ।
पंच- पण्णगं । नि० चू० प्र० ४४ अ । पंचकुल। सूर्य० २८२ । पंचजणं - पाचजन्याभिधानं सङ्खम् । ज्ञाता० २१८ । पंचट्ठी-पश्चाष्टा-पञ्चमुष्टिः । अन्त० ४९२ । पंचतव - पञ्चतवः - पश्चाग्नितपः यत्र चतुश्रुष्वपि दिक्षु चत्वारोऽग्नयः पञ्चमश्च तपनस्तल्लोके प्रसिद्धम् । उत्त०
प
५६८ ।
पंक - महान कर्द्दमः पङ्कः । प्रभ० ६५ । पङ्कः । ओप० ८६ । पङ्कः-स्वेदार्द्र मलरूपः । व्य०व० १२२ ( ? ) । पङ्कःकलरूपः । पिण्ड० १०२ । पङ्कः - कर्दमः । ठाणा० ३२८ । षङ्कः-पापम् । पङ्कं-पङ्कयतीति पापम् । सूत्र० ३३१ । पङ्कः - मलः एव स्वेदेनार्द्रीभूतमलः । भग० ३७ । पड़ः-कर्दमः । भग० ३०७ | जं० प्र० १६९ । प्रस्वेद पंचनियम - पञ्चनियमास्तु - शौचसंतोषतपःस्वाध्यायेश्वरप्रणि उल्लि । नि० चू० प्र० ११० अ । पंकगति-पङ्के - उदके वाऽतिदुस्तरं यदात्मीयं केनापि सहोद्वय तद्बलेन गच्छति सा पङ्कगति, विहायोगतेः षोडशमोभेदः । प्रज्ञा० ३२७ ।
धानानि । ज्ञाता १०५ ।
पंकजल-पङ्कजलं - पङ्कप्रधानं जलं यत् कमलमुच्यते । उत्त०
पंचपुल - पञ्चपुलः । विपा० ८१ । पंचमंगल-पञ्चमंगलं - नमस्कारम् । आव ० ४५४ । पंचमंगलयं - पञ्चमङ्गलकं - नमस्कारम् । ओघ० २०३ ॥ पंचम - पञ्चानां षड्जादिपञ्चस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः स्वरविशेषः । पञ्चसु - नाम्यादिस्थानेषु मातीति वा पञ्चमः स्वरः । अनु० १२७ । पंचमासिआ - पञ्चमी भक्षुप्रतिमा । सम० २१ । पंचमासिए -
३६१ ।
पंकष्पभा - पङ्कत्रभा - चतुर्थं नारक पृथ्वी । प्रज्ञा० ४३ । पङ्कस्य प्रभा यस्यां सा । पङ्काभद्रव्योपलक्षिता वा । अनु० ८६ ।
पंकबहुल- पङ्कबहुलं - कर्दम बहुलो विशेषो भूभागः । रत्न- पंचमी - पश्चिमभिक्षुप्रतिमा । ज्ञाता० ७२ । प्रमायाः द्वितीयकाण्ड: । जीवा० ८६ । पंकभीस। नि चू० द्वि ७६ अ । पंकाययणाभि - पङ्कायतनां-पत्र पङ्कीलदेशे लोका धर्मार्थं लोटनादिक्रियां कुर्वन्ति । आचा० ४११ ।
पंचमुट्ठियंपंचरूविता - पञ्चानां रूपाणां
। ज्ञाता ६० । गर्जितविद्युजलवाताम्रलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः । ठाणा० २८७ ।
( ६१५ )
For Private & Personal Use Only
| आचा० ३२७ /
www.jainelibrary.org